= ~न
4 , (ज.) इति पितम्- प्रं समाष्यं ठीकोपेतं च, उषटग्रामनिवासिनां
आद्शपस्तको्ेखपत्रिका ।
अथास्याः ^ सगौडपादीयकारिकाथवतेदीयमाण्ट्क्योपनिषदः " पुस्त-
कानि यैः परहितैकपरतया संस्करणार्थं प्रदत्तानि तेषां नामादीनि पुस्तकानां
संज्ञाश्च कृतज्ञतया भ्रकाइयन्ते ।
(क. भ इति संत्ञितम्-- पलं सभाष्यं दीकोपेतं च) कलिकातानगरस्थुद्रणाखयं
द्वितं, केखासवासिनां ““ देव " इत्युपाहानां पुण्यपत्त
मनिषासिनां वे. शा. रा. रा. वाठशाच्िणाम् 1
(ख.) इति सं्ञितम्-रूलं समाप्यं ठीकोपेतं च) करवीरएुरनिवासिनां वे. जा.
रा. रा. श्रीमतां गुरुपहाराजानाम्। पत्राणां संख्या १३२।
एकपत्रस्थपङ्किसंख्या २८ । एकपङ्किस्थानामक्षराणां
संख्या ४९। ठेखनकालस्तु शतसंवत्सरमित इत्यनुमीयते ।
(म्. ) इति स्निता- केवला टीका, करवीरपुरनिवासिनां व. शा- रा. सा
५ नानाच्चाघ्ली द्रविड ” इलयेतेषाम् । पाणि ३१ ॥
पङ्यः ४० । अक्षराणि ७६ । ठेखनकाः पच्चाशस्स-
वत्सरमित इत्यनुमीयते ।
(घ, ) इति स्ञितम्- पलं सभाष्यं टीकोपेतं च, वटोदरनिवासिनां शी. रा
« दृष्णराव भीमारंकर '' इत्येतेषाम् । परत्राण
१४१ । पङ्कयः २६ । अक्षराणि ५० । ङेखनकालः
पञचारर्संवस्सरमित इलयनुमीयते ।
(ड. ) इति संज्ितम्-ग्रूं सभाष्यं ठीकोपेतं च श्री. रा. रा. “.महादेव् चिमः
णाजी आपटे" इलेतेषाम् । कारयां मुद्रणालये ुद्रित् ।
मुद्रणकालः संवत् १९४२ ।
(च. ) इति सितम् पूं समाष्यम्› ईन्दूरपुरानवासिना नआ. सा श॒
< भाङसाहेव वारासाहेव ” इल्येतेषाम् । पत्राणि &१।
पङ्यः २३ 1 अक्षराणि ४५ । ेखनकारः १७७२ ॥
(छ. ) इति सं्ञितम्- मरं सभाष्यं टाकापते च । मोहमयीराजधानीनिवासिनां
श्री. बे. शा. सं. रा. रा. ““ जयद्रष्णमहाराज ˆ इयः
तेषाम् । पत्राणि ४९ । पङ्कः । ४८ । अक्षराणि ७७।
टेखनकालः संवत् १९१९५ । ध
इत्युपाहयानां रा. रा- गाविन्दरमणाम् ।
पङ्कयः ४६ । अक्षराण ७१ । रुख
(८ पये" न
(र
(ञ्ञ. ) इति संक्तितम्-केवलभाष्यं ीकोपेत, श्रा. रा-रा “° रावसाहव अण्णा
ब विचरकर " इत्यतषाम् । पत्राणि १८१ । पङ्कयः
२४ | अक्षराणि ३५. । ठखखनकाखः शके १६३२ ।
(8 (ज. ) इति संज्ञितम्--मूखं सभाष्य टाकापत च । इन्दूरपुरानवाात्तना (“करिबे
इत्युपाहानां श्री. रा. रा. “ भाङसाहेव बागसाहेवं "
। इल्येतेषाम् । पत्राणि ५७ । पङ्कयः ५० । अक्षराणि &७।
| टेखनकारः शके १७७३ ।
(ट. ) इति संज्ञितम्--परटं सभाष्यं टीकोपेतं च । माहमयांराजधानानिवासिनां
«« सादे ”› इत्युपाहानां रा. रा. “ गोपालराव '! इले
तेषाम् । पत्राणि १४२ । पङ्कयः ३१ । अक्षरागे ४८ ।
ठेखनकाछः शके १७११ ।
(ठ. ) इति सं्ञितम्--केवलं मूलमू्।करवीर पुरनिवात्तिना वे-शा-स-रा-रा.श्रापता
गुरुपहाराजानाम् । पत्राणे १४। पङ्कयः २३ । अक्षयाणि
२५ । छेखनकारः साधरतसंवत्सरमित इदयनुभायते ।
(ड. ) इति संज्ञितम्- केवर पूं करवीरपुरनिवासिनां वे-शा.स- रा-रा. श्रामता
गुरुपहाराजानाम्। पत्राणि १२ । प्यः २२ । अक्षराग
३८ । ठेखनकारः पश्चाशत्सवत्सरमित इदयनुमा यत ।
( क. ) इति सेक्ञिता-माण्ड्क्योपनिषदीपिका, मोंहमयीराजधानानवासना
7. वे. शा. रा. रा.. ^“ जयद्रृष्णमहाराज ` ईयत
षाम् । पत्राणि ५ । पङ्कयः २४ । अक्षराणि ३२ । ख्ख
नकारः संवत् १९०२।
(ख. ) इति संज्ञिता-माण्ड्क्यापानषदापका) वटोदरनिवासिनां “पटवधन
इव्य॒पाहानां श्री. रा. रा. ^“ दृष्णराव भीमारकर
इव्येतेषाम् । पत्राणि ६ । पङ्यः १८ । अक्षसाण ३८॥
ङेखनकाटः पश्चाशत्सवत्सरमित इत्यनुमीयत ॥
( ग. ) इति सेज्ञिता-माण्डूकयोपनिषदीपिका, वरोदरनिवासिनां ‹ पटवधन
अपि छेखनकालः शतसंबत्सरमित इल्येवमेवादुमयत ।
समाेयमादशपुस्तकोेखपत्रिका ।
1601101 48171100. 01011260 0४ 6687001
इत्युपाहानां श्री. रा. रा. “रष्णराव भीमारशकर ई.
तेषाम्। पत्राणि ६। प्य; १८। अक्षराण् २ । अस्या |
१
ॐ तत्सद्रह्यणे नयः ।
गोडपादीयकारिकासदहिता
अथ्ववेदीयमाण्ड्क्योपनिषत् ।
आनन्दगिरिकरतरीकासंवलितश्ांकरभाष्यसमेता ।
ॐ अद्र कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभियेजत्राः।
स्थिरैरङ्गस्तषटवां सस्ततूभिन्यशेम देवहितं यदायुः ॥
द्रे नी जपि वातय मनः॥
ॐ शान्तिः शान्तः शान्तः ।
| इति शानिः ।
( अथ श्रीमच्छंकरभगवत्पादविरचितं भाष्यम् । )
| प्रज्ञानाशप्रतार्नः स्थिरचरानकरव्यापाभव्याप्यं क क्रान्
| „ भुक्त्वा भागान्स्थविष्ठान्पनरपि षषणाच्यासखतान्कापजन्यान् ॥
| पातवा सवान्वर् षार्स्वापात् पधरभञ्याययां भाजयन्ना
॥ घ्ायासंख्यात॒रीयं परपमरृतपज ब्रह्म यत्तन्नताऽस्ि ॥ २१ ॥
[श्र ( अधाऽऽनन्दगिरिृता टीका । ›
सिपृणेपरिज्ञानपरितृक्चिपते सते ।
विष्णवे जिष्णवे तस्मे कृष्णनामभते नमः ॥ १ ॥
राद्धानन्दपदाम्भाजद्द्वमद्वद्वतास्पदम् ।
` नमस्व पुरस्कत तचज्ञानमहोदयम् ॥ २ ॥
गोडपादीयमाण्यं हि प्रस्मिव लक्षयते ।
तदतोऽतिगम्भीरं व्याकैरिष्ये खशक्तितः ॥ ३ ॥
. १ च. श्या मोहय । २ ग. ध, ज. ज्ञ. ट. मवते । ३ क्ष, दद्र मदरन्दनास्म' ॥
++ @&-0. 19€ शि (5० 1
कण गक जक #॥ +
| 3 | १, ् 4
स सगोंडपादीयकारिकाथवेवेदीयमाण्ट्क्योपनिपषत्-- [आगमाल्यं-
पूर्वे यद्यपि विद्वांसो व्याख्यानमिह चक्रिरे ।
तथाऽपि मन्दबरुद्धीनामुपकाराय यत्यते ॥ ४ ॥
श्रीगोडपादाचायस्य नारायणप्र्रादतः प्रतिपन्नान्माण्डूक्योपनिषदर्थाविप्करणपरा-
नपि -छोकानाचीयप्रणीतान्व्याचिद्यापुमगवान्माप्यकारश्चिकी्षितस्य माप्यस्याविघ्र-
परिप्तमाप्ादिपतिद्धथे परदेवतातत््वानुस्मरणपवेकं तन्न मस्काररूपं मङ्गलाचरणं शिष्टा-
चारप्रमाणक्र मुखतः समाचरन्नथादपेक्ितमभिषेयाचनुबन्धमपि सृचयति--्रज्ञानेत्या-
दिना ।* तत्र विधिमुखेन वस्तुपरतिपादनमिति प्रक्रि प्रदर्शयति बरह्म यत्तन्-
तोऽस्मीति । अस्मदधेस्य तदरैकयस्मरणषूपं नमनं सचयता ब्रह्मणस्तदर्थप्य प्रलयकत्वं
„ + ८ सूचितमिति तत्वमभयोरक्थं विषयो ध्वनितः । यच्छब्दस्य प्रतिद्ध्यावदयोतकत्वाद्भ-
र दार्न्तप्रपिद्धं यद्र तन्नतोऽस्मीति संबन्धेन मङ्गलाचरणमपि श्रुत्या क्रियते । ब्रह्म.
णोऽद्वितीयत्वदिव जननमरर्णकारणाभावादमतमनमित्युक्तम् - | जननमरणं प्रबन्धस्य
संप्ारत्वाततनिपधन खतोऽपपतारित्वं दशयता, स्तारानधनिवृततिरिहं प्रयोजनमिति
द्योतितम् । यद्यद्वितीयं खतोऽघप्तारि ब्रह्म वेदान्तप्रमाणकं ताह कथमवस्थान्नयवि-
रिष्टा जीवा भोक्तारोऽनुमुयन्ते भोजयिता चेश्वरः श्रूयते मोन्यं च विषयजातं प्रथगृप-
म्यते । तदेतदद्ते विरु्यतेद्याशङ्कय ब्रह्मण्येव: जीवा जगदीशवरेति सुवै कासप-
निकं पस्भवतीव्यमिप्रेव्याऽऽह- प्रज्ञानेति । प्रकृष्टं जन्मादिविक्रिय।विरहितं कृर्स्यं
ज्ञानं ज्ञपिषूपं वस्तु मरज्ञानम् , । तच ब्रह्म । प्रज्ञानं ब्रह्मेति हि श्रूयते | त्यारवो
ररमया जावाच्वदामाप्ताः सयप्रातातम्बकेरपा बनरूप्यम।णा विम्बकटपाद्भूह्यणा भद्ना-
१६ ॥
८ ‹ सन्तस्तषां प्रताना विस्तारास्तरपयायमेवारेषशरीरव्यापिंभिः । तदेवाऽऽह-स्थिरेति । |
1 स्थरा व्रह्नादयः । चरा, मरृष्यादयः । तेषां नकरः सम्रहस्त व्याप्तुं शोखमषामिति |
तथा तरति यावत् । छाका, खाक्यम।ना_विषयास्तान्ब्याप्याति विषयप्तबन्धाक्तिस्तत्फछ, ै,
कथयां । भागाः प्रुखदुःखारप्ताक्षात्कारास्तेषां स्थविष्ठत्वं स्थूटतमत्वं देवतानुगरही-
तबाह्यन्द्रियद्रारा बुद्धस्तत्तद्विषयाकारपरिणामजन्यत्वं तामुक्त्वा स्वपितीति संबन्धः ।
एतन जागारतं ब्रह्मणि* कारपतमुक्तम् । तच्ैव सखप्नकरपनां । ॥
१ज. वत 1२ ग. न्न. रपुवकम । छ. रजक्षणंम। 3. रूपमः। भ्य.ज, ट
याद् । ५ग. ड. छ. ज. क्ल. ट. द्वाव । ६ ग. ङ. ज. ज्ञ. “न्तसि"। ७ग. "पि श्रयते ।
ख. छ. छ. ज. ¶पिशब्देन क्रि । ८ ग. ज्ञ, ^णविकाराणामभा" । °ग. ञ्ञ. णसंबः। ज, “णप्र-
तिव । १० घ. तद्द्र । ११ ग. ध्यर्" । १२ क, "तिश्चतेः। तड. प्तिश्र । १३ घ.^ `
। ट. "मणे वि" । सष. “माना । १५ ज्ञ. "यतेनैवा* । १६ ज्ञ, भेव स्थाद-
{1 ©0॥९नी०ग 44811111. 01010280 0/ 66810011
प्रथमप्रकरणम् १]आनन्दगिरिकृतटीकासंबलितश्ंकरभाष्यसमेता ॥ = र
५
जामद्धेतुधरमार्मक्षयानन्तर्य चुनःशब्दागैः । खपरेतुकरौद्धवे च सतीत्यपिनोच्यते |
न च तत्र वाह्यानीद्ियाणि स्या विषयाश्च सरन्ति कं तु धिपणाशव्दितवुद्यत्मानो ,
वापर्नत्मानो विषया मान्ते ताननुमूय स्वपितीत्यभैः । तेपां प्रापकमुपरन्थस्यति--
{र
कामजन्यानिति । कामग्रहणं कमौविद्ययोरुषरक्षणाथम् । अवस्थाद्वयकस्पनां
ब्रह्मणि दशेयित्वा तत्रैव सुषु्िकल्पनां द्शीयति- पीति । स्व विषौ: सवै
विषयाः स्थाः सक्ष्माश्च जागरितस्वप्रखूपास्तान्पीत्वा स्वात्मन्यज्ञेति प्रविखाप्य स्वपि-
ति कारणमावेन तिष्ठतील्यथः । तच्राऽऽनन्दप्राधान्यममिप्रेत्य विरिनष्टि-मधुरभु-
गिति । अवस्थात्रयस्य मायाृतस्य मिथ्याभूतस्य प्रतिविम्वकस्पैष्वस्माु संबन्धिता- :
मिवाऽऽपायास्मान्मो यद्भु वतते, । अते ब्रहमण्येवावस्थात्रयम् । तद्वन्तो जीवा
मायावि ब्रह्म च ब्रह्मणि परिङद्धे परिकल्ितं सवैमित्याह-पायंयेति । तस्थव _
बरह्मणोऽवस्थात्नयातीतत्ेन वैविज्तप्तिमात्रत्वं दरौयति-तरीयमिति । चतुण। पूरणं `
तरीग्रमिति व्यतपत्तेब्रह्मणस्तरीयत्वेन नेद रास्प्रा् स्राद्भतायत्व(मल्यासङ्कय क।२५त्-
स्थानचयस्ख्यापक्षया तरय न सद्धितीयलेनेलाह--मायेति | मायावत्वन
[नक्रषटत्वमाशङ्कयाक्तम्--परामात्त । सायाद्रारा ब्रह्मणप्तेत्ततवन्वञम् स्वरूपद्वारा
न तत्प॑बन्धोऽसीति कुतो निङृष्टतेयथैः ॥ १॥ ।
यो विश्वात्मा विधिजविषयान्मौरय भोगान्स्थविषठा-
न्पश्चाचान्यान्स्वमतिविमवाञ्ज्योतिषा स्वेन सूक्ष्मान् ॥
सबानेतान्पुनरपि शनेः स्वातनि स्थापयित्वा
हिसा सवान्विशेषान्विगतगुणगणः पात्वसां नस्तुरीयः ॥ २ ॥
न
विधेमुखेन वस्तुप्रतिपादर्प्रक्रयामवटन्ब्य तदर्थनोपक्रम्य तस्य त्वमधेप्रल्यगात्म-
माच्नत्वमुक्तम् । अमिपेयफ्टक्ल्या सवन्धाधिकारेणा च सरपेते। । . सप्रति [नपि
[3
द्वारा वस्तुप्रातपादनप्रक्रियामाश्रय त्वमर्थनोपक्रम्थ तस्य॒ तदथाप्तप्रारवरह्ममात्नत्व
1
प्रल्याययति-यो विश्वात्मेति । तत्र त्वमथ; खतः [तद्धाश्रद्तु सवनान्ना पराम्-
(अ
इयते । तस्मिञ्ञागरितमारापितं तमुदाहरत-वश्वात्मात | विश्व पन्चाक्ृतपञ्चमहा-
भूतेतत्कायात्मकं, स्थल जग्वरानं रारोरम् । त।स्मज्ञागारत चाह समल्याममानततान-
, त्यथः । तस्यार्थकरियामुपन्यस्यति- विधिनेति ते । विधायत इति वावघमा नजा[ङनुत्- +
१ छ. स्थरविः । २ ख. छ. स्च. 'द्धयात्मना वा । ३ छ. क्ष. नात्मना । * क्च. न्यक्तात् ॥
५ख.ग. घ.ङ ज. ञ्ज. वाः स्थुः । ६घ. च्ल. ज्ञानंग्र । जग. छ. इ. चप। < ड. घ्प्ता-
वस्थात्रः । ९ च, ट, विविधवि। १० च. न्स्राप्यभोः। ११ छ, नमितिभ्र । १२ज. ङ्च
णो सू" । १३ ग. घ; ठ. ज. ञ्च. (ति प्रतिषि" । १५ घ.ज. "पितमुः! १५ क्ष. मूतंत ¢ ~>
१६.छ. “मानीलयः । १७ ग, ञ्ञ. थप्रक्रि । १८ ग. ङ. ज. इ. नजनु ।
5 ¢
ञ्ल. बन्धत्त बन्धत्व् ज्ञान २.
- 4 घत्वं थे। २१अ, च्रवाः । २२ ख.ग. क्ष. नतु मा
४ ` सगौडपादीयकारिकाथषैवेदीयमाण्डुक्योपनिषत्-- [आगमास्यं-
धेन ततो व्यतिरिक्तोऽविधिदधस्ताभ्या, धमावमाम्यामविद्याकामप्पूताभ्या विषया
शब्दादयो जन्यन्ते । तान्भोगयोग्यतया मागङाव्दितानादित्या्नुगृही तबाच्य च्ियद्वारक-
बद्धिपरिणामगोचरतया स्थूखतमान्प्रारय साक्षादनुमूय स्थितोऽयं प्रल्यगात्मेल्यथः। तेष
लभावस्थौमध्यस्यति- -पंथाचेति । जाग्रद्धतुकमेक्षयानन्तरं , खम्रहेतुकमोद्धवे च सतति
स्थुछेम्यो विषयेम्योऽन्यानस्मादेव हेतोः सृक्ष्मान्वाह्येन्दरियाणामुपरतत्वादविदयाकामकर्म
प्ररितात्मौयमतिप्रभावदेव ‹. प्रप्तानन्तःकरणात्मनो वाप्तनामयानादित्यादिञ्योतिषाम-
.स्तमितत्वादात्ममूतेनेव ज्यातिषा विषयीकृताननुमूयापञ्चीकृतपञ्चमहामूततत्काय।त्मकं
युक्षप्रपचचं रैरण्यर्ग शरीरं स्वस्थानं चामिमन्यमानस्तैनपो भवतील्यथैः । तरेव
सुपुप्तकल्पनां दशयति- संवा निति । स्थूखपूक्ष्मविमागेन स्थानद्रयावच््छिन्नन्परकरता-
नेतानरो्षानपि विहेषानुपाधिद्रयमूतानुपाथिद्भयद्वारकस्थानद्वयप्तचारप्रयुक्तश्चमोद्धवान-
न्तरं तस्यापि परिजिहीषायां हानरनुक्रमेणाक्रमेण वा स्वात्मन्यज्ञेति कारणात्मनि
स्थापयित्वोपपतंयान्याक्ृतप्रधानः सन््राज्ञो भवतील्यथः । तस्यैव प्रयगात्मनः स्थान-
चयविरिष्टस्य नान्तःप्रज्ञं न बहिष्प्रज्ञमित्यादिप्रतिपधराखप्रसृतप्रमाणज्ञानप्तमारूटस्य
सवानप्थुनथविरो षान्काथकारणरूपान्प्रमाणज्ञानधरभावादेव हित्वा निरूपाधिकपरिपृणप-
रेज्ञानपरमात्मस्वख्पेण परिनिष्पनं तत्वं कथयति-हिस्वेति । प्रथमचछोकेन प्रदरि-
प्रणामस्य ्यहपभव दू रामनात्मकं प्रयोजनं, स्थानत्रयप्रकद्पनातीतपरवस्तुप्रयुक्त
प्रथयते. द्वितीयेन -प्रात्वति । नोऽप्मान्व्याख्यातृत्वेन श्रोतृत्वेन च व्यवस्थितान्पु-
रुपाथपरिपन्धिङ्त्कारणनिराप्पुरः परं परमात्मा पराक्रृताशेषपकस्पनो नि््व॑विज्ञपिख-
भवे माक्षप्रदानेन तद्धतुज्ञानप्रदानेन च पारेरक्षतादित्यथः । केचित्तु प्रकरणचतुष्टया-
त्मनो मन्थस्य, वेदान्तेकदेरापवंद्धत्ञापना्थं निष्पपरपच्चं वाक्यप्रतिपाद्यं बह्म प्रथम-
-छोकेन सूचितम् । द्वितीयन ` माण्डुक्यश्चतिग्याख्यानर्पणाऽऽचप्रकरणेन प्रणवमा्रा-
णामात्मपादानां चेकींकरणेन प्रतिपाद्यं बरह्म सूचितमिति मन्यन्ते । न च द्वितीयके
चतुथेषादे द्षणामावादततगत्यमाशङ्खनीयम् । गाधाछक्षणस्य त्र सुप्तपादत्वा-
दिति द्रष्टव्यम् । अन्ये तवा्यछोकं मूलचछोकान्तभूतभम्युपगच्छन्तो द्वितीयचछछोकं
१ ज, 'ग्रमृताः । स्च. श््रस्त॒ताः । २ ख. °न्भोगान्भोण । ३ ग. इ. तोयःप्रः । छ.
व च स्व" । ५ ग. क्ष. “स्थामुपन्यस्य । ६ ग. च. ^त्मना वा" । ७ क, ख. ड. सृकषमं प्र । ८ |
ज ग्मश ॥ ९ छ. “ुक्तिकः । १० छ. श्वान्विरोः। ११ क. छ. ध्यद्राः । १२ ग, घ. द्दीर्षेया
शा राः । १३ ग, स्च. ज्ञाने काः । १४ ग. घ. ज. "प्यर्थे । १५ ज. प्रभवाः । १६ ग. छ. सष. ष्य
भरतवं क । १७क क्च तीतं पः 1१८ ख. ग. शन्थिमृतक्रार' । १९ ज, “वलयचिज्ञः। २० ग, घ
॥
२३ ज. ^तमुपः
॥781 5181 ©0॥९जनौ०ा 4 बा. 0191280 0#/ 6687001
ऋ ह ~ | ह
प्रथमप्रकरणम् १ ]आनन्दगिरिदतयीकासंबलितशांकरभाष्यसषेता। ` ९
माष्यकारप्रणीतमस्युपयनित । तदप्तत् । उत्तर छछकेष्विवाऽऽचेऽपि शोके माष्यक्रतो
व्याख्यानप्रणयनप्रपङ्गात् । ओमिलयेतदक्षरभित्यादिमाप्यविरोधाच्च । अपरे पुनराद्येन
केन शाद्धप्रतिपाचपरदेवतातच्वानुस्मरणद्ररेण नम॑नैक्रिया प्रकरणप्रारम्भोपयोगि
त्वेन क्रियते । परदेवतामक्तिवद्परदेवताभक्तेरपि विदयाप्रा्तावन्तरङ्गत्वस्य शाखीयस्य
रिष्यशिक्षाथ ज्ञापनाथमवस्थात्रयातीतानिलयपिद्धविनज्ञानमूर्तराचायान्मोक्षौ पयिकज्ञान- ~ 24
^
प्रात्तराचायवान्पृरूपा वदलयाद्रुत्यवष्ट स्मन मुमुक्षुणा ब्राथ्यत द्र कनात कटप्-
यान्त ॥२॥
ओभिलेतदक्षरमिदं स्र तस्योपव्याख्यानम् । बेदान्ताथतारसंग्रह-
` भूतमिदं परकरणचतुष्टयपोमियेतदक्षरसमित्यौ्ारभ्यते। अंते षव न पृथः
क्संबन्धाभिषेयपयोजनानि वक्तव्यानि । यत्वे तु वेदान्ते संव- `
न्धामिधेयपरयोजनानि तान्येवेह भवितुमरनिति । तथैऽपि भ्रकरणव्या-
चिख्याद्ना संक्षेपतो वक्तव्धानि ।
<;
दिद्य मङ्गढाचरणं कृतं तिर्दष्टुमादो व्याख्ययस्य प्रतकिं गरह्णति-आपिलय-
देति । ओपिव्येतदक्षरमित्यादिप्रकरणचतुष्टयवरिलिष्ठमिदमारम्यते, व्यारूयायतेऽस्मा"
भिशत्यहेदयं प्रतिजानीते । किमिदं चाद्चसेन॑वा प्रकरणत्वेन वा व्याचिष्या्षितम् ।
नाऽऽयः । राखरक्षणामा्वाद्खायाज्चलात् । एकग्रयोजनोपनिवद्धमञेषा्थपरातिषादकं
हि राखम्। अन्न च मोक्षरक्षणेकप्रयो ननवत्वेऽपे नाञेषाथप्रतिषाद्कत्वम्। न द्वितीयः।
प्रकरणलक्षणामावादिला्चङ्कवाऽऽह- वेदान्तेति । शाल, वेदन्तिराब्दाथः । तस्था-
यऽयिकारिनिणयोरूपसदनपदाथ॑द्रयतदैक्यविरोधपरिहारप्राधनफलाख्यः । तत्र (प्ररो)
जी्रपरेकयं तस्य सम्यग्प्रहः; संग्रहः, सदायविपयाप्रादिप्रतिवन्धब्युदासेन तंडुपाय) पदेशा
यस्िन्प्रकरणे तत्तथति यावत् । तथा च शाचेकदेशप्वद्धं शाखकायान्तरे स्थितम् ।
इदं प्रकरणत्वेन व्याख्यातुमिष्टम् । निगणवस्तुमाचप्रतिपादकलतवात् । तत्प्रतिपादनपतकषे-
प्यं च कायन्तिरत्वात्प्रकरणत्वलक्षणस्य चात्र पुपूर्णत्वादिल्ैः । प्रकरणत्वेऽपि
: निषिषयत्वादिप्रयक्तमव्यास्येयत्वमाराङ्कयाऽऽह-- अतं हवति । प्रकरणत्वादेव, प्रक्
४ ताश्च द्धेदेन संवन्धादोनामवाच्यत्वेऽपिप्रकरणप्रवृत्यङ्ग तया तानि त्ववरथं वक्तव्या-
द्
ते
=
१ग. घ; ङ, ज. ञ्ज, मस्या ॥ २ ग. छ. ज्ञ. ^तीतनित्यः । ३ ख. ज. ^मोक्षोपयो-
गिक । ४ क. “ध्यत इति द्ितीयश्मरेकेन कल्पयन्तीति ॥ २॥५ग. क्ष. (तीयेन श्र ।६ श्च
"तयार" । ७ स्च °व्यानीति मन्यन्ते व्याख्यातारः । त“ । ८ क्ल. ^ते । ओमिव्येतदक्षरमिदं स्वै
तस्योपव्याख्यानमित्यादि 1 कि । ९ ख. ग. छ. क्ष. न प्र" । १० घ. दशा ११ ज्ञ. नत्वेऽपि ॥
१९ क्ष. श्रब्द्ः । त" । १३ छ. 'वत्रह्मणोरै" । १५ज. बन्धंशा। १५घ्. ज, स्यका।.
ॐ ©6-0. 1 अ€ ए. 18717018 81860 00९०० 44811110. 1011280 0४ €,
् ^ ¬ क 4 -
द सगाडपादीयकारिकायववेदीयमाण्डूक्योपानिषत्--[आगमास्यं-
नीव्याश्चङ्कय शाखरीयसंनन्धादीनां तदीये प्रकरणेऽथात्प्रप्तत्वान्नासि वक्तव्यत्वमर्भपन- ।
रुक्तेरिलाह--वौनियैवीति । श्रोते हि शालीयं प्रकरणं ग्रतिपद्यमानाः शाल्रीया-
ण्येव सतरन्धादान्यत्र वचनामवेऽपि बुध्यमानाः प्रवृत्ति तक्तिन्प्रकुवन्तीलथेः । ताक
प्रकरणकतृवदव। तद्धाप्यकृताऽप वेपयादौनामव्रावक्तव्यत्वाद्धाष्यक्तो विषयाद्यपन्य-
सायाता. बृथा स्यादलयाराङ्कयाऽऽह- तथाऽपाति । प्रकरणकतुरवक्तव्यान्यपि,
तद्धाष्यङ्ृत। तानि प्क्षपते वक्तव्यानीति व्याख्यात्रणीं मतम् । द्वाम्यामर्क्तते तेख- `
लाश्धासारङ्क(वकाश्ादेदयथः |
तत्रं भयाजनवत्तौनोभिन्यञ्कत्येनीभिेयसंवद्ं सासं पारस्प्येण
विदिष्टसंबन्धार्भिधयमयोननयेद्धवति ।
५}
भाष्यकृता प्रयोजनादीनां वक्तव्यत्वे पिदधे शचाचखप्रकरणयोर्मोक्षक्षणप्र-
योजनवत्तं प्रतिजानीते तैत्ति । प्रयाजनवच्छाखरामति सबन्धः | रामर
हण प्रकरणपछक्षणा्थम् । माक्षरक्षणं फं ब्रह्यज्ञानस्येप्यते न शाच्लप्रकरण-
योरिलारङ्कयऽऽह-- सिनेति । तद्य मान्ञस्य साधनं ब्रह्मात्भकत्वन्ञानम् । तस्य
जनकं राल्ञाद् तद्धविन् ज्ञानन्यवधानंन म क्षफल्वद्धवति शाखादीत्थेः । तथाऽपि
* न्रह्मणाततरेपयण स्तनन्ध। वेदान्तानामेवेष्यते तत्कथममिधशरनदधं : शाख्रादीत्याशङ्कय
भसावचतारमन्तरण त्ज्ञानजनकत्वायागान्तजज्ञानेनननद्वारा विषयसंबन्ध्तिद्धिरिलाह-
आम्धयात् । उक्तं ज्ञानन्यवाहेत् प्रयाजनादि रशाखादेरुपसंहरति- पारम्पर्येणेति । |
तन प्बन्ध() ब्रह्मज्ञानं, शाखादिना जन्यमेवेत्ययोगन्यवच्छेदादक्तः । शाख।दिनेव |
जन्य॑[मलन्ययागनव्यवच्छदाद्रेषयोऽपि दरतः 1 |
किंवृन गस्तलयाजनमिःयुचयत । | रौगास्येव रागानषटत्ता सयुस्थता ।
तवा इःखालसकस्याऽऽत्मना द्ेतप्रपश्चो पशमे स्वस्थता । अद्रैतभावः
भयाजनम् । दतमपञ्चस्यावेद्याह्ृतत्वाद्वेयया तदुप्रश॒मः स्यादिति ॥ |
. बह्मिद्यामक्राशनायास्याऽऽरम्भः क्रियते । “यत्र हि दैतमिव भवति ।
यत्र वाऽन्यदिव स्यात्तत्रान्योऽन्यत्पैयेदन्योऽन्यद्विनानीयात् । यत्र
१क. थस्यपु ।२क, °दीन्यन्य"। ३ क. ग. ञ्च. न्यासो। *छ."्तासः।ज ६
स । ५क णां संम 1६ ज सक्त त्तष्वेते" । ७ ख. शश्वासदा । ८ घ ज. ङ्का स्यादि'॥
क । १० घ्. ज. नस्याच्यतं । ११ ग. श्च. व्यज्ञक ॥ १२ ग.. दान्तज्ञानानाः ।
य॑त्वसं' । १५ ग. ज. ज्ञः "न्धं सा १५ ग, ज्ञ, बरह्माभिधानम । १६ ध.ज
१७ क्ष, कं. छ" "देतन" 1 १९ ग, शनयमेवेलय' । २० क, (त्ययो \
प्रथमप्रकरणम् १ ]आनन्दगिरिकतदीकासंवितज्ञांकरभाष्यसपेता । ७
१ भ,
त्वस्य सवमात्मवाभूत्तत्केन कं पदयेत्फेन कं विजानीयात् ” इल्यादि- `
शुतिभ्योऽस्यायस्य सिद्धिः ।
यदुक्त प्रयोजनवत्वं तदाक्षिपति--किं पुनरिति । साध्यत्वे खगीवद नित्यः
निलत्वे स्ताधनानधीनत्वात्न तादर्थ्यैन शाखादि प्रयोक्तम्यमित्यथः). । मोक्ष.
स्याऽऽत्म॑खरूपत्वाज्ञानितयत्वं नापि स्राघनान्क्यम् । ` खरूपभूतमोकषप्रतिबर्धु-
निवतेकत्वेनाथवत्वादित्युत्तरमाह--उच्यत इति । यथा देवदत्तस्य ज्वर्ा-
3
दिना रोगेणाभिभृतस्य स्वस्थता स्वरूपद्रप्रच्युतिरूपा स्वरूपमतैव प्रागापे सती
रोगप्रतिवद्धाऽसती् स्थिता चिकित्ाराखीयोपायप्रयोगवशात्पतिवन्धमतरोयापगमे
सल्यभिव्यन्यते । न हि तत्नोपायवेयथ्यं प्रतिवन्धप्रध्व्॑ार्थत्वात् । न चानिल्त्वं
खस्थतायाः शङ्कयत । तप्यास्तदप्राध्यतवादित्युक्तेऽ्य दष्टन्तमाह- रोगि
वेति । यथोदितदृष्टान्तानुरोधादात्मनः स्वतः समुत्वातनिखिल्दःखस्य निरतिश्नयान-
कतानस्यापि खावियाप्रपूताहंकाराद्वद्रतप्रपश्चपवन्धादात्मनि दुःखमारोप्याहं दुःखी
सुखं मया प्राप्तव्यमिति प्रतिपद्यमानस्य परमकारुणिकाचार्योपदिष्टवाक्योत्यप्ितवि-
याता द्ेतनिवृत्त प्रतिन्धशरध्व॑से स्वभावभूता परमानन्दता निरस्तसमस्तानर्थता च
स्वारस्थनामिग्यक्ता भवति । सा च स्वस्थता परिपृणवस्तुखमावान्नातिरिच्यते । तदिष
शाखीयं प्रयोजनम् । तस्य च खरूपत्वेनाप्ताध्यत्वान्नानिल्त्वं शङ्कितव्यम् । न च
सयिनतयथ्य प्रद्।रातप्रतिनन्धानवृ।त्तफटत्वाद्ति दाष्टानिकमाह-- तथेति ! नन्
दतस्याहेकाराययात्मनो वसतुतवा्सतुनश्च वि्याने्यत्ा्निलैमित्तिककमायत्तस्-
निवृत्तरढं विदर्थेन प्रकरणारम्भणेति तत्राऽऽह ततिं । आत्माविचा कृतस्य दैत
स्याऽऽत्मवि्या कारणनिवत्या निवृत्तरात्मविय्याभिव्यक्तये शाच्वारम्भो युज्यते । न
च द्वैतस्याविर्थाङ्तस्य विचमानदेहत्वे प्रमाणमसतील्याराङ्चान्वयग्यतिरेकान॒विधायिनीं
श्रुतिमुदाहरति यत्र हीति । इवशान्दम्यामविद्यावस्थायां प्रतिमातद्रतस्य तत्पति-
` . मानस्य चाऽऽमाप्तेनाव्रियामयलमुच्यते-- अवी रदिंति । विदुषो विचावस्थायां
` कतकैरणादिसर्वमात्ममान नातिरिक्तम्तत्युकया विदयद्वाय स्म्य दवैतस्याऽऽत्ममा-
नत्तूचनुह्चानि(मन। का्करणात्मकष्टतानन्रात्तरात्मतवलयाभ्ट्प्यतं । तथा च
। 2 -ध
१च. छ. इ. %दयेद्धजा 1 २ क. कं तद्धिजा । उ ग. छ. ज. स्च. ^त्मङ । ४ छ
न्धकनि" । ५ घ, ड. ज. ¶दिरोः। ६ ग. ड. द्धा सती स्वात्मस्थिः। ७ छ> शव ॒स्वात्मस्थिः ।
< ग. घ. ज. नन्धरूपरो* । ९ छ. ज. नन्धध्वं' । १० घ. शङ्कयते । ११ स्च. न्ध्व । १२ ख
ताया.प्र। १3 क. ख, “पुणो व । १५ घ. ड. ज. तथैवेति । १५ ड, छ. च. "पोता
१६ घ, ड. ज. 'मौवेक्षत्ला । १७ क. “त्वान्नि । १८ ख, घ. इ, छ. ज, यावि" । १९ ख.
च्दाभ्यां छवि" । २० घ. ^तुकार” । २१ क. “मित्तका ।
< सगौडपादीयकारिकायवैवेदीयमाण्डुकंयोपनिषत्-- [आगमास्यं-
विचयातो दरैतनिघ्रत्तिनिदशात्तप्याविचयात्वमवदयेत्यत । आदिशब्दानेह ननेलिष्ठान-
> 1 [3
निष्ठालन्ताभावप्रतियोगित्वं द्वतस्यामिदषद्रक्यं वाचारम्भणवाक्य च गृहीतम् |
अस्याथस्यात । द्वतगतावद्याक्रतत्वस्यल्वथः ।
त्र तावद्।कारनिणयाय प्रथमं प्रकरणमागपप्रधानपार्मतच्म
तिपच्युपायभतम् । यस्य॒ द्ैतभपश्चस्योपशमेद्रतमतिपत्ती रञ्ञवा-
मिव. सर्पादिविकर्पोपशमे रञ्जतचप्रतिपत्तिः । तस्य द्वैतस्य
तो वैतथ्यपतिपादनाय द्वितीयं प्रकरणम् । तथाऽस्यापि
वेतथ्यप्रसङ्गपाप्त युक्तितस्तथांत्वद शेनायं तृतीयं प्रकरणम् । अद्रेतस्य
तथात्वपरतिपत्तिप्रतिपक्ष्रतानि यानि बादान्तराण्यवेदिकानि तेषाम-
, न्योन्यविशोधित्वादतौरधैतवैन तदुपपच्तिभिरेव निराकरणाय चतुर्थ
प्रकरणम् ।
विषयप्रयोननायनुबन्धोपन्याप्तमुखेन अ्रन्धारम्भे स्थिते स्यादौ प्रकरणचतु-
[3
छएयस्य प्रत्यकमप्तकीण प्रमय प्रतिपत्तिप्त(कयाथ सूचायेतन्यमिल्याह- ततर ताव-
दिति । आकारप्रकरणस्याप्तकाण प्रमेयं संगृह्णाति-आकारति । तन्निण-
याय प्रकरणमारब्धमिल्ययुक्तम् । तन्निणेये प्रमाणामावात्तस्य चानुपयोगि-
त्वात् । आत्मप्रातिपत्ताहं पुरुषाथापयोगिनीत्यारङ्कयाऽऽगमत्यादि विरषणद्यम् ।
तदिपदेशप्रथानं माण्ड्कयोपनिषव्यास्यानख्पम् । तेन तत्र प्रामाण्यादुक्तो |
निर्णयः सेत्स्यति न त्विदं युक्तिप्रधानं य॒क्तिठेशस्य प्ततोऽपि गुणत्वाद प्रधानत्वात् ।
न चायमाकारनिणेयो नोपयुज्यते । यदात्मनस्तत्वमनारापितदूपं तप्प्रतिपत्ताबु-
पायत्वात् । तत्प्रतिपत्तेश्च मुक्तिफण्त्वात् । अतश्वाऽऽदं प्रकरणम।कारार्चणया-
५ ५५4 वान्तरफचदव रेण तत्वज्ञान परमफठे पयवप्यतीत्युपदेशवशा६। धेगन्तव्यमित्यथः ।
+ तथ्यप्रकरणस्यावान्तरविषयविशेषं दशयति-- यस्येति । आरापितनिषध स्लयनारा-
पितप्रात्तपात्तः खाभाविक।त्यत्र दष्टान्तमां - उ विविति । हतुत।, दरधत्वाचन्तव-
ए त्वादियुक्तिवशादित्यथेः। अद्वतप्रकरणस्याथविरेषमुपन्यस्यति- तथा द्रतस्यापातं |
तस्यापि द्वेतवव्यवस्थानुपपच्या, मि््राञ्चप्रपङ्गः शङ्कयते । तस्यां संत्यामोपापि
॥ कम (दूरस्वाया प॒स्थत्वादव्यभिचारादियक्तिवशादद्भैतस्य परमाथत्वं प्रतिपाद्।यतुं
तृतीय प्रकरणमिल्यथः । अछतक्ानितिप्रकरणस्याथ(वराष कथयाति-अहतस्यात ।
“ 7 १च. तस्य प्रः । २ छ. शप्लोप 1 ३. क. ख. श्य प्रकरणं तृतीयम् । ४ च. "पततेविपक्षभू
[{2
क त
खवरेलात् । १० ग. ञ्ञ, ्याथैल' । ११ ग. "दाद्वः । १२ ग. क्ष.
८ 4
व
गजर 18111111. 01011260 0४ +. “9
प्रथमप्रकरणम् १}आनन्दगिरिषतदीकासंब लिता करभाष्यसपेता । ९,
तस्य तयात्वसत्रार्षितत्वन, वस्तुत्व तस्प्रातपन्षत्व पक्ान्तराणामेत्यत्र हत॒माह - अव्
दकानात । तपा बनराकार्यत्वत हतुमाह-अतथाथतनोति । थ्याद्भतनिष्ठत्वनं
त्यथः । तदुपपात्तिभिरेव नराकरण हतुमाह--अन्यान्याति । पक्षान्तरप्रतिषधमुसेना-
द्वैतमेव द्रढयितुर्नत्यं प्रकरणमिल्थः |
ॐ
कथं पुनरोकारनिणंय आत्प्तखभरतिपयुपायत्वं भतिपयत इति ।
उच्यते । ^ ओपि्यर्तत् " ।. “ पतंदाख्म्वनम् " । “ पतै
सलयकार्म ” ^“ आमिलयालमानं युञ्जीत “ । “ ओमिति
व्रह्म 2 “ अकार एवेदं सवम् 2 इत्यादिश्रुतिभ्यः ।
रञ्ञ्वादरिव सपादिविकखस्याऽऽसखदोऽद्रय आत्मा परमोथंः सन्धा- .
णादिविकरपस्याऽऽस्पदो यथा तथा सर्वोऽपि वाक्पपञ्चः पराणाचात्म-
विकस्पविषय आकार एव ।
ओकारनिणेयद्वारेणाऽऽत्मम्रतिपत्युपायमूतमायं प्रकरणमित्ययुक्तम् । ततनिर्ण-
यस्य ` तद्धीहेतुत्वायोगात् । न॑ खल्वरथान्तरज्ञानमर्थान्तरन्ञाने व्याप्तिमन्तरेणो-
पुज्यते । न चात्र धूमाग्योरिव व्याघचिरुपटम्यते । न चाऽऽत्मकायैत्वरमोका-
रस्य युक्तम् । आकाश द्रविशेषात् । तस्य च सवीत्मतवेनाऽऽत्मवत्तत्कायैत्वन्या-
घातादिति मन्वानः सन्प्रथमप्रकरणाथं प्रागुक्तमाक्षिपति--कथपरिंतिं । न वयमनुमाना-
एम्भादोंकारनिणैयमात्मप्रतिप्रच्यपायमम्युपगच्छामो येन व्याप्त्यमावो दोषमावहेत् ।
किं तु श्रुतिप्रामाण्यात्तन्निणेयसतद्धौहेतुरिति परिहरति--उच्यत इति । तत्र मृत्युना †
नचिकेतसं प्रल्योमिस्येतदित्यनेन वाक्येन ब्रह्मत्वेनोमित्येतहुपदिष्टम् । पमाहितेनाकारो- _
`: च्चारणे यच्चैतन्यं स्फुरति तद्रौ कारसामीप्यादेव शाखाचन्द्रन्यायेनांकारशब्देन लक्ष्यते ।
तेन लक्षणयोकारनिणेयो व्रद्मधीदितुरिति विवक्षित्वा श्रुतिमुदाहरति--आपि-
ल्येतदिति । प्रतिमायां विष्णुबुद्धिवदे।कारो ब्रह्मबुच्ये।पस्यमानो ब्रहमप्रतिपत्युपायो
भवतीत्यमिप्रे् वाक्यान्तरं पठति-एतद्ाटम्बनपिति । किं चायमे।करो यद् प्श.
परब्रह्मदश्योपास्यते तदा तञ्ज्ञानोपायतामुपारोहतीति मत्वा पुनः श्रतिं दशयति--एत-
दद्रा इति। किं च समाधिनिष्ठो यंदोभित्युचचायौऽऽत्मानमनुपतधत्ते तदा स्थूढम्कारमुकारे
१@छ. स्र. ताथ । २क. मन्दयप्र । ३ च. णयस्याऽञ्त्म 1४. तत्व म्रत्यपा । ध
५ घ. श््र्युपा । ६ छ. तदा" । ७ क. “म परं चापरं च ब्रह्म यदोंकारः । तस्मादद्वानेतेनैवाऽऽ- शः
यतनेनेकतरमन्वेति । ओः । च. “म परं चापरं च ब्रह्म चदोकारः । तस्माद्वद्ानेतेनैवाऽऽयतनेनै
कतरमन्येतीति दोषः । ओ । ८ छ. “स्पदेऽद्र। ९ क. ख. ज “मा्थंतः स । १०्ख. ग. क्ष.नो।
११ ढः, “मिय । १२ ग, छ, क्च, नोश । १३ न्ष. 'क्षितत्वाच्छरति' । १४ ग. छ. “यदेतदों
१. . ~
66.0.०८ १. ४वााणाना जडं 001लनणा जवा
हिन. ~
१० सगौडपादीयकारिकाथवेतेदी यमाण्डुकयोपनिपत्-- [आगमास्यं -
सूक्ष्म त च.कारण मकार् तमाप कायकारणाताते प्रल्गात्मन्युपस्रंहृलय तनिष्ठ भवतीं
^ त्यनन प्रकरणकिरस्य तत्प्रतिपत्त्युपायताति व्रघान्तरणाऽऽह् आमत्यात्मानपराति।
करं च योऽयं स्थाणुः स॒ पुमानितिवचयदेतदोमित्युच्यते तद्रल्ेति वाधायां सामाना
धिकरण्येन, माहित) ब्रह्म वध्यते । तथा-च युक्तमोँकारस्य बरहज्ञनहेतुत्वमित्याह--
आमराति बरह्मोति । किं च पवास्पदत्वादे।कारस्य ब्रह्मणश्च तथात्वादेकलक्षणत्वादन्य-
त्वातिद्धेरौ कारपरतिपत्तित्रप्रतिपत्तिरवेलयाह-- ओंकार एवेति । ओमितीदं समित्या
दिवाक्यान्तरपंग्रहाथमादिपदमियादिश्ृतिम्यौ ब्रह्यप्रतिपत्युपायत्वमोंकारस्य ब्ैमित-
मिति शेषः। ननु खानुगतप्रतिभाते स्न्मात्रे चिदात्मनि प्राणादिविकल्पस्य कलिपतत्वाद्ा-
त्मनः पव।स्पदत्वं न पृनरोकरारस्य तदस्त्यननुगमाद्विति तत्राऽऽह--रञ्ज्वादिरिवेति।
यथा रज्जुः श क्तिरित्यादिरधिष्ठानविशोषः सर्पो रजतमिल्यादिविकल्पस्याऽऽप्पदो ऽभ्यप-
गतस्तथाऽऽत्माऽद्रयत्वानिमथ्थात्वहेत्वमावात्परनभप्ततस्वभावो वक्ष्यमार्णस्तप्य प्राणा-
दिविकल्पप्याऽऽप्पदो ऽभ्युपगम्यते | थप दष्टान्तस्तथव प्राणादरात्माविकल्पां यप्त-
द्विषयः सर्वो वक्प्रपश्चो यथक्त।कारमात्रात्मकस्तदास्पद्ा गम्यत | न च जगत्याकार्
स्याननुगमः । अ|कारेण स्वा वाक्तृण्णेति श्रुतेः। अती युक्तमकारस्य सर्वास्पदतवमि-
त्यथः ।
ज 3 स. क
„> स चाऽऽत्पस्वरूपमव । तदभिधायकत्वात् ।` आकारविकारशब्दा
भिषेयशच सवृ. सवैः. भाणादिरात्मत्रिकर्पोऽभिधानग्यतिरेकेण नास्ति ।
.““ वाचारम्भणं विकारो नामधेयं "' ^“ तदस्येदं वाचा तन्त्या नापि
दामभिः सवं सितम् "| ““ संव हीदं नामनि " इत्यादिश्रतिभ्यः।
न्वधनातप्याऽऽत्मास्पदत्वदिकरार(स्पदत्वाच्च वाक्प्रपश्च्य प्रा्तमास्पदद्वय [त्व]मिति
नत्याह- स चति । आत्मवाचकत्वेऽपि रन्त्योकारस्याऽऽत्ममा्त्वं तद्वाचकस्य
त्मातवमतिव्याप्लयुमावात् । प्राणादेरात्मव्िकिसस्यामिधानन्॒तिरेकद शना दित्याश-
ङयाऽऽह--आंकारेतिं । तरय विकारः स्वो वाजिरोषः । अकारी तै तती वमिति
शतः । अ।कारस्य च तत्प्रपानत्वात्तिन प्राणादिशब्देन वाच्यः, प्राणादिरत्मविकल्पः
सवैः खाभि्धीनन्यतिरेकेण नास्ति । तचामिधानं प्राणादि शेपातमकरमौकारविका-
^ भा ~ य
रभूतम[कारातिरेकेण न सभवतीतयकारमात्रे सनमिति निश्चीयते । आत्मनोऽपि तद्रा
१ख. ति यदे'।२क. ्ञाने दे" ।3 क. ख. प्रतिपादित"। * ञ्ञ. "दत्वात् । न ।
ˆ ५ क. '्यात्वे हे । ६ ख. "रमोऽ्ः स । ७ ग. प्मा्थः सः । जञ. "माथ सन्स्वभा-। < घ. ज
प्रा । ९ क्ल. “थैव ॥ १०ज. ्वोवावाः। ११ क. 'तणोति । १२ क. ख.च,. छ.
भिधानामिधे" ।१३ च, ज. तस्ये" । १४ क, नास्योका' । १५ ग, घ, ट, बोध्यः । १६ श्र.
धताषिन्व। @ `: 1“:
« ध \ 9 2 9
1. 41810110. 01011760 0\/ 66810011 ~ ऋ
प्रथमप्रकरणम् १] आनन्दगिरिक़तदीकास्षवलितशाकरभाष्यसपेता । ११
भि
यस्य तन्पात्रत्वामिधानादिल्भैः । शब्दातिरिक्ताथीमवे शब्दस्यार्थवाचकत्वानुपपत्ते
रेकत्र विषैयविषधित्वं।योगानिर्विरकतपं सन्मां वस्त वाच्यवाचकविभागशन्यं पर्यवश्य-
तीत्यमिप्रेत्य कार्यस्य व्ततोऽप्रच प्रमाणमाह-वाचारम्भणमिति । कार्यस्य सै
<
~ ~~
स्येवं मिथ्यात्वेऽपि कथमकारनिणयस्य ब्रह्मप्रतिपत्युपायत्वषिद्धिरियाशङ्याऽऽह--
तदस्येतिं । तदिदं विकारजातमस्य ब्रह्मणः पबन्वि वाचा सामान्यरूपया तन्त्या, प्रषा-
रितरञ्जुतृल्यया पितं वद्धं व्याप्तमिति संबन्धः । शब्दसामान्येनाथैसामान्यस्य व्याप्त-
वपि कथमर्थविशेषस्य शाब्दविरोपन्याप्तिरित्याश कया ऽऽह- नामभिंरिति । शाव्दवि-
शोपेदीपिभिदौपस्थानैयिक्िेपरूपमपीदमथनातं व्याप्तं वक्तव्यं न्यायस्य तुस्यत्वादि-
त्यथः । उक्तमर्थं समधते सवै हीति । इदं हि सक्र सामान्यविरेषात्मकमर्थनातं
सामान्यविशेषरूपेण नास्ना नीयते व्यवहारपयं प्राप्यते तेन नामनीत्युच्यते । तदव
वागनुर त्तबुद्धिवोध्यत्वाद्राव्बा्ं सर्व वागनातं च सतमकारानुविद्धत्वादोकारमात्रम् ।
स्र चक्रि लक्षणाद्विनाऽऽत्मधीहेतुरित्यायप्रकरणारम्भः संमवतीत्वथैः । तद्यथा
शङ्छनेति श्रुतिपयहाथैमादिपरं प्रतिज्ञातप्रथमप्रकरणाभेिद्धिरिति शेषः ।
अतं आंह-
( अथ माण्डक्योपनिषत् । )}
क ~ (6 [कड (9 =
ह1र₹ः ॐ । आव्िद्यतद्क्षर्। मदर स्व् तस्या-
प्यास्थानं सूतं भवदविप्यदिति सवमोकार्
एव । यचचान्यत्चिकातीतं तद्य।कार् ९व॥१॥
ओमिलेतदक्षरमिदं सर्वमिति । यदिदमथेजातममिषरेयभरतं
तस्याभिधानान्पापररकात् अ्धिधोनस्य चोकाराव्यतिरेकाद।कार
एवद् सवम् । प्र् च बचह्यायघानामघयापायपू्रकमवे गस्यत इयाः
कार् एव । तस्थ॑तस्य परापरबरह्मरूपय्या्षरस्योभित्येतस्योपन्याख्यानमू।
बह्यमतिपच्युपायत्वाद्रहयसमीपृतया विस्पष्टं परकथनपुपव्याख्यानं परस्तुते
वेदितव्यामिति वाक्यशेषः । भूतं भवद्भविष्यदिति! कचितरेयपरिच्छं
यत्तदु्योकार एवोक्तन्यायतः । यचान्यच्चिकालातीतं कविधिगम्यं
काटापरिच्छेयमव्याकरृतादि तदप्याकार एव ॥ १ ॥
१ग. घ. ड, छ. ज. ज्ञ. ट. “दस्य चाब्दत्वाः । २ घ. ट. पये वि"।३ ग. छ. ज.
त्वाभावान्नि* । » ग. न्न. "कल्पविषयस° । ५ क. “स्यैव भिः । ६ ग. घ. ज्ञ. "स्था । ७ ग,
स. "यतु" । ८ ख, ज्ञ. न. यति--स' । ९ ख. न. दिं साः । १० क. ख. ब. "कार् उपासनेना" ६
११ छ. "मिति 1१२. क" ।
©6-0. 1 बट रि. ५101187) ऽ[1द57† 0066101 47८. 020 0 ९6810011 ह
१२ सगोढपादीयकारिकाथर्वेदीयमाण्डक्योपनिषत्-- [आगमास्यं -
अथमुपपा्य तस्मितर्थ श्रुतिमवतारयति--अत आहेति । श्रुतिं व्याच्े-यहि-
हति ॥ तदिदं सवैमौकार एवेति संबन्धः । अभिधानस्यामिवेयतया व्यवस्थितम्थना
तकार एवेलयत्र हेतुम।ह-- तस्यति । तथाऽपि प्रभगमिधानभेदः स्थास्यति नेत्याह--
. अभिधानस्योति । वाच्यं वाचकं च सवेमकारमाच्मि्यभ्युपगमेऽपि रं बरह्म प्रथ
गेव स्थास्यतीत्याशङ्कयाऽऽह- वैर चंति । यद्धि परं कारणं बह्म तचेदवगम्यते
तदा कंचिदमिधानं तेनेदमभिधेयमि्येवमात्मकोपायपूवकमेव तद्पिगमो ऽभिपरेयं च
` स्वामिषानाव्यतिरिक्तं तत्पुनरोकारमाव्रमित्युक्तत्वाद्राच्यं ब्रह्मापि वाचकामिननं तन्मा.
मेव भविष्यति यत्र तु कायंकारणातीते चिन्मात्रे वाच्यवाचकविभागौ व्यावतैते तन्न
नास्त्यकारमात्रत्वम।कारेण लक्षणया तदवगमाङ्गीकारादित्यथेः । तघ्येल्यादिश्रुतिमव-
ता्य॒॑व्याकरोति- त्चैति । मृतमित्यादिश्च॒तिं गृहीत्वा व्याचष्टे--कारेति ।
वाच्यस्य वाचकाभेदात्तस्य चोकारमात्रत्वादित्युक्तो न्यायः । काट्त्रयातीतमोंकाराति-
रिक्त डं वस्त॒ नस्त्येवं प्रमाणाभावादित्यारङ्कयाऽऽह--क्रार्याधिगम्यपिति ।
` अन्यां साभासमन्ञानमनिवच्यं तन्न काटेन परिच्छिद्यते कालं प्रत्यपि कारणत्वा-
त्कायस्य कारणात्पश्चाद्धाविनो न प्रागभाविकारणपरिच्छेदकत्वं संगच्छते । सृत्रमादि-
पदेन गृह्यते तदपि न काडेन परिच्छन्तु शक्यते । स संवत्रोऽमवेन् ह पुरा तत
वत्सर आपतति पूत्रात्कालोत्पत्तिश्ुतेः । तदपि सवेम्।कारमात्रं वाच्यस्य वाचकाव्य-
तिरेकन्यायादियथः ॥ १ ॥
अनिः नाभधययारस्कत्वऽप्याभधानप्राधान्यन नदशः दूतः ।
आओमिलयेतदक्षरमिदं सवेमिद्याचमिधानपराधान्येन निदिष्स्य पुनरभि- |
धेयप्राधान्येन निरदेशोऽभिधानामिषेययोरेकत्वपरतिप्यथः । इतरथा
द्यभिधानतत्राभिषेयपरतिपत्तिरिलमिषेयस्याभिधानत्वं ॥णमिल्याश्डा |
स्यात् । एकत्वमरतिपत्तेध मयोजनमभिषधानामिधेययोरेकेनेव भरयत्नेन = |
यगपलमविलापयस्तद्विरक्षणं ब्रह्म मरतिपयतेति । तथा च वक्ष्यति-- |
| “पादा मात्रा मात्राश्च पादाः” इति । तदाद-- ॥
| सव दयतद्रह्यायमासा ब्रह्म साऽयमात्मा चत्-
| ष्पाव् ॥ २॥ | र
` सर्वं हयतद्रद्येति । सर्वं यदुक्तमोंकारमात्रामिति तदेतद्रह्म । तच्च
॥ यदि 1 २ घ. ङ. ज. वाच्यवाचकं स॒" 1 ख. ज. वाच्यवा । ३ ग.
प्र" । ५ग. क. "त्यक्त्वा तद्वा" । ६ ग. छ. ब्ल, जव्व" ।
. “मिलयभि । र ।
च ४9 १,
प्रथमप्रकरणम् १ आनन्द गिरिकृतरीकासंवलितशां करभाष्यसमेता 1 १३
बह्म परोक्षाभिहितं पयक्षतो विशेषेण निदिंशति । अयमात्मा
ब्रह्मेति । अयमिति चतुष्पाखेन भरविमञ्यमानं प्रल्यगात्मतयाऽभिन-
येन निदिशति । अयमात्मेति । संञवषात्मोकारामिधेयः परा-
परत्वेन व्यवस्थितश्वतुष्पात्कापोपणवन ग।रिवेति । चयाणां विश्वा-
दीनां पूतपूर्वमविछापनेन . तुरीयस्य भतिपत्तिरिति करणसाधनः .‹
पादशब्दः । तुरीयस्य प्त इति कम॑साधनः पादशब्दः ॥ २ ॥
43
अभिधानामिषेययेरेकस्िच्रैव सति कल्पितत्वे तदेकरूपत्वस्याक्तत्वात्किमिति
पुनः सथ ह्येतद्भयत्युच्यते । पचर वृत्तानुवादपूवैकमृत्तरवाक्यस्य सफटं तात्पथमाह--
अ{मिधानेलादिना । वाच्यस्य वाचकत्वोकत्येरवं तयोरेक त्वपि द्वव्य तिहारनिरेशो वृथे-
ल्याराङ्कयाऽऽह--ईतरथेति । वाच्येन वाचकस्थैकयमनुकत्वा, वाचकेनैव वाच्यस्थेक्य-
वचने सत्युपायोपेयप्रय॒क्तमेकत्वं न म॒र्यमेक्यमित्याराङ्कयेत तननिवृच्यर्थं व्यतिहारषच-
नमर्भवदित्यथः। परस्परभेद पदेशादमिषानाभिषेययेरेकत्वग्रतिपत्तिरस्तु साऽपि विफडा
ब्रह्मप्रतिपच्यनुषयोभित्वारित्याराङ्कयाऽऽह--एकृत्वाति । आभिधानाभिषययार्कत्व-
(~ +=
प्रतिपत्तेश्वेदं प्रयोजनं यदेकेनेव प्रयतनेन द्वयमपि विखापयन्नृमयविलक्षणं ब्रह्म प्रतिपद्य
=
निवृणोतीति योजना .| अमिधानामिषेययोव्यतिहारोपदरो वाक्यरोषमनुक्रूखयति--
तथा चति । उक्तं वाचकस्य वाच्याभिन्नत्वे वाक्यमवतायं योजयति तद् हति }
सर्वं कार्यं कारणं चेलयथेः । ब्रह्मणः श्चत्यपदिष्टस्य परोक्षत्वं भ्यावतेयति- तचाति ।
यद्रद्य श्रुत्या पव।त्मकमुक्तं तच परोक्षमिति मन्तभ्यं किं त्वयमात्मति योजना । चतु-
प्वातवेन विश्वतैनप्तपराज्ञतुरीयत्वेनेलय्भः । अभिनयो नाम, विवक्षितार्थध्रतिपच्यर्थमप्रा-
धारणः शारीरो व्यापारस्तेन हस्ताग्रं ठामानीय कथयतीलयधैः । सोऽयमिल्यदि-
वाक्यान्तरमवतायं व्याकरोति -- अकारेति | पव।धिष्ठानतया परोक्षष्षण, परत्वं
प्रत्यग्रेण चापरत्वं तेन कायकारणषूपेण स्वात्मना व्यवस्थितः सत्नात्मा प्रतिपत्ता
कयांथं चतुप्पात्करप्यते तत्र दृशन्तमाह--कापापणवदिति | देशविरेपे काषाप-
णराब्दः षोडरपणानां सेन्ञा । त्र यथा व्यवहारप्राचुयाय पादकल्पना क्रियते तथे
‹ हापीत्ययथः । यथा गोश्वतुष्पाद्च्यते न तथा चतुष्पाद् द्रुं शाक्यते न ।
कोपादित्याह- तैरिति । विधादिषु तुीन्तेषु पदशब्दो यदि करणब्युत्प्ति-
कस्तदा विश्वादिवत्तयैस्यापि करणक्रोयिनिवेशे ज्ञेयाप्रिष्धिः । यदि तु पादशब्दः सवच
` कमब्युपात्तकस्तदा पाधनाष्वद्धारव्याराङ्कय वभज्य पाद्राल्द्प्रब्रात्त "कटचात-
3
4
4
४
ज ९८0. 19 रि. | कााौवी 3118811 6016610 चवा7८. 002७५ 0/ #
` १८. ज्ञ. ट. ^रिवि त्र ।२क.ख. ग. छ. ज्ञ. ज. (त्वेन त° । ३ 1. +
` ण्ड. वच तः। ५८. °वत्तरीयस्याः। <€ छ प्रदश्यति। “वै
प
ह, सगौढपादीयकारिकाथेदीयमाण्डूक्योपनिषत्-- [आगमास्यं-
अमयादिना ॥ करणप्ताधन्ः; करणब्यु्पत्तिकः, कर्म्ताधनः कर्म्युत्पत्तिक इति
यावत् ॥ २ ॥
कै्ैच्वते्विमिलयाद-
जागरितस्थानो बहिष्प्रज्ञः सप्ाङ्ग एकोनविंश
तिषुखः स्थूटशचणैश्वानरः प्रथमः पादः ॥ ३॥
मारत स्थानमस्यात जागरितस्थानः | वदिष्पन्नः स्वात्म
व्यतिरिक्ते विषये ज्ञा यस्य् +सु, बदिष्मज्ञो बंहिविषयेव परङ्ञाऽ
विद्याकृताऽवभासत इत्यथः । तथा सप्रङ्गान्यस्य “तस्य हवा
एतस्याऽऽत्प्रनो वैश्वानरस्य पूर्धव युतेजाथकुविष्रूपः प्राणः पृथग्ब-
त्मोत्मा संदेहो बहरोर्बस्तिरेव रयिः परथिव्येव पादो" इत्यभ्रिहो्रक-
ल्पनाेषतवेनां ऽऽहवनी योऽभविरस्य पुखत्वेनोक्त इत्यव सप्ताङ्गानि यस्य
स साङ्गः । तवैकोनविशतिर्णवान्यस्य बद्धीन्द्ियाणि कमेन्दियाणिं
च दश वायवश्च भाणादयः पच्च मनो इुदधरकारधित्तमिति पुलानीव
मुखानि तान्युपलच्पिद्राराणीलययथेः । स एवविरिष्ठो वैश्वानरो यथो-
त दारैः शब्दादीन्स्थलान्विषयान्भुङ्् इति स्थखयुक् । विषां नराणा-
मनेकधा नयनाद्विवान् द्रा विश्वासां नरधेति विन्वांनरो विश्वा-
नर एवं वेश्वानरः। त पिण्डात्मानन्य॑त्वात्स प्रथमः पादः। एतत्पूरे
कतवादुत्तरपादाधिगमस्य प्राथस्यमेस्य ।
आत्मन् 1नरवयतस्य पादद्वयमापं नापपद्यतं, पादचतषएटय तु द्रोत्सारितमिति
शङ्ते- विति | परमाधेतश्चतष्पाच्वाभावऽ।प१) कास्पानंकमुषायापयमूत पाड्चतु-
छएटयम्विरुद्धमितमिप्रेयाऽऽद्यं पादं ग्युत्पादयति-आहदादिना । स्थानमस्येल्य-
भिमानस्य॒विधमूतमिव्थः । प्रज्ञायास्तावदान्तरत्वप्रिद्धसयुक्तमिदं विरोपणमि-
त्याशङ्क्य व्याच व| राति । चेतन्यटक्षणा प्रज्ञा स्तषूपभूता न बाह्य वेष्
भ
परतिमाप्तते तस्या विषयानपेक्षतवात् । बाह्यस्य च विषयस्य वप्तुतोऽमावादिल्या-
च
>
१ख.न. "मस्यसजाः। रघ. ङ. ज. र. १रिक्तवि"। ३ च. ज्ञ. थैव । "ख,
ल्श्चेचभ्रः।॥ ५ ख. ज. चयातोऽव ) 6 छ. बत्तेरव रयिः प्रथिव्येव पादा अश्चिदोच्रक-
ल्पनारेषत्वेनभिसंखत्वेना ऽऽह वनीय उक्त । ७ च. रयि प्रथन्येव् व
ऽऽहवनीय उक्त 1 < क. "पादावभ्चिदोच्रकल्पनाशेषत्वेनाभिमुंखत्वेनाऽऽहवनीय उक्त । क्च
0 लनः । दिश्वानर ए" । ११ ख. च. इ. ववा वैः ।-१२ घर
“1 १३ क. "षयीभू" 1 ५
शै
प्रथमप्रकरणम् १ ]आनन्द गिरिकृतरीक्ासंबलितशां करभाष्यसपेता । १५
ननी १
<
शड्याऽऽह-- बोहै्विपयेवेति, । न स्वरूपैपरज्ञा वस्तुतो बाह्यविपयेष्यते, बुद्धि
व्तिरूपा त्वप्तावन्ञानकल्पिता तद्भिपया भवति । न च साऽपि वस्तुनस्तद्विषयताम-
नुभवति । वस्तृतः स्वयममाव। ह्य॑स्य विषयस्य काल्पनिकलत्वादतस्तद्विषयत्वं प्राति
भाप्तिकमित्यथः । पृतेण विशेषणेन विरेषणान्तरं समचिनोति- तति 1 . सतद्धत्वं
श्रत्यवष्टम्भन विश्वस्य विशदयति--तस्यवयादिना । प्रकृतस्य सनिहिपंप्रधिद्धप्ये
वाऽऽत्मनखरेटाक्यात्मकस्य वक्ष्यमाणरीत्या वैश्वानर व्दितस्य स्रतेनप्त्वगणविशिष्टो
दुलाका मृधवति दयुटोकस्य रिरस्त्वमुपदिरयते । विश्वरूपो नानाविधः श्वतपीतादिगु
णात्मकः सूयेश्चक्षुषिवक्ष्यते । प्रथङ्नानाविधं वतमं पचरणमात्मा स्वभावोऽप्येति
व्युत्पत्या वायुस्तथोच्यते । प्र च प्राणस्तस्येति संबन्धः । बहो विसतीर्णगणवाना-
कारः सदहा देहस्य मध्यमा भागो रथिरं तद्धेतरूदकं बस्िरस्य म॒त्रस्थानं प्रथि
व्येव प्रतिष्ठात्वगुणा वैश्वानरस्य पाद ` त्यद्ध क्तं प्रथममागच्छेत्तदधो षीयमित्यिहोचंक- ॐ
ल्पना श्रुता । तस्याः शेपत्वेनाऽऽहवनीयोऽभिरस्य मुखत्वेनोक्तं इति योजना । उक्त
सताङ्गत्वमुपंदरति--इलयं वामिति । विरोषणान्तरं समृच्िनोति-- तथैति । ब॒च्य-
यानीन्धियाणि श्रोत्रत्वक्चक्षुजिह घ्राणीनि । कमाथनीन्दरियाणि वक्पाणिपादपायूप-
स्थानि । तान्यतानि द्विविधानैीन्दियाणि दश भवन्ति । प्राणाद्य इत्यादिशब्दैनापान-
[>
व्यानोदानपतमाना गृह्यन्ते । उपरव्विद्राराणीव्युपरन्धिपदं करमोपरक्षणा्म् । द्वारत्वं,
करणत्वम् । तत्र बुद्धीन्धियाणां मनप बुद्धेश्च प्रिद्धमुपटब्धौ करणत्वम् । कर्मेन्ि-
याणां तु वदनादौ करमणि करणत्वम् । प्राणादीनां पुनरुभत पारम्पर्येण करणत्वम् । तेषु
सत्खेव ज्ञानके्मणोरुत्पत्तः । अप्ततपु चानुतपततेः । मनोरदद्धयोश्च सर्वत्र साधारणं कर-
णत्वमहंकारस्यापि प्राणादिवदेव करणत्वं मन्तव्यं चित्तय चेतन्याभापोदये करण्व-
सक्तमिति निवकतम्यम् । पूरकरविरोषभविरिष्टस्य वेशानरस्य स्यूढपगिति विरेषणा-
न्तरम् । तद्विमनते- सं एवंविदि इति । शब्दादित्रिषयाणां स्थृत्वं दिगादिदेव-
तानुगृहीतेः श्रोादिभिगृह्यमाणत्वम् । इदा वैश्वानरशाब्दस्य प्रक्ृतविश्च विषयत्वं
विरदयति-विवविति । कर्मणि षष्ठी । विश्वे चते नराश्चेति विश्वानरः ॥
{ नि्तातप॑पदस्य दीधता।। विर्शवीनरान्भोक्ततवेन व्यवस्थितान्प्रयनेकधा धमाधर्मकमीन्-
9 ध ' ¢]
*^ 2
` १ख.ग.ज.ब.ट.ग्येचेति।२क.ख. छ. ज, "पभूताप्र । ३ घ. ड. ज. ह्यवि ।
४ज. द्रश्च" । न. ट. ऋ्त्वश्रु ।५ ख. घ. ड. ज. ज. ट. स्य विराटत्पे वि ६ ख. ग. ^तस्य
` श्र ।७ख.ज. शशेष्युः। < ख. घ. ज. ^ति तस्य । ९ ज्ञ. "विधव । १० घ. ङ. ज. श्वत्य
` क 1.११ ग. छ. शा. (ति--एव° । १२ घ. ड, 'णाढ्यानि । १३ घ. ज्ञ.ट. "यपा । १४ घ. जः
स. 2. बुद्धेश्च । १५ ड. 2. तस्यच" । १६ गः चच, 'तरमिति य॒क्तः ॥ १७ ड, पातनाप्पू ।
१८ क. ख. ढः. छ. ल, शान्नराः । ५ प "4 9
९ ५ ©6-0. 1 € ?ि{. 1481171101180 51187 00660 40171. 01011286 0\/ ९6 वा
3
१६ सगौडपादीयकारिकाथवेवेदीयमाण्टुकयोपानिषत्-- [आगमस्य
र सारण सघखडःखादप्रपिणाद्य कमफट्दाता वश्वानरशान्डता भवतालय्थः । जथ वा
विश्वश्चाप्ता नरच्वति वश्वानरः सएव वैश्वानर |, स्वाथ ताद्धता राक्षप्तवायथप्तवादे
त्ाह>- विततिं | कथ [वश्वश्वास्ता। नरश्चति वगृह्यत जाग्रता नराणामनकत्वात्तादा
त्मयानुपपततेरिलयाश ङ्च ऽऽह वातत । सवापण्डात्मा स्माष्टह्पा ववराडच्यत्
तेनाऽऽत्मना विश्वषामनन्यत्वाद्यथाक्तपस्तमास्ताप्राद्धारेलथः । ववश्वस्य तनप्तादुत्पत्तस्त-
स्येव प्राथम्य युक्तं कायस्य तु पश्वाद्ध्ावित्वमुचतामलाराङ्कयऽऽह-एतादाते।
# 1 1
प्रविापनापेक्षया प्राथम्यं न घ्पेक्षयेत्यथेः 1
न [= (=
कृथपयमात्मा ब्रह्याते प्रलयगात्पनाऽस्य चतुष्पाच प्रक्रत दला
कादीनां मूधाद्ङ्गत्वामाते । नप दाषः । सवस्य प्रपञ्चस्य सापि
विकस्यानेनाऽऽरमना चतुष्पाचस्य विवक्षितत्वात् ।
अध्यात्मापिदेवैयोैदमादाय प्रागुक्त सप्ताङ्कत्वमाक्षपति- कथामत । बरह्मणि
प्रक्रत तस्य परक्षत्व शाङ्कत तान्नरासराथ ब्रह्यायमात्मातं प्रल्यगात्मान प्रक्रत साऽ |
यमात्मा चत॒प्पादति चतुप्पात्व तस्य प्रक्रान्त; बुखकाडना मृघाद्यङ्गत्वपिद्धचर्थ |
यदुक्तं तद्युक्त . प्रक्रमाव्र्घा(दिलवथः । अध्यात्सावद्वयान्दामावान्न प्रक्रमावरावाऽ- |
स्तात परिहरति- नैष दाष इति । तत्र इतुमाह-सवस्यात । आध्यात्मक-
स्याऽऽधिदविकरेन साहेतस्य प्रपञ्चस्य ॒सवस्यव स्थस्य पञ्चाकरृतपञ्चमहाम्ततत्काया-
त्मकस्यानेनाऽऽत्मना विराजा प्रथमपदत्वम् । तस्यव सृक्ष्मस्यापञ्चीक्रतपच्चमहामूतत-
त्कायत्मनो 1ह्रण्यगमात्मना [द्रतायपादत्वम् ॥ तस्यव कायख्पता त्यक्त्वा कारण |
पतामापन्नस्याव्याक्रतात्मना ततायपादत्वम् । तस्यव तु कायकारणरूपता विहाय सव |
कर्पनाघषछानतया स्थतस्य सलज्ञानानन्तानन्दात्मना चतुभपादत्वम् । तदवमध्या-
त्माधदवय।रमदमादायाक्तन प्रकारण चतुप्पा्वस्य वक्तु(मष्टत्वात्पूतपृतेपादस्यात्तय- |
ततरपादात्मना प्रवछापनाज्ञरायानषछाया पयवत्तात् । त्तघ्यतल्यधः |
१ प
, पव सति सवेमप्चोपशमेऽरतसिदधिः । सवभूतस्यश्राऽऽतमेको
ष्टः स्यात् । सतव्रभ्रतानि ग । यस्तु सवाणि भूतनिीयादि-
+ | शुखं उपसहेत्रेवं स्यात् । अन्यथा दिःस्वदेहपरिच्छिन्न एव भत्य-
` , गात्मा सांख्यादिभिरिव दष्टः स्यात्तथा च सलद्रैतामिति श्रुतिङरतो
~ `
>
प्रथमप्रकरणम्१]जानन्दगिरिक्रत्दीकासंवटितक्करभाष्यसमेता। १७
यद्व तुराय पयवप्तान जन्ञास्रामृमृक्षारिष्यते तदा तत्वज्ञानप्रतिबन्धकस्य प्राति
भा्तक्टतस्यापरमं सलयद्वतपारपणव्रह्माहमस्मीति वाक्याथेप्ताक्षात्कार [त्षत्यर्ताति
भं
फ।टतमाह--एव् चति । उक्तन्यायन तत्वप्ताक्षात्क।रे संगृहीते, सर्वेष भूतेषु
1
[9
ब्रहयदिस्थावरान्तेप्वात्मेकोऽद्वितीयो दृष्टः स्यात् । एको देवः स्ैभूतेषिति तत्र
तत वब्रह्मचैतन्यस्येव प्र्यक्त्वेनावस्थानास्युपगमात्तानि तानि च सर्वाणि प्रातिमा-
िकानि मृतानि तस्मन्नेवाऽऽत्मनि कक्तितानि दृष्टानि स्यः । तथा च पर्णतवम।६मनो
मूतान्तराणां च तदतिरेकेण सत्तस्फुरर्णविराहतत्वं तिध्यति । ततश्च--
“८ सवमूतस्थमात्मानं सैमूतानि चाऽऽत्मनि ।
पपदयन्नात्मयाजी वे सखाराञ्यमधिगच्छति ' ॥
[~ 13 क भ
तिरनुगृहीता भवतीत्याह- सवेभतस्थथेति। न चेदं मार्गवं वचनममानमिति
| (७.
यद्र कचन मनुरवदत्तद्धषनामिति श्रुतेसत्यभिप्रेय दा रातस्मतिमरखमूता
1
<
0
८
2
<
2. 30
|
4 ~
श्रुति सूचयति--यरस्तिति । यो हि पादत्रयं प्रागु्तंया प्रक्रियथ प्रपरिछाप्य तुरीये
१२ ८.
नित्ये विज्ञपिमात्रे सदानन्दैकताने परिपूर्णे प्रतिष्ठा प्रतिपद्यते स व्रहहमस्मी्यात्मानं
(४
जानानः सर्वषां भूतानामधिष्ठानान्तरमनुपममान आत्मन्येव प्रातीतिकानि तानि प्रेति।
तेषु सर्वप्वात्मानं सत्तास्फूतिंप्रदमवगच्छति । ततश्च न किंचिदापि गोपायित॒मिच्छतीति
शरुल्यथश्च यथोक्तरीत्या तत्तपतक्षात्कारे संगृहीते सति,(खीकृतः स्यादित्यथैः)। अध्या-
त्माधिरेवयोरमेदाम्युपगमद्वारेण प्रागुक्तपरिपाय्या तक्वज्ञानानम्युपगमे दोषमाह--
अन्यथेति । सांख्यादिपक्षस्यापि प्रामाणिकत्वात्तथैव प्रतिदेहं परिच्छिन्नस्य प्रत्यगा.
त्मनो दशनेन प्रामाणिकोऽर्थोऽभ्युपगतो भवति । व्यवस्थानुपपच्या च प्रतिरारीरमात्म-
भदः पिध्यतीलयाशङ्कयाऽऽह-- तथा चति । सरख्यादीनां द्वैतविषयं दशेनमिष्ट तेन
त्वदीयद शं नस्याद्वेतविपयस्य विरोषामावादद्वैतं त्वमिति श्रतििद्धो विरेषषत्वत्पक्षे न
िध्येदतः श्च॒तिविरोधो मेदवादे प्रपतज्येत । व्यवस्था त्वोपाधिकभेदमापिक्रलय स्था
भविष्यतीलयथः । ।
इष्यते = च॒ स्ोपनिषदां सरवातक्यमतिपादकत्वम् । अत
युक्तमेवास्याऽऽध्यात्मिकस्य पिण्डात्मनो दुटोकाद्ङ्गतवेन विराडा-'
१ग. छ. ष्देवतुः।२ज. ट. पर्ण ्र।३ ड्. ज. "दिषु स्थाः। “घ.ङ. ट. “नि च।
५अ्ञ. तान्यस्मिः । £ ञ्ल. णर" । ७ घ. ट. “दहित्वं । < छ. ज. ट.ˆनवव। ९ श्च. न. ¶ति च स्।
१० छ. क्तप्र । ११. ड. ठ. ध्याविः। १२ निलयवि । १३ ग. छ. मात्रसः । १४ घ
ज. ह्यास्मिः । १५ ग. क्ष. घु च स" । १६ ग. घ. सल. क्तनीदया । १७ ग. ^णिकार्थो । १८
ष. यद् । १९ घ. सनते । व्य । ट. "सज्यते । व्यः । २० घ. ज, ठ, वात्मप्र । २१ च,
ट. मव साध्याः । ` (`
४
@€-0. ।-अ€ रि. ॥ 7101181 5118511 0166101 चवा). 01001260 0/ 66
च
४ ७
"~
0-1-५४ ~~ +
= ् € ~
१८ सगौडपादीयकारिकाथरववेदीयपाण्डूक्योपनिषत्-- [आगमास्यं-
` त्मनाऽऽधिदे विकेनेकत्वमभिपरेलयय सपताङ्गत्ववचनम् । पधा ते व्यप.
तिष्यत्"'.इत्यादिलिङ्गद राना ।
ननु भद्वाद् अप नाद्वतश्रातावरूध्यतं । ध्यानाथमन्न ब्रह्यातेव द्रत तत््वमित्यु
पदेशपिद्धारलाशङ्कयाऽऽह--दृष्यतें चाति । उपक्रमोपपहारेकषरूप्यादिना सर्गा
सामुपानषदा सवषु दहप्वात्सक्यप्रातपाद्नपरत्वामेष्ठमताो न ध्यानार्थत्वमदतशरुते ष्ट
`. .† शक्यम् } वस्तुपरत्वाखेङ्गविरोधादित्यथः । अध्यात्माधिदैवयोरेकत्वमपेत्याद्वैतपथैवप्ताने
[प सत्याध्यात्समकस्य व्यद्चात्मना ववश्वस्य नटक्यात्मकनाऽऽधद्वकन विराजा
सहकत्व॒ गरहात्वा यत्तस्य स्प्ताङ्गत्वमुक्त तद्।वेरुद्धमित्युपप्तहरति- अत रात ।
अष्यात्माषद्वयारक्य हेत्वन्तरमाह - पर्येति । .दवाऽऽ]दप्यार्क रवश्वानरावयवं
वृ्वानरबुद्धया ध्यायता ।जन्ञाकप्तया पुनर् सण्डपक्षमपगतस्य मूधा तं व्यपातेप्यद्यन्मां
.नाऽडगामप्य इद्यन्वाङमविषप्या यन्मा।मत्यादिव्यस्तपाप्रनानैन्दा समस्तोपास्नावोधत्या
चर्यत । न च दुाक्राद्क वेपर्।तवुद्या गृहातवतः स्वक्।यमूध)।देपारिपतनमुचितं
यदयघ्यात्मा्षदवयारकत्वे न् भवत्तस्मात्तयारकत्वमन्र ववेवोक्षेत भवतीत्थः ।
3 ५८
विरानेकृत्वमुषलक्षणाथं दिरण्यगमभांग्याकृतात्मनोः । उक्तं चंतन्प-
पुत्राह्मण-- यशरायमस्यां पूथिन्यां तेजोमयोऽमृतमयः पुरूषो यथा
यमध्यातमम् ” [५ 1दि । सुषक्ठाव्याकृतयोस्त्वेकत्वं सिद्धमेव । निधि
शंषत्वात् । एवे च सलतत्सिद्ध भविष्यति सबद्र॑तोपशपे चादेत-
मिते ॥ ३॥
नन विराजो विश्चेनेकत्वमेव मृलम्रन्थे टृरेयते । तत्कथ वि रोपेणाध्यात्माधिदेवधो
1
1
रेकत्वं विवक्षित्वाऽद्रेतपरथैवानं भाष्यज्कतोच्यते तत्राऽऽह--विराजेति । यन्पुखतो
#
विराजो विश्चनैकत्वं दारिते तत्त॒ हिरण्यगभस्य तैनवेनान्तयीमिणश्चाव्याकतापहितस्य `
प्राज्ञेन संहैकत्वस्योपटक्षणाचमृतो मृच्परन्धऽप्यविरेषणाध्याताधिैश्रपोरेकतवं विवक्ि- ।
१९५
0 ॥ अध्यात्माषिदकौयेदेकत्वमिहोच्यते तन्मधुब्राह्म
णेऽपि द्ितमिलाह-- उच ति | अगवदवमध्यात्म चकषपं निर्दर करत्वा प्रतिप ,
, ` ्यायमयमेव स ९ (रकम विवासतामल्यथः । ननु विश्वविर्ाजोः स्थूढा
"1 र्ग. घ. ड. जक्ष. ट. पदामालैः। ३ घ. ड, ज. श्वतयोः
प्रथमप्रकरणम्१ |आनन्दगिरिन्रतदीकासंव छितर रभाष्यसतेता । १९
भिमानित्वात्तेनप्तहिरण्यगभयोश्च सूक्ष्म नमानित्वादकत् युक्तम् । प्राज्ञाग्याकृतयास्तु
कन साधम्पणकतत्व तचाऽऽह--स्॒पुप्रोति । प्राज्ञो हि सवे विशोषमपपंहृत्य निविरोषः
सुपत्त वतते प्रसख्यद्रशायामव्पाङृत च नेःशपविशेषं खातमन्युप्रंहृत्य निधिरोषरूपं तिष्ठति
तेनोक्त साधम्य पुरोधाय तयारक्यमविरुद्धमिल्यथेः । अध्यात्माधिैवैयेरेकत्वे प्रागक्त-
न्यायन प्राद्ध॒सत्युपत्हारप्रक्रियया सिद्धमद्रेतामिति फलितमाह पर्वं चैति ।
तच द्वैतं प्रतिबन्ध॑ध्वप्तमात्रेण न स्फ़रति फं तु वाक्यदिवाऽऽचार्योपदिष्टादिति वक्तु
चराब्दः ॥ ३॥ ।
र 9 “ 9
स्वप्रस्थानारन्तःप्रज्नः सप्राङ्् एकानार्वश्चतिषरु-
खः प्रविविक्तमुकतेजसो हितीयः पादुः ॥ ९ ॥
स्वम; स्थानमस्य तेजसस्य स्वम्मष्थानः । नी्रसङ्ञाजनेकसाधनां ,
वाहवपयवाविमातस्तमाना मनः स्पन्दनमात्रा सतीं तथाूतं संस्कारं मन-
स्याधत्ते । तेन्पनस्तथा संस्कृतं चिचत इव पटो वाद्यसाधनानयेक्षमवि-
चाकापक्भामिः प्रेयमाणं जाग्ूद्वभासते । तथा चोक्तम्--“अस्ये `
खाकस्य सववता पात्रापपादार्यं ” इति । तथा ^“ परे देवे सनस्येश्
भूवति "¦ इति प्रस्तुत्य ^“ अत्रैष देषः स्वसरे पहिमानमनुभवति "
इृत्याथवणे । इनन्द्रयापक्षयाऽन्तस्थत्वान्पनसस्तद्रासनास्था च स्ये
भङ्गा यस्येत्यन्तःभज्ः । विपयश्रन्यायां पङ्ञायां केवलमकारखस्पार्थी
विषयित्वेन भवत।ति तजसः। विश्वस्य सविषयत्वेन भर्ञायाः स्थृखाया
भाज्यलम् । इह पुनः केव वासनामानरा भ्ञा भौज्येति मविविक्तो
भोग इति । समानमन्यत् । द्वितीयः पादस्तेजस्तः ॥ ४ ॥
१६
1 दत(यपदिमवताय व्याचष्ट स्वम्तयाद्ना । स्यान पूर्वत् । द्रष्टुममामिमानस्य
॥वेषयभूतमिति यावत् । खस्रपदाथ निदूपयितु तत्कारणं निरूपयति-जनप्रिदिला-
प्द्ना । तस्याः खद्नद्रधम्याथ विरेषणमाह-अनक्रति । अनेकानि । विविधानि
ताभुनानि 'करणाने यस्याः स्ता तथेति यावत् । विषयद्रारकमपि वेषम्यं दशहेयति--
बाहाराते । बाह्यस्य, शब्दादेविषयस्याविद्याविवतत्वेन वस्तुतोऽमावाच् तद्विषयत्वमपि
०.9
१ छ. रोषं सु" । २ छ. “नोक्तसा" । 3 ड, “वतयो" । ४ ग. ज्ञ, नति" । ५ क्ष. सस्येति
स्व ।६घ. ड, ज. 2. %भूतसं । ७ ज्ञ. द्देवावः। ८ ज्ञ. “येत्यादि । तः। ९ छ, स्वप्रप्रज्ञेय।
१० स.घ. ट. च. ज. ज्ञ. प्जञेयः। ११ ख.घ.ड.च.छ.ज.क्ष. शः । तैजषोवि'
१२६. क्ष. वलं प्रः । १३. ठ. च. ज. क्ष. “शू 1 १घ. ट. यां सविषयव्वे। १५.
बलवा । १६म्. घ्, ठ. ज, नञ, तीयं पाः १७ग. घ, ड, छ, ज, घ, णमने* ।
शत ©6-0. ।च९ 0 पवााणाता ञं ॐव 0016601 च वाा१५. [
५ ›
२० सगोडपादीयकारिकायवेवेदीयमाण्डुक्योपनिषत् -- [आगमस्य
यथोक्तप्रज्ञाया वास्तवं किं तु प्रंतीतिकमिल्यमित्रे्ोक्तमिवेति । न च यथोक्ता परज्ञा
प्रमाणिद्धा तस्या अनवस्थानात् । तेन साक्षिवे्या सेति विवक्ित्वाऽऽह-- अभा
समानेति । दैततत्प्रतिभाप्तयोकस्तुतोऽपच्व हेतुं सूचयति-पन्ःस्पन्दनेति ! यथोक्ता
ग्रज्ञा स्वनुरूपा वाप्तनां खप्तमानौधारामुत्पादयतील्याह--तथामभृतमिति । ` जागरा
[3
नावाितं मनों जागरितवदवमाप्तते खभरदरष्टरित्वे्टव्यं मनप एषे वाप्तनावतः स्वपने
१८. ८.८ विपयेत्वतिरिक्तविपयामोनादियाह -- तथा]. ससछृतमिति । जागद्ासनावापितं मनो
य
जागरितवद्धतीतयनरं दष्टान्तमाह-- चित्रित इति । यथा पटश्चित्रितश्चित्रवद्धाति तथा
मना जाग(रेतप्तस्कृत तद्वद्धाताति युक्तमित्यथः । स्वप्रप्य जागरितप्रधम्य सचयति-
बचिति । यथ। क्तस्य मनप्ता जागरितवदनकधा प्रतिमाने कारणान्तरमाह-आगि
दयात । यदुक्तं स्वप्नस्य जागारतजानतवाप्तनाजन्यत्वं तन्न बृहदारण्यकश्चातं प्रमाण
याते-- तथा चाते । अस्य छांकस्याते, नागरिता]क्त्तस्य विशेषणे पवावदिति, ।
सव्।, साधनप्तपात्तरास्मन्नस्तीति वा प्वेवानेव प्तवावांस्तस्य माचा छरा वाप्रना
तामपाद्ाय१।च्छद गृह।त्वा स्वपिति .वापतनाप्रवान स्वम्नमनुमवतीत्यथेः । यत्त स्वम्न
ए
रूपण प्।रणत्. मनः सा्ञणा [वषया मवत।ति तत्र श्रुत्यन्तर दरयाते-तथति। ।
परत्वं मनपतस्तदुपाषतवाद्भाऽप्राधारणकरणत्वाद्वा, देवत्वं . दययोतनात्मकत्वात्तनमनाज्याति-
1२ उ्यातःरटरात्तस्मिन्नका भवतं । स्वञ्न द्रष्टा तल्य्रधाना भवतात् स्वग्र प्रकर्या
स्वय स्तप्रकारा। द्रष्ट साहमात्रमनतता 1११ । सानक्ञयपारणामत्वटन्षणां साक्षात्क- .
रोति । तथा च मनप्ता विषयत्वान्न तत्रऽऽत्मम्राहकत्वराङ्कत्यथं ननु [वश्वस्य् ,
बाह्य नद्र 4जन्यप्रज्ञायास्तनपतस्य २8४ = प्र्ञत्वावेर-
पण .न व्याव्रत।१।त तत्राऽऽह--डान्द्रयाति । उपपादितं तावद्धिश्वस्य बहिष्प्रज्ञत्वं
तजप्तस्त्वन्तःप्रज्ञा -।वज्ञायत् बूह्यान्।।नद्रयाप्यर्पक्य | मनप्ताङन्तःस्थत्वात्तत्।रेणामत्वाच ,
स्प्रव्रज्तायास्तद्भानन्तःप्रज्ञा युज्यत । 1क च मनःस्वमावभता या जाग।रतवाप्तन) तद्रूपा
स्र्व्रज्ञ।त युक्त, तनप्तस्यान्तःव्रज्ञत्वा त्यथः ॥ समाभनाननस्तनाविकारत्वाभावात्कु- ,
८) |
तसतेनक्ततवमित्याशङ्कयाऽऽह - विंवैीति । स्थो विषयो यस्यां वाप्नामय्यां प्रज्ञायां ।
न ज्ञायते तस्यां विषयध्तस्परोमन्तरण प्रकाशमात्रतया स्ितायामाश्रयत्वेन मवतीति ¦
स्भद्रष्टा तेनपो विवक्षितः । तेनःशब्डेन यथोक्तवाप्ननामय्याः प्रज्ञाया निर्देश।दि-
प्रथमप्रकरणम् १]आनन्दगिरिकृतटीकासंबङितिशञांकरभाष्यसमेता। ४५८
[8
ल््थः । ननु विश्चतैनप्तयोरविशिष्टं प्रविविक्तमुगिति विशोषणम् । प्रज्ञाया मोज्यत्वस्य
तुल्यत्वात् । मेवम् । तस्या भोञयत्वाविरोपेऽपि तस्यामवान्तरभेदातप्तविषयत्वाद्विश्वस्य
भोज्या प्रज्ञा स्थूटा लक्ष्यते । तैनपे तु प्रज्ञा विषयपरस्पश्चश॒न्या वाप्तनामाच्रखूपेति
विविक्तो भोगः सिध्यतीलाह - विश्वस्येति । सपङ्ञेकोनविशतिमुलववंमिलेतदन्य- `
दि्युच्यते ॥ ४ ॥
# 1
यत्र सुपरी न केचन कामं कामयते न कंचन
स्वपरं पश्यति तस्सुषप्रम् । सुषप्स्थान एकी-
भतः प्रज्ञानघनं एवाऽऽनन्दमयो ह्यानन्द्भकंचे-
तोमुखः प्राज्नस्तरतीयः पादः ॥ ९५॥
दशेनादशंनच्योस्तच्चापवोधलकषणस्य स्वापस्य तुर्यत्वात्मुषुतिगर-
हणाथ यत्र सुप इल्यादिविरेषणम् । जँ बा चिष्वपि स्थानेषु ताभ .
तिवोधलक्षणः स्वापोऽतिरिष्ट इ पूत्रभ्यां स॒पुप्त विर्भनते । यत्रं“
यस्मिन्स्थाने काटे वा सपो त कंचन स्वञ्ं पश्यति न कंचन का |
कामयते । नं हि सपने परषैयोरिवान्यथाग्रहणलश्नणं, सवद शेनं कामो |
वा कवन दियते । तदरेत्छपपत स्थानपस्येति स॒षु्स्थानः । स्थंनिदय- |
भविभक्तं मनःस्न्दितंद्ैतनातम्, । तथा सूपाएरिलागेनाविविकापनन
नैशतमोग्रस्तमिय दः समपश्चकमेकी भूतमित्युच्यते । अत एव समाग
न्पनःस्पन्दनानि ज्ञानानि घनीभूतानीव सेयमवस्थाअनृवकरूपत्वा-
सङ्ञानघन उच्यते । यथा रात्रौ नैशेन तमसाऽविभज्यमानं सवं घनपितं
तद्रसज्ञानघन एव । एवंशब्दान्न जालन्तरं न्ञा्तव्यतिरेकेणास्ती-
* द्यः । मनसो विषयविषय्याकारख्वन्दनायासदु ता [वादानन्दमय
आनन्दभायो नीऽऽनम्द एव । अनालन्तिकत्वात् । वथा रोके निरा-
यासस्थितः सख्यानन्दभगुच्यते । अलन्तानायासरूपा हीयं स्थिति-
[3 विर
न्तव
रनेन।(नुभूयत इत्यानन्द धुक् । “एषोऽस्य परम आनन्दः" इति श्रुतेः । `
> ५
१ ग. क्ल. °त्वात्तैव° । २ छ. “ति पवि" । ३ क. ड. च. छ. क्च. 'व॒च्योः स्वा 1 ४ ड. “
स्वा । ५ ख. "पप्र" । ६ ख. च. न. “भज्यते ¡ ७ ख. घ. ज्ञ. ज. ट. सुप्तो । < क
कामं कामयते न कंचन स्वप्र परयति न टि । ९ स्च. “स्पन्दनमात्र द्वै । १० ख. छः क्ष
तद्यथा । ११ घ. ट. "हः स्वप्रप्रप्मेः । १२ ट. छ. ल. ज. ट. चरमे । १३ज
१.४ च, नघनब्य' । १५ ज्ञ, नाऽऽत्मनाऽनु ॥
|
अ 9१
२२ सग।डपादौयकारिकाथववेदीयमाण्ड्क्योपनिषत्-- [आगमस्य -
“ स्वरादेभरतिवोधूेतः प्रति द्वारीमूतत्वाचेतोुलः । बोधक्षणं बा
चेता द्वार एुलमस्य स्वमाच्यागमनं भतीति चेतोपुखः । भूतमिविष्यज्जा- |
व सबविपयज्ञाठत्वमस्यवेति माह्नः । सुपुपताऽपि दि भूतपूर्वगत्या!)
+ + + शं उच । अवतर पङ्गक्तिमामस्यैवा साधारणं रूपमिति घाङ्गः। इृत- “|
/ "1.19. दौ विरिष्टपपि विज्ञान॑स्ति सै मान्स्तृतीयः पादः ॥ ५ ॥
८५७१, ५/५ ~
#
|
द्यमन व्वाल्याय तृतीयं पादं व्याख्यास्यन्व्यार्यायमानश्रुतौ न कंचनेलया- |
दितिरोषणस्य तात्पर्यमाह-- दीति । द्चनप्य स्थूखविषयस्य वृत्तिरवास्तीति जाग-
[क
र्त दशंनवृत्तिरित्युच्यते । स्थलवेपषयद् शनादन्यदशेनमद शनं वाप्तनामात्र तस्य व्रत्ति-
रत्रास्ताद्यद् रन्त; ४ :4 सुपुप्तवदव स्वापस्य ततत्वाग्रहणस्य तट
पत्त इत्युक्त तयार्।पे प्रसक्ता, तव्यवच्छेदेन सुपुत्तप्यव ग्रहणाथम् । यत्र सप्त इत्या-
| ।तवाक्य. न कचनत्यादिविशेषणम् । तद्धि स्थानद्भृव ` व्यवाच्छदयय सुपक्तमेव महयती-
त्यथः । न कचन स्वम्न पर्यतीत्यननैव विहोषणेन रथानद्रयव्यवच्छेद् भवा द्विश षणा- |
१ नतरम्िचित्करमिल्याशङ्खया ऽऽह -- अं पै वात । तत्ता्रतिवाधः स्वापस्तस्य स्थानत्र-
५ सज तुस्यत्वाञ्जाग्रः्सप्राम्यां विभज्य छुप ज्ञापायतु विंशेषणमित्यथं
। एकष्येव |
विशेषणस्य ज्यतच्छद् कत्तप्रमवादङ ।वरषणाम्यामेलस्य क समाविरत्यारङ्कय ।
~ विशषणया्निकल्पन वग्यवच्छेदकत्वान्नाऽऽनर्थकयभिति मत्वाह --न हाति। यत्रेत्य ||
* स्यापे्ितार्थं कथय।त-- तद् ताद्ाते । -अन्यथाग्रहणरान्यत्वं कामपतस्पशेषिरहितत्वं च ।
| य वेवाक्षितम् । कथमस्य त्त य९५क।मृतत्वविरोषणमित्यश्ङ्कयाऽऽह-
सवीतिति । जागरितं स्वस्रश्चति स्ानद्वयम् । तंन प्रविभक्तं यद्रेत स्थलं सक्षम च
तत्तव म॒नःस्वान्द्तमात्तमिति `वक्ष्यते । तच्च यथा सक्नयहूपमृत्मन विभक्तं तथैव `“ |
तत्यल्यागनान्याक्ृताख्यं कारणमापननं स्वकं।यप्तवेविस्तारसहितं “कारणात्मक भवति ।
य[ह्गरान तमत्त मरप्तं तमप््वनेव व्यवहियते तथेदमपि कार्यनातं कारणमभावमा-
` कारणामिल्येव व्यवहियते । तस्यां चविस्थाया तदुषाधिरात्मेकीमृताविरोषणमागम
तथाऽपि क ज्ञानघनिशपणमूयुक्तं नरूपाधेकस्यव तथा
पततम ल शङ्कया ऽऽह--अत एवेति । सर्वस्य कार्थप्पञ्चस्य समनस्कस्य
रणात्मना स्थितत्वादेवेलयथं सुशतावस्थायामुक्तप्रज्ञानानामेकमूतितवं न
यत्वात् । यत्र
|
|
|
|
|
॥
परथमप्रकरणम् १ ]आनन्दगिरिकरतीकासंवलछितशांक्षशभाष्यसयेता । २३
वास्तवं पुनयंथापूवविभागयेग्यत्वादिति मत्वोक्तम्- डति । सुषुप्त्यवस्थायाः
कारणात्मकत्वाजग्रत्छ्रज्ञानानां तत्रैकीमावात्यज्ञानवनशब्दवौ च्यतेत्युक्तमनुवदति--
सेति । उक्तमेवार्थ दान्तेन बुद्धावाविभावयति- यक्ना । एवकारस्य
नायोगन्यवच्छित्तर्थैः । किं तु अन्ययोगग्यवच्छिततिरि द--एरवरेब्दादिति।
राज्ञप्याऽऽनन्दविकारत्वामवि कथमानन्दमयत्वविशेषणपित्याशङ्कय खलूपुखाभिव्य-
क्तिप्रतिवन्धकहुःखामावा्प्रानू्याथत्वं मयय गृहीत्वा विरोषणोपपत्ति दरीयति-
मनसं इति । मयटः खकूपाथत्वादानन्दमयत्वमानन्दैत्वमेव वि न स्यादित्याश्च-
ङ्याऽऽह-- नेत्यादिना ! न हि पपु निरूपायिकानन्दतवं प्राज्ञस्यामभ्युपगन्तुं शक्यं
तस्य कारणोपहितत्वात् ! अन्यथा मुक्तत्वात्पुनरुत्थानायोगात्तस्मादानन्दप्राचथमेवास्य
स्वीकतुं युक्तमित्यथः । आनन्दभुगिति विशेषणं प्दष्टन्तं व्याचष्टे- यंति । तथा
सुपुतोऽपीति शेषः । दाष्टान्तिकं वित्रृणोति-- अत्यन्तेति । इयं स्थितिरिति सषि
रुक्ता । अनेनेति प्रज्ञोक्तिः । पतोपुद्तस्य पुरुषस्य तस्यामवस्थायां स्वरूपमृतानतिरया-
न्दाभिग्यक्तिरस्तीत्यतन प्रमाणमाह--एषोंऽस्येति । प्राज्ञस्थेव .नेतोमुख इति विशेष-
णान्तरं तव्यच्--स्वद्नादीति । खश्नो जागरितं चेति प्रतिनोधशन्दितं चेतस्तसपरति
दवारमृतत्वं द्वारभाविन स्थितत्वम् । न हि तत्खम्नस्य जागरितस्य वा सुपषृप्द्रारमन्तरेण `
सभवाञसत तयास्तत्कायत्वात् । अतः सुपुप्तामिमानीं प्राज्ञः स्थानद्रयकारणत्वाचचता- `
मुखव्यपदरमागत्यथः . । अथ वा प्राज्ञस्य घुपुक्ताभमानिनः सप्र जागरितं वा प्रति
कमाक्रमास्या यदागमन तत्प्राति चतन्यमव द्वारम् । न ।हे तद्यतिरेकेण काऽपि चष्ट
्िध्यतात्याभप्रत्य पक्षान्तरमाह- वाधलयादिना । मूते भविप्यति च विषये ज्ञ[तृत्वं
तथा स्वास्मन्नाप वतमान [विषयं ज्ञातृत्वमरस्यव।तं प्रकषण जानाताति प्रज्ञः । प्रज्ञ
एव , प्राज्ञः । तदव प्राज्ञपद् ्युत्पादथति- तति । सुषुप्ते समस्तविशोपविन्ञानोपर-
माल्कुता ज्ञात॒त्व।मत्याशङ्कयाऽऽह् यतत पीति यद्यापि सुषुप्तस्तस्यामवस्थायां
समस्तविशेपतिज्ञानविरहितो मवति, तथाऽपि मूता निष्पन्ना या जागस्ति .खभ्ने च सरै
वेषयज्ञातृत्वलक्षणा गतिस्तया प्रकपेण सवमा पमन्ताजानातीि प्र्ञराब्द्वाच्या मव
त।त्यथः । ताइ प्राज्ञराब्दस्य मुख्याथत्वं न पिध्यतीत्याशङ्कयाऽऽह-- अथं ति ॥
अप्ताधारणामातावेशषणद्यातेतमथ स्फय्यति- तैरिति । आध्यात्सकरस्य तृता-
यपादस्य व्याख्य।मुपप्रहरति- साऽयाताति ॥ ९4 ॥
| 1
१ग. छ. ज. क्ष. पूर्वं वि । २ ग. घुप्ताव' 3 ग. छ. ज्ञ. "वाच्या सेत्यु ॥ » क. घ,
'त्िरिखय्ैः । ५ छ. न्द एव 1 ६ क. "क्तिः सषु. ७ क ख. दि स्वप्रः। < ख. आहवं । ९
"पज्ञा। १०. ज, ट, शह भ । ११ ग, छ. ज्ञ. ख्यानम्" ।
११
3
व
नानि वराषणानि नेवेहन्त।त्याशङ्कय प्रकृतिश्च, प्रतिज्ञादष्टान्तानुपरोधादिति न्यायानि-
(6 ०३ नयलग्रात् ध १
` यत इतति । प्रमवत्यस्माद्ति प्रभवः । अप्यत्यार्म।तेत्यप्ययः । न चेतो भतानामेक- ॥
0),
४ ` = सगोडपादीयकारिकाथैवेदीयमाणटूकयोपनिषत् -- [आगमारयं ~
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः
सवस्य प्रभवाप्यया ह भरतानाम् ॥&॥
एष 1ह स्वरूपावस्थः सवन्वरः साषद्वकस्य भदजातस्य सवस्य.
"२२.
-रिता नतस्माजास्यन्तरभरतोऽन्येषामिव। "प्राणबन्धनं हि सोस्य मनः"
इत् श्रुतः । अयमत्र हे सवस्य सवेभद्ावस्थां ज्ञातत्यप सवज्न एषाऽ
न्तयास्यन्तरसुप्रावहय सवषा भताना नयन्ताऽप्यष् एव । अत एव
यथाक्त, समद जगत्सूयत इत्यष यानः सवस्य । यत एवं प्रभवश्चा-
प्ययश्च प्रभवाप्यया हहे भ्रूतानापमष एव ॥ ६ ॥
प्राज्ञस्याऽऽधिदविकेनान्तयामिणा सहाभेदं गृहीत्वा विशेषणान्तरं दरेयति-- एष्
हाति । खरूपावस्थत्वमुपाधिप्राघान्यमवधूय चेतन्यप्राधान्यम् । अन्यथा स्वातन्ञ्धा-
नुपपत्तेः । नयायिकाद यस्तु ताटस्थ्यमीश्वरस्य ऽ ऽतिष्ठन्ते, तदयुक्तं पत्युरपामञ्ञप्यादि-
तिन्यायविरोधािलयाहु नैतदिति । श्रतिविरोधादपि न तस्य ताटस्थ्यमास्थेयमि-«
त्याह मरणेति । प्रकृतमज्ञात पर् ब्रह्म स्रदाख्य प्राणशाव्दत तदह्न्धन वध्यतेऽ्मि-+
स्पयैवस्यतीति व्युतपत्तः । नं हि जीवस्य परमात्मातिरेफेण पर्यवप्तानमस्ि । मनस्तदप- . ।
हितं जीवचैतन्यमव्रं प्राणङब्दस्याऽऽध्यात्मिकराथस्य परस्िन्प्रयोगान्मनःराब्दितस्यंः
च जीवस्य, तस्मिन्पयवप्तानामिधानाद्वस्तुतो भदो. नास्तीति चोतिंतमित्यथेः । प्राज्ञस्थेव
विशेषणान्तरं साधयति अयमेवेति । नन्ववघारणं नोपपद्यते । व्याप्तपरार्खरप्रभ्ती-
नामन्येषामपि सवज्ञत्वप्रिद्धरित्याशङ्कय विरिनष्टि-- स्वाति । अन्तर्यामित्वं किदो- ।
षणान्तरं विशेदयति-अनतरिंति । अन्यस्य कस्यचिदन्तरनुपरवेशे नियमने च पाम.
ध्यामावाद्वधारणम् । उक्तं विरोषणत्रयं हेत कृत्वा प्रकृतस्य प्राज्ञस्य स्रनगत्कारर्णत्वं
विशेषणान्तरम।ह--अते रति एषति । यथोक्त, खम्रनागरितस्थानद्वयप्रविमक्त मित्यर्थः ।
~ ^
सभदमध्यात्माविद्वावम्तभदसाहुतामति यावत् ॥ नामत्तकारणत्वनवरपरञपिः प्राची- ~
मि्नत्वमिल्येवं नियमतः सिद्धमतो [वराषणान्तरमलयाह--
दानाहतें समावितावित्यथः ॥ .६ ॥
ह
८
{श्र { = 1 > '*~453 # ` + { जलः श्वे > ९. 7 ॥
01122 पटथर ~ ^ / ˆ "~ +. ।
प्रथमप्रकरणम् १ ]आनन्दगिरिषकृतरीकासवलितशांकरभाष्यस्पेता । ` २९
( गौडपादीयकारिकाणां स्वक्ृतमवतरणम् । )
_ अत्रते शोका भवन्ति-
अ्रैतस्मिन्यथोक्तेऽथे एते शोका भवन्ति
आचा्यमाण्डूक्यापानिषदं पटठेत्वा तव्याख्यानछोकावतारणमत्रेयादिना कृतं तद्रे
त्यनूद्य माप्यकार व्याकरत-एतास्पान्नात ।
( अथ गांडपादीयकारेकाः । )
वाहिष्प्रज्ञा वभुविश्वा हयन्तःप्रज्नस्तु तनपः।
वनप्ज्ञस्तथा पर्न एक एव बधा स्मृतः ॥१॥ ^
वदहिष्प्रज्न इति । पयायेण तिस्थानत्वात्सोऽहामिति स्मृदया प्रतिस
नाच्च स्थानत्रयव्यतिरिक्तत्वमकत्वं शुद्धत्वपरसङ्गत्वं च सिद्धभिलय
भिप्रायः । महापत्स्यादिद्ष्ठन्तश्चतेः ॥ १॥ `
विश्वस्य विभुत्वं प्रागुक्तापिदैविकमिदादवधेयम् । अध्यात्माधिदैवाभेदे पूरवदाहतां
श्रुतिं सूचयितुं हिशब्दः । स्थृपृक्ष्मकारणोपाधिमेदाजीवमेदमाशचङ्खय सखवरूपैकयेऽपि
खतन््रोपाधिमेदमन्तरेण' विरोपणमात्रमेदादवान्तरमेदो क्तेरिल्याह-एक एवेति । पदा- = *
थानां पूवमेव क्तत्वात्तात्पयं छाकप्य वक्तव्यमवश्चिष्यते तदाह-पयायेणति । यद्य-
त्मनश्चेतन्यमिव स्वामातिकं स्थानत्रयं न तहिं तद्वदेव तं व्यभिचरतिमहति व्यभिचरति
चाऽऽत्मानं स्थानत्रयं क्रमाक्रमाम्य), तस्य - त्रिष्यानत्वादतस्तव्यतिरिक्तलमात्मनः
पिद्धम् । यः पूतः सोऽहं जागर्मीतयतुप॑षानदिकत्वं तस्यावगतम् । एकत्वेन हि स्या ` ^
घटादविकत्विष्यते । धमीधर्मराग्वेषादिमरस्यावस्याधर्मतवात्तदातिरके शृद्धत्वमपि ` ˆ ˆ
पिष्येति ` । सङ्गस्यापि वेयतवेनावस्याधमेत्वाज्गीकारात्तरतिरेकिण्तद्रष्टरसङ्गत्वमपि
संगतमेवेत्यथैः । युक्तिषिद्धेऽथं श्रुतिमुद्राहरति-पहापत्स्यादीति । महान्नदेथेन
„, सेतप्ताऽप्रकम्प्यगतिरतिवंडीयांसिमिरुमे कूड नयाः संचरन्करमपंचरणात्ताम्यामतिरि-:1 4
च्यते । न च तस्य कठद्रयगरतदोषगुणवत्वम् ।, नै चासो कचिदपि स॒जते ।
येनो वा सुपर्णो वा नभस्ति परिपतन्कचिदपि प्रतिहन्यते, तथेवायमार्् करमेण स्थान-
` नये संचरलुक्तरक्षणो युक्तोऽङ्गीक्मिल्थः ॥ १ ॥
< च्छ |
१ ख. ज. ठ. अथ बातिककारोक्त वाक्य । अत्रैः । २ छ. स्थितः 1 ठ. ङ. मतः॥ ३ क्ष. `
कत्वमस । ५ ज. "कादिमे' । ५. ख. “वलस्ति" ङ. ज. "वटी तिमि ।*६ छ. ` तगुणदोषवः।॥
* ७छ.नत्वसौ।८ग.घ.ङ.ज न्न. “त्मा स्था ९ग, घ. ज. क्न. “तयं सं। १० क. 'णोपयु"॥ `
~ #
हः ^ चः ` (©6-0. ०७२५.) 78 2911 00160101 ५1111. 01026
रद सगौडपादीयकारिकाथववेदीयपाण्डूकयोपनिषत्- [आगमास्थ्-
न (म क न्ह,
दक्षणाक्वयुख ववश्वा मनस्षन्तरतु तजप्ः | |
जकारे च हृदि प्राज्ञक्चिधा देहे व्यवस्थितः ॥ २॥
जागरितावस्थायामेव विश्वादीनां अयाणामतुमर्वपदरशनार्थोऽयं
` छोकः-दक्षिणाक्षीति । दक्षिणम्ष्येव मुखं तस्िन्पाधौन्येन द्र स्थानां
विन्वोऽतुभूयते । “न्यो ह वै नायैष योऽयं दक्षिणेश्षन्युरुपः'” इति
श्चतेः। इन्धो (दीगुणो वैश्वानर आदित्यान्तगतो बैराज आत्मा चक्षुषि `
च द्र्कः । नन्वन्यां दिरण्यगम्; ^ क्षत्रज्ञा दाक्षणेऽक्षिप्षोण्यक्ष्णो-
नियन्ता) द्रष्टा चान्यो देहस्वामी ॥ न । स्वतो भेदानभ्युपगमात् । ““एक
~
देवः सदेभ्रतेष॒ गूढः" इति श्रतेः
# 1 |
"दरं चापि मां विद्धि सर्वषेत्रेषु भारत ।
अविभक्तं च भ्रतेषु विभक्तमिव च स्थितध्'” इति स्प्तेः ।
विश्वतंजप्तप्राज्ञानां स्थानत्रयं कमण सरचरताम॑क्यमेव वस्त॒तां मवतील्यत्र इत्वन्तर् ।
विवक्षन्नाह दैति । -छोकस्य तात्पर्य, सगृहति - जनिरिति । न चैकस्या. ।
मवस्थायामेकस्सिचेव देहे मिचत्वमात्मनसतद्वादिभिरपीष्यते । / जाम्रदवस्थायामिति
तु देहे व्यवस्थितत्वोक्त्या विशेषणम् । तद्धि तत्र व्यवस्थितत्वं, यदात्मनः स्र्भेगतस्य ।
तदभिमानित्वम् । देहामिमानश्च जागरिते परं संभवति । तेन तस्परौमिवावस्थायामेकसि-
नेव देहे चयाणामनुपवत्तिषां मिथो मेदो नास्तीति सिध्यतीत्यथः ॥ म॒खं द्रारमुपटव्धि- |
„ स्थानं शरीरमातरे ददयमानस्य 1 कथमिदमुपट्ब्धौ विरो पायतनमुपदिरयते स्थानान्त ।
(” 'पेक्षवाऽस्य प्राधान्यादिव्याह-प्राधान्यनेति । अनुभूयते ध्याननिषरिति, शेष
< 9४ 66
अऽ श्रत सतादयात--- धँ “ईति इति । वबृहदारण्यकश्चुतरूडाह्तायास्तात्पयाथ- |
+
माह-इन्धैद्यादिना । चैरनस्याऽऽत्मनो यथेोक्तगर्णवच्तेऽपि दरधश्ाक्षपस्य |
# 2
~.
। किमायातमियाशङ्कयाऽऽह-- चक्षुषि चेति । अभ्यात्माधिदैवयेरिकत्वादापिरैविको
। = गुणशवकषुषेऽप्याध्यालिके संमवतीलथः । उक्तेकत्माक्षिपति- नन्ति (हिरण्य ||
रः कषमप्रपञ्चामिमानीं सूयमण्डलान्तगतः पूक्षमस्रम्टिदेहो लिङ्गात्मा चक्षरगोल-
यानु हकः } सं्ारिणाऽ। त्रम्) । विराडात्माऽपि स्थूटपरपच्चामिमानं
छ. "वद" । २ छ. क्षिणक्षये" । ३ क. ^तामात्मैक्यः। » ग, घि ध
~
{9
><
णु ह्यतिः 1५. ड. ज. ज्ञ. रणव्या । ६ घ.ज. वम ।७ग. दशञप्यु॥< ग
4 ध) ॥ ९ घ. छ. वकादावतां 9
॥ 4
प्रथमप्रकरणम् १ ]जनन्दगिरिन्रतदीकासंव छितरचारभाष्यसपेता । . २७
(| ध
सूचमण्डटात्सकः सम्। देहश्वभूर्गोखकद्वयानुप्राहकस्ततो ऽथ त्रमत । क्षचन्ञस्तु ,ग्य।ष्ट-
0५
देहो दक्षिणे चक्षपि व्यवस्थितो द्रष्टा चक्षषोः करणानां नियन्ता “का्यकरण-
खाभी ताम्थां स्रमष्टदरेहास्यामन्योऽम्युपगम्धते | तदैवं समटिव्यष्टिलेन ग्यव-
स्थितजीवभेदःलु्तमेकत्वमयुक्तमिलथः । कस्पनिको जीवभेद वास्तवो वेति विक-
ट्प्याऽऽद्यमङ्ख। कृतय द्वताय दूपयति- नेत्या न { । एकर हि परो देवः सर्वेषु
भूतेषु समश्टित्वेन व्यष्टित्वेन च समाघ्रृतस्तिठतीति श्रवणाद्रस्ततो भेदो नासी.
त्युक्तं हेतु साधयति--एक इति । सर्वष॒ नषु व्यव्त्थितं ्षघज्ञं मामीश्वरं विद्धीति
भगवतो वचनाच ता्िकभेदापनिद्धिरित्याह-- कषत्रं चेति । सयु भूतेषु कषेतज्॑शे
दात्मेकः कथं तारं प्रतितं मेदप्रथेलयाराङ्कयाऽऽद- अविभक्तं चेति । तत्वतो
विभागेऽपि देहकस्पनया मेदधीरिय्थः ।
सवेषु करणेष्वविरेपेऽपि दक्षिणाक्षि(षोण्यपरन्धिपाय्वदर्मनाचत
विशेषेण निर्दशो विश्वस्य । दक्षिणाक्षिगतो रूपं दृष्टा निमीलिताक्षस्तदेव
स्परन्मनस्यन्तः खञ्च इव तदेव वासनारूपाभिव्यक्तं परयति । यवत
तथा स्वग्रे । अता पनस्यन्तस्तु तजपोऽपि चिश्व एव । आकाशे च
हृदि स्परणाख्यव्यापारोपरमे पराङ्ग एकमूतो धनभरज्ञ एव बति ।
व्यापारामावात् । दचनस्मरणे एवं दि,.सनःस्यन्दिते , तदप्रवि
म्ेवाविकेषेण प्राणात्मनाऽवस्थानम् । (त्राणो देवेतान्तवान्संङ्क'
(~ ५
||
= धि
9
> (0
नु करणेषु स्वेषु विश्प्याविशेषात्न दक्षिणे चक्षुषि विशेषनिर्देशो युज्य
<
यद्यपि करणान्तरेम्यश्चक्षुपि प्राधान्यमुक्तं तथाऽपै नार्थो दक्षिणविरोषणेनेति
तत्राऽऽह-- स्ष्वितिं । श्रयनमवाम्यां निर्दरविरेषपि द्धि । यद्यपि देह
देरमेदे विश्वोऽनुभूयते तथाऽपि कथं जागरिते तेज्ोऽनुभूयत इत्याशङ्कय द्वितीय
ॐ =
पादं व्याचष्टे--दिंणेति । यथा खप्रे जागरितवाप्तनाख्येणामि्यक्तमर्थनातं
द्ष्टाऽनुमवति तथैव जागरिते दक्षिणे चषि द्रष्टृत्वेन व्यवर्थितः संनिरश्टं र्ध दष्ट
` पृन।नम्[खताक्षा दष्टटमव खूप खूपापट।व्वज।नतप्तमुदबृद्धवास्तनात्मना मनस्यन्तराभ-
< ¬
व्यक्तं स्मर्न्वश्वस्तंजत्ता भवाते । तथा च तयामद्शङ्का नवतरतात्यधः । सखप्रनाग-
1रतयातरक्षणत्वात्तद्रषट।4 शतेन परय वलन्ञषण्यसुचतापलारङ्कयाऽ ऽह यथात् ॥
(न =
१ज. श्च. श्यैकरार । २ ख. ड, ्तयक्तदेः । २ ग. छ. ज्ञ. “ज्ञ एकशेदात्मा । क^ । ४ ्ञ
9 2 +
1. ॥
(स्क
२८ सगोडपादीयकारिकाथर्ववेदीयमारण्डकयोपानिपत्-- [आगमास्यं
जागास्ति यथाऽथेजातं द्रष्टा परयति तयैव स्वरेऽपि तदुषैटमते । ततो न तये
रक्षण्यपिद्धिरिलय्ः । द्वितीयपादस्य व्यैदयासूपसंहरति--अत इति । स्थानम
षदाशङ्खा निरवकाशेति दरोयितुमेवकारः । तृतीयं पादं व्याकर्बज्ञाम्रत्येव सुषपत
दशंयति--आओक्राश्े चेति । यो विश्वस्तेनपतत्वमुपगतः स॒ पुनः स्मरणाख्यस्य
व्यापारस्य व्यावृत्तो द्दयावच्छिन्नाकाडो स्थितः सनप्राज्ञो भूत्वा तट्क्षणल-
क्षितो भवति । न हि तस्थ रूपविषयदशंनस्मरणे पार्रहत्य विरिष्टाकाशनि
विष्टस्य प्राज्ञादथीन्तरत्वम् । अर्वश्च स एकीमृतो विपयविषय्याकाररदितः । यतो
घनप्रजञो , विरोषविज्ञानविरंही रूपान्तररदितत्िष्ठतीत्य्थः । उक्तमर्थं प्रपञ्चयन्म
नोभ्यापारामावादिति हेतुमुक्त्वा व्याचष्टे--द नेत्यादिना । अविशेषेणाव्यक्र- |
तरूपेणेलय्ः । अवद्धौनं, जागरिते सुपष्तमिति शेषः । यदुक्तमव्याकृतेन प्राणा. |
त्मना ह््येऽवष्पौनमिति वैन प्रमाणमाह-्रीणो दीति । यो हि प्राणोऽध्यासं
प्रतिद्धः स वागादीन्प्राणनात्मनि संजङ्क, संहरतीति प्राणस्याध्यात्ं वागादिहततव-
मुक्तम् । अधिदैवे च यो वायुः सूत्रात्मा सोऽन्यादीनात्मनि संहरतील्यग्नयादिपंह-
तत्वं वायोरुक्तम् । अध्यात्माधिदवोश्चैकत्वातप्राणस्य वायोश्च वागादिष्वम्यादिषु
हतैत्वेनाग्याकृतत्वस्य संवगैविद्यायां सूचितत्वादव्याक्रतेन प्राणात्मना सपु प्राज्ञस्या
वस्थानमिति युक्तमेवोक्तमित्यथः ।
~ कः
(- ए ^ ^ ४ ।
तजसो दिरण्यगभां मनःस्थत्वात् । लिङ्गं मनः । "परनामयोऽय +
‰< पुरुषः" इत्यादि शतिभ्यः 1 नेतर व्याङ्रैतः प्राणः सुषप्ते तदात्म-
कानि करणानि भवन्ति कथपव्याकृतता । नेष दाषः । अव्याङरतस्य
देशकारविशेषाभावात् । न |
|
पूवमेव विश्वविराजेरेवयस्यानन्तरं ` च; सुपुतव्याङृतयेरिकत्वप्य दशितत्वात्त ,
नप्हिरण्यगभभयोरनुक्तमभेदं वक्तव्यमिदानीमुपन्यस्यति- तनस इति ˆ । तत्र देतु- ,
माह- पनहथंतवादिति । हिरण्यगर्भस्य समष्टिमनोनिष्ठतवा्तेनप्तस्य व्यष्टिमनोगत- ।
त्वात्तयोश्च समष्टिव्यष्टिमनसोरेकत्वात्तद्रतयोरपितैनपदिरण्यगर्भयोरेकत्वमनितमित्यर्थः।
किं"च हिरण्यगर्भस्य क्रियाराकत्युपाधो ` टिङ्ात्मतया प्रतिद्धत्वात्तश्य च प्तामोनाधिक-
1 ‰
४४ रण्यश्रत्या मनपता सहाभदावगमान्मनोनिष्ठस्य तेजप्तस्य युक्तं = |
1 ।
१ क. "पलम्भात् । त. । २ ग. च. "द्व्या 1 ३ घ व्याख्येयमु। * छ. द्यानम' । ५ घ.
छ. छ. जः. द्रषटमेदा* । ६ छ. स्य स्वरू । ७ घ. ङ. त्वेक" । ग, स्च. 'तश्चासविकीः । ८ घ. ,
ढः. दितो घ । « ख. रहादूपा । १० छ. देतु कृता व्या। ११ ग. छ. ज्ञ. “स्थानमिति जा? ॥
१२ छ. स्थानं त' । १३ ख. तत्राऽऽ्द । १४. ड, देवतं च । १५ घ. ढ. "तयो । १६ श्न. `
श्रतेः । न" । १७ छ. कृतप्रा \
५
06.0.9९ ग. जाणा आषा ००९०५०१ तवा]. ०७४२०५ 0\/ ९681901 ४ ८
प्रथमप्रकरणम् १।अआनन्द गिरिकरतदीकासवकितशंकरमाष्यसपेता । २९
ए
लिङ्गमिति । कँ च पुरुषस्य मनोमयत्वश्रवणात्पुरुपविरोपत्वाचः हिरण्यगर्भस्य तत्र-
धानत्वपिगमात्तनिषठस्तेनपो हिरण्यगर्भो मवितुमहतील्याह- येतीववं इति । प्राणस्य
म्रगुक्तमव्याकृतत्वमा्िपति - नन्विति । सुपु हि प्राणो नामरूपाभ्यां व्याङ्ृतो
युक्तस्तद्व्यापारस्य पाश्वस्थरतिस्पष्ठं दृष्टत्वादिलर्थः । क्रं च तस्यामवस्थायां वागदी-
नि करणानि प्राणालकानि भवन्ति । त एतसैव त सूपमभवेति ति श्रतेः । अतोऽपि
णस्य व्याकृतं युक्तमिल्याह-तद्त्पक्रानी ति । उक्तन्यायेन प्राणस्याव्याकत-
त्वायोगादव्याक्ृतेन प्राणात्मना सुपुपतस्यावस्थानमयुक्तमिति निगमयति--कथ्िंति ।
एकटक्षणत्वादव्याक्ृतप्रणयारकत्वोपपत्तिरिव्ुत्तरमाह- नैष दोप इति । अग्या-
कृतं हि देशाकालवस्तुपरिच्छेदशून्यम् । प्राणोऽपि सौपु्धद्ष्स्तथा । न हि सौ पुप्तट-
टया तत्काटीनस्य प्राणस्य देशादिपरिच्छेदोऽवगम्यते । तथा च लक्षणाविरोषादन्या-
इतप्राणयेरेकत्वमविरुद्धमिलर्थः ।
व
यदपि प्राणाभिमाने सति व्याङरततेव पराणस्य तथाऽपि पिण्डं
रिच्छिनविलेपाभिपाननिरोधः प्राणे भवतीत्यव्याछरत एष, प्राणः
सपु परिच्छिननाभिमानवताप्र् । यथा भ्राणलये परिच्छिन्नाभिर्षा-
निनां भागोऽव्यादृतस्तथा भाणाभिमानिनोऽप्यविशेषापत्तावन्यान्र- "५
तता समाना प्रसक्वाजात्पमकसं च तदध्यक्षैकाऽव्याकृतोवस्थः । ८ ^
पाराच्छनाभिमानिनामध्यक्षाणां च तेनेकर्वपिति पवा क्त विरेषणमे-
कीतः प्रज्ञानघन इलयाद्यपपन्नमर् । तस्थिञ्क्तदत च । |
तस्यायं प्राणो ममायमिति देशपरिच्छदप्रतिमानादेकरक्षणत्वाभावान्न प्राणस्याव्या-
कृतत्वमिल्याशङ्कवयाऽऽह- कैररीति । पारेच्छित्ताभिमानवतां मध्ये प्रयेकं ममाय-
मिति प्राणामिमाने सरति प्राणस्य यद्यपि व्याकृतेतैव भवति, तथाऽपि सुपुप्लवस्थायां
भ
पण्डन पार्च्छन्ना -या वविरषस्ताद्वुपय[ममलयाममातस्तस्य नरवस्तासमर११॥।त्
प्राणोऽव्याङ्रत एवेति योजना । प्रतिबुद्धदृष्टया विशे पाभिमानविषयत्वेन व्याकतत्वेऽपिं
स॒षप्तरथ्या तदपप्हारादग्याङ्ृततवं प्राणस्यातरिरुद्धमिति भावः । विशेषाभि्मानिनिरोधे
१
प्राणस्यान्धराक्रतत्व क्र दष्टमित्याशङ्य।ऽऽह- चैति | परिच्छित्रामिमानिनां
.प्राणल्यां मरण, तत्राभिमाननिरेषे प्राणा नामद्पाम्यामव्याक्रतां यथष्यततं तथव क ।
प्राणानिमानेनाअम तदमिमाननिरोध्रनाविरोषापत्ति ३।॥॥ स 0 | तत्राव्याङ्कतता प्राणस्य
४ 94
१ ग. छ. (त्वावग॥ २ घ. ज. स्च. ट. तेः । इतोऽ1 3 घ. ङ ज. ट. क्प। * घ. ड. ट.
प्टष्टया तथा । ५ घ. ड, च. ज. "णः प" । ६ क्ष. “मानवतां ग्रा 1 ७ क. “स्मत्नेतस्मिन्रुः ॥ ।
८ ख. "तुसत्वाच । ९ श्न. शलात्तच । १९ क, "योऽयं म। ११ ग, छ. न्च. "णोऽप्यव्या॥ १२छ. _
660. ०6 र. तिका अदं 0०।०्न्० वाणा)
अ अक - य -त ्
३० सगोढपादीयकारिकाथवैवेदीयषाण्डुतयोपनिषत् -- [आगमार्थं
प्रागुक्तदष्टान्तनाव (राटा । तता वरपानिमान।नरोत प्राणस्याव्याज्नतत्वं प्रपिद्धमि. |
1ॐ च यैथाऽऽघिं विकरमव्याक्रुतं जगत्प्रत्तववीनम् । तद्धरं तद्यव्याक्तमोती-
-- तनामरूपाम्याभेव व्याक्रवत इत् श्रुतः । तथा प्राणाख्य सुपृत्त जगारेतस्प्नयोभं
वाते वानम् । तथा च काच व्रातं प्रत्रववाजह्पत्वमवराए्ठमुभय।र्ति टश्चषणाविदोषा..
द्ग्याक्रुतप्राणयारकत्वस्य परधिदधिरित्याह- रति । पमाताभव्यनुक्रप।थ चकारः ।
उपावस्वम।बाडाचनया सपृत्ताव्याक्तयारयदमाभधायापाहतस्वमावालाचनयाऽपि तयं
` रभेदमाह-तदध्यक्षश्ोति । अन्याक्रतावस्थः सुपुष्ठावस्थश्च तयोरुपहितस्वमावयोरा-
ध्यात्मक्राविद्विकयार्काञषछाता ।चद्धातुः । अताऽ।प१ तयारकत्व 1६प्यतंत्यथंः |
सुपुत्ताव्याकृतयारवमेकत्वं प्रपठाध्य तस्मिन्नव्याक्रते सुपुप प्रागुक्तं विद्ञेपणं युक्त।म्.
म (य (० +) \
त्याह - पारा च्छन्नति। यद्यापे वरपानमिव्याक्तमात्रणकामूतत्वाद विदपणमपपादितं
तयाङपि पारच्छनामिमातनामुपायप्रवानाना तच्च तच्राध्यक्षाणा चापाहतानासग्याक्रु-
तन॑कत्वम् । अताअप प्रागुक्तावशपणापपात्तरेत्यथः | कं चाध्यात्माधेदवयोरंकत्व-
ऋ {मात् व्रायुक्तहतरु्तद्धवाच युक्तं सुपृत्त प्राज्ञं प्राणात्सन्यव्याक्रतं यथक वेरापणामे-
वाइ --पुत्दपरिति । मन्धगतादिराब्देन सरवशचैरत्वादिविरेषणं गद्यते ।
॥
॥
|
| क ब्दुत्वमन्याकृतस्य । “प्राणव हि सोम्य सनः" इतिं
श्तेः । नसु तत्र सदेव सोम्य" इति पक्त सद्रह्य पाणकढ्दवाच्यम् वषं
दतिः । वीजातकस्वाम्युपगमात्सतः । यंकि सद्रह्य भागङब्दवाच्यं
न तथाप जवमसन्(नातपकल्ृमपरि ल्व प्राणशनब्दते सतः
सच्छब्द्बाच्यता च । याद् दहि निवीनरूपं विवक्षितं ब्रह्माभविष्यत् `
, ५ नेति नेति " ^“ यतो वाचो .नितततते '' “अन्यदेव तद्विदितादथो +.
अविदिप।त्" इत्यवक्ष्यत् । “न सत्तन्नासदुच्यते" इति स्थतेः । निर्व
४ ति -लीनानां संपजानां सु एतपययोः पुनरुत्थानालुपपाततिः
स्यात् । यृक्तानां च पुनरुत्पत्तिमसङ्गः । वीजाधावपिलेषाद ।
णशञदस्य पशचवततो वायुविकारे डतवाचव्यङ्तविपयतवंरूढिविरोधा दितिश
. ज. इञ. जाग्रतस्वप्र । २ ग. घ. ङ. ज. क्ल. स्यसि। ३ क. ्पाश्चका।
ङ. ज. ञ्च. योरा 1 ६ ग.घ.ङ. छ.ज. रेक । ७.क. ख
छ. ज. ˆतोऽप्यस्ति प्राः । १० ङ. 'वतयोः । ११ ग,
~ भवत्य तुर्
पथमत्रकरणम् १ |आनन्द्गिरिद्रतदीकासंबलितिशांकरभाष्यसमेता। २९१
कयाम्रा्त । अन्यत्र ृटत्रऽपे श्रातप्रयोगवङ्घादव्याकृतविपयत्वं प्राणश्व्डस्य युक्त |
न
, मत परहरत भरणचन्धनासात । प्रकरणस्य ब्रह्मविषयत्वाद्ुद्यण्येव प्रक्रेते वाक्ये
प्राणश॒ढदस्य प्रयोगा्नाव्याङ्रृतव्िषयत्वं तस्य युक्तं, प्रकरणविरोधादिति शङते--
न्विति । प्रकरणस्य व्रद्यविपयत्वेऽपि व्रह्मणः स्क्षणस्य रावख्त्वाङ्गीकारादस्मिनपि
वाये तत्रैव प्राणराढ्दप्रयोगायुक्तं , तस्याव्याक्ृतव्रिपयतवमित्युत्तरमाद - चैव्व
इति । संग्रह्वाक्यं भपच्चयति-- यति । तत्रेति प्राणवन्धनवाकयं परामृयते ।
जीवरोढ्डः स्वस्येव काय॑जातस्योपटक्षणम् । प्रकरणवाक्ययोरुमयोरपि परिजुद्धव्र-
ह्यविषयत्वे का क्षतिरित्याराङ्कय परिदद्धस्य बरह्मणः शाब्दरवरत्तिनिमित्त(गोचरत्वात्त्
राव्दवाच्यत्वानुपपत्तमैवमिलयाह--यदि हीति । न केवट निरूपाधिकं निषिरेषं ब्रह्म
्वन्तयोरगोचरमिति श्रुतेरेव निधीयते # तु स्पतेरषीलाह-न सदिति । किं च
कायनातं प्रति वीजमूताज्ञानरहिततया लुद्धलेनवास्िन्प्रकरणे ब्रह्म विवक्षिते चेत्ताहि
सता सतोम्य तदा संपन्नो भवतीति जवानां सत्प्रा्षिश्रवणाद्रह्मणः सच्छब्डितस्य
शुद्धते, धुपप्त्यादो तत्र टीनानामेकीभृतानां जीवानां पुनरत्थानं नोपपद्यते ददयत्ते च
वुनरत्थानम् । तेन रावछपेव व्रदयात्र विव्तितमि्याह - नि्वीजितयेति । सयेप्त्यादो
रद्ध ब्रह्मणि संपन्न।नामपि पनरत्थाने पक्षानुपपत्तिदोपमाह युक्तानां चेति । न
तेषां पुनरुत्थान देत्वभावाद्विलयार ङ्य सुपुष्वानां प्रडीनानां च न तहि पुनरुत्थान हेत्व
ज्ञानदाद्यवीजाभावे च ज्ञानानर्थक्यपसङ्गः । तरी तवीजसाभ्यप
गमेनेवं सतः प्राणत्वव्यपदेशंः सवेश्रतिप॒ च कारणत्वव्यपदेशः । अतं
एव् “अक्षरात्परतः परः” । ““ सबाह्याभ्यन्तरो ह्यजः " । “यतो बाच
निवतन्ते" । ““नेति नेति" इत्यादिना वीजंवरच्ापनयनेन व्यपदेशः ।
तव्रीजातरस्थां तस्यैव पाज्शब्दवाच्यस्य तरीयलेन देहादिसबन्धर-
हितां पारमाथिक्रीं पृथग्वक्ष्यति । बीजावस्थाऽपि न क्रिचिदवेदिष-
पित्युत्थितस्य प्र्यद् रैनादेदैऽसुभूयत एतेति चधा देहे व्यवस्थित
इत्युस्यते ॥ २ ॥
न्तृनाद्यानवांच्यमन्ञानं सप्तारस्य वाजमत नास्त्यव | यद्भद्यणा ववश्षण भ्तात्॥
अग्रहण।मेथ्याज्ञानतत्पस्काराणामनज्ञानशब्दवाच्यतात्तत्राऽऽह-- ज्ञानति । अज्ञाऽह-
नव ------
९.
१ छ. कृत्वा । र छ. कये प्राः । ३ छ. विवृणोति । ४ क. योर" ॥ ५.ज. %ि शुः ।
& ग. स्च. सुप्याः । ७ ग, क्ष. 'पक्तादो । ८ घ
ते
ज. शुद्धत्र ।!९ ख. ननाप् ।१०क. घ,
३२ सगौडपादीयकारिकाथरववेदीयमाण्ड्क्योपनिषत् -[आगमास्यं_
मिलज्ञानमप्रोक्षमग्रहणस्य, च ग्रहणप्रागमाव्स्य॒नापरोक्षत्वमिच्धियसंनिकषौमावादन
परल्विगम्यत्वाच श्रानितितत्संस्कारयोश्वाभवितरकायत्वादुपाद नपिक्षणादात्मनश्च केवह.
५ स्यातद्धेतुलवात्तटुपादानत्वनानाचज्ञानपिद्धिः | कं च देवदत्तप्रमा, तनिष्ठुरमाप्रागमावा- . |
क, 4 ( तिरिक्ताऽनदिपरधव्िन प्रमाता चज्ञदत्प्रमावत् | न च तदभावे पम्यग्ञानाथैव्सम्। '
:0....1.. क्षणिकत्वेन भरान्तस्तंदूनिषत्यत्वात्सस्कारस्य च, सत्यपि स्म्यन््ञाने क्चिदनुवृत्ति
नान्न चाग्रहणस्य तन्निवत्येत्वम् । ज्ञानस्य तननिवृत्तित्वात् । अतो ज्ञानदाद्यं सरप्राखी
जमृतमनाद्यनिवाच्यमन्ञानं ज्ञानस्याथवत्वायाऽऽस्थेयम् । अन्यथा तद्धानभकयप्रसङ्गा-
दिल्थः । शुद्धस्य ब्रह्मणो वाक्यप्रकरणाम्यां विवक्ितत्वाभावे फटितमाह-- तस्मा
दिति । ब्रह्मणः शवरस्यैव प्राकरणिकत्वाद्राक्येऽपि तसमिन्ध्राणब्दाचुक्तं प्राणश.
व्दस्यान्याक्रृतविषयत्वमिति भावः । यतोऽनाद्यनिर्वाच्याज्ञानशवटस्यैव कारणत |
ब्रह्मणो विवक्ष्यते । अत एव कारणत्वनिपेधेन परिशुद्धं ब्रह्म श्रुतिपृपदिंदयते तदेत |
दाह- अत एवेति । अश्षरमव्याङ्ृतं तच्च कार्यपिस्चया परम् । तस्मातरोऽयं पर-
मात्मा 1 सर हि कार्यकारणाम्यामसपष्टो वतेते । बाह्य, कयमम्यन्तरं , कारणमिति ।
ताभ्यां सह तत्कल्पनधिष्ठानत्वेन वर्तमानच्चिद्धातुः । तथा च स॒ चिद्धातुरतनेनमा- |
दिपमस्तनिक्रियशन्यतरन षर्यः श्तिस्योन्येपदिश्यते । यतो ब्रमणः सकाशा ^
द्वाचः सवो सनप्रा सहावकारामप्राप्य निवतेन्ते । तद्रद्याऽऽनन्दख्पं विद्रा्च बिभेति ,
नेति नेतीति वप्या सवेमारोपितमपाक्रियते । आदिशब्देनास्थृादिवाकयं गृह्यते ।'
नीजत्वनिरातेन यद्धं ब्रह्म भ्यपदिशयते चेदयौ नत्वं ` शबल्स्थैवेति स्िध्यतील्भैः ।
आचर्येणानुक्तत्वानन कारणातिर्क्तं शुद्धं बह्म स्तील्याशङ्कय नान्तःपरज्ञमित्यादिवाक्य- ।
८, शोषन्मेवभिलाह-- ताति । उक्तन्यायेन वसतुरवस्यायामन्याङतप्य देहेऽनुभवा- |
| +~ ; मावात्रिध। देहे व्यवस्थित इति कथमुक्तमिलयरङ्कयाऽऽह-- बीजेति ॥ २॥ |
| [वश्व 1ह स्थूलमुटानत्य तजः प्रवावक्तध्रश् ।
जआनन्द्सुक्तया प्राज्ञाल्लवा भाग [नबाधतत ॥६॥
सथूरं तर्पयते विश्वं प्रविविक्तं तु तेजसम् ।
(॥
जनन्द्श्च तथा प्राज्न चधा तात्र नेबाधत ॥9॥
उक्ताया छाका॥३॥ 2 ॥ ~
।
ग. काः त्रा । ४ छ. ^त्ात्तत्सं । ५. :
प्रथमप्रकरणम् १ ]आनन्दगिरिद्तदीकासवलितशां करभाष्यसपेता । ` ३३
[र
वश्वादाना नयाणा नषा दह व्यवास्थात प्रतिपाद तषामव चषा भाग निगम
ति- विष्व दीति।॥३॥
गप्रयुक्तां तृप्तिमधुना चेषा विभनते--स्थैंपिति । उदाहतनछछोकयो्यार्या-
नापन्षा वारयति--उक्ताथावात॥ ४॥
षु धामसु यद्धीज्यं भोक्ता थश्च प्रकीतिंतः।
तद्तड्भर्यं यस्तु स भज्ञाना न ष्यत ॥ 4॥
तरिषु धापञ्च जाग्रदादिषु स्थयृलपवितरिक्तानन्दाख्यं मोष्यमेकं तिधा-
भूतम् । यश्च वि्वतेनसमराज्ञाख्यो भोक्तेकः सऽहमिस्येकलेन भति-
सेधानाद्रष्खाविशेपाच्च-पकीतितः । यौ वैदेतदभयं , भोञ्यमोक्ततयाऽ-
नेकधा भिन्नं स भुज्ञानो न किप्यते । भीज्यस्य सवेस्यैकस्य भोक्तर्भो-
ज्यत्वात् । ने हि यस्य यो विषयः स तेन दीयते वधते वा । न ह्यिः
स्वविषयं दग्ध्वा कृष्टादि तद्वत् ॥ ९ ॥
५ (२. न्वः =
प्रकृतमाक्तभाग्यपदायद्रयुपरिज्ञानस्यावान्तरफल्माह--््रिंध्विति | पूताघ व्याचष्ट
जा्रदादिष्विति । मोग्यव्वनेकत्वेऽपि तरैविध्यमवान्तरभेदादुनेयम । भोक्तरेकत्वे `
हेतुमाह- ५1 ऽदिते । याऽहं सुषुप्तः साऽहं खश्र प्राप्तः । यश्च खम्रमद्रक्ष
सोऽहमिदानीं जागमीत्येकत्वं प्रतिसंधीयते । न च तत्र वाधकमस्ति । तद्युक्तं मक्त
रेकत्वमित्यथं | ।के चाज्ञानं तत्का चः प्रति प्राज्ञादपु द्रष्टत्वस्याविशष्टत्वाद्रष्र- ज्ञ
मेदे च प्रमाणामावाद्युक्तं तदेकत्वमिघ्याह -- द्रष्त्वति । 1 तीय. विमनते--य्
वदेति । कथमेतावता मोगप्रयुक्तरौषराहित्यं तताऽऽह-भौज्यस्येति । यद्यपि
भोक्तरेकस्थैव प्रवं मोग्यमित्यवगतं तथाऽपि कथं सर्वं॑भज्ञानो मोगप्रयक्तरोषवान्
मवती्याराङ्कयऽऽह- नं हीति । उक्तमथ दृष्टान्तेन स्पष्टयति-न ह्यभ्रिरिति ।
[>> +.
स्वविपयान्काष्टादोन्डश्ध्वा न हायते वधते वाऽभरिति सबन्धः ॥ 4 ॥
५१५ सवभावाना सतामातठ वनश्वयः |
सव् जनयति प्राण्श्चताशन्परषः एथङ़ ॥ & ॥
सती विधयमानानां खेनाविचयाङृतनामरूपमायास्वरूपेण स्ैमावानां ,
+ णेना श्व
विश्वतेजसमाज्ञभेदानां भमव, उत्पत्तिः । वक्ष्यति च-वैन्ध्वचत्रो न `
त ४ ध > भोज्य भक्ष्य इति स॒जानुसारेणायमेव पाठः समीचीन इति भाति । >
श
३४ सगीडपादीयकारिकाथववेदुीयमाण्ड्क्योपनिपत्-- [आगमा
तेन मायया वाऽपि जायते” इति। यदि हसतामेव्र जन्म स्या्रदमणो
व्यवहायस्य ग्रहणद्राराभावादसचखपरसङ्गः । च्छं च रज्जुसर्पादीनामवि-
या्ृतमायावज।त्पन्नानां रज्ञ्वाचात्मना सच्म् । न हि निरास्पदा
रञ्जुसपमृगतष्णिकादयः कचिदुपकभ्यन्ते केनाचित् । यथा रज्ज्वां
पराक्सपात्पत्ते रज्ञ्वार्मना सपः सन्नव्राऽऽसीत्। एवं संवभावानापुत्पत्तेः
माक््राणवीनातमनेव स्वम् । इत्यतः श्रतिरपि वक्ति-- ^“ ब्रह्मत्रेदम्
आ्मवेदमग्र आसीत्" इति । सवं जनयति पराणधेत।गर्नसष इव रवेरि-
दापकस्य पुरुषस्य चतोरूपा जर्छाकंसमाः परोज्ञतेजसविन्वभेदेन देव
तियगादिददभेदेषु विभाव्यपानाध्चेतोंशवो ये तान्पुरषः पृथंगिविपयभा-८५
वविलक्षणानम्निविस्फुटिङ्गवत्सलक्षणाज्जञटाकर्वंच जीवलक्षंणांस्त्वितरां
नूसवभावान््राणो बीजात्मा जनयति यथोणनाभिः । “्य्थाञ्मिविस्फु
, छिङ्गाः'' इलयादिश्चतेः ॥ ६ ॥
एष योनिरिलन्र प्राज्ञस्य प्रपश्चकारणत्वं प्रतिन्ञातं तत्र सत्कार्थमसत्कार्थं प्रति वा
कारणत्वमिति सदेह निधोरायेतुमारमते- प्रथत इति । तत्रावान्तरभेदमाह--
मिति 1 पुरुषो हि पवमचेतनं जगद्पाधिमूतं तमःप्रधानं गृहीत्वा जनयति । अत एव
पुरुषे कारणवानि प्राणपदं प्रयुज्यत 1 एवं सर च चैतन्यप्रधानश्चेतपश्चेतन्यस्यांशुवदव-
च स्थितान्प्रतिनिम्बकस्पा्जीवानामासमतानुत्पादयति । एष चेतनाचेतनात्मकमरोषं जगद- |
सेकीणं सपादयतीत्य्थः । ननु सतां भावानां सच्छदिव प्रमवो न स्ेमवत्यातिप्रसङ्गादि- ।
त्याशङ्क्य पवर्थ व्याच सतािंति । खेनाधिष्ठानात्मना विद्मानानामेवामिय्तं |
मायामयमारापतसखूप तन प्रभवः , समवतालयथः । अप्तज्जन्मानेरपतनमन्तरेण कथं |
९.
६. सज्जन्म निर्धरियितुं शक्यमिलयाशङ्कयाऽऽह--ब्ष्यतीति ।‹ नन्मन फ सवस्य
` सत्व च कारणव्यापारप्ताध्यत्वापतद्ध।मथ्यात्व च कथं ॒सतामव प्रभवो भावानामित्या
शङ्कयाऽऽह--्यदीति । कारयप्रपञ्चस्या्तसते कारणस्य ब्रह्मणः स्वारस्येन व्यवहार्थ- ।
त्वाभावात्तिस्य ग्रहणे द्वारमृतस्य डङ्गस्याभावादप्तत्रमव ।सध्यत् । कार्येण | टङ्गन
कारणं ब्रहमादृष्टमापे -सदिलयवगम्यते । तचचैदप्द्धवेच तस्य कारणेन पंबन्धधीरित्यतत
“8 ~ 4 कारणमापि स्यादिल्थैः । कार्यकारणयोरुभयोरापे मवत्वप्तसरमिलयाशङ्कय ऽऽह
। राति । अिद्ययाऽनादययानवाच्यया कृताश्च ८1
॥
क
क"
॥
"वत
$. 1 म्रा्ञ
प्रथमप्रकरणम् { |आनन्दगिरिकृतदीका संब ङलितश्ांकरभाष्यसमेता । ३९
मायेलज्गाकारात्तपां रञञ्वादो कल्ितप्पीदीनामधिष्ठानमतरज्जवादिल्येण स्वै दष्ट
मिति योजना । विमतं रदुपादानं कलित॒त्वा्रज्जुपर्षवदिलर्भः । दष्टन्तस्य साध्य
विशस्तं शङ्कित्वा परिहरति-न दीति । विवक्षिते दन्तमनच , दार्टनिक-
माह--ययल्यादिना । प्राणशब्दितं वीजनमज्ञातं ब्रह्म सलक्षणं तदात्मनेति यावत् ।
तदेवमनेतनं प्व जगत्प्रगुतपत्तेवीनात्मना स्थितं प्राणो बीजात्मा व्यवहारयोग्यतया
लनयतीत्युपरहरति--इल्त इति । चहुं पादं प्रतीकमादाय व्याकरोति- अत
शूनित्यादिना । रवेरंशवो यथा वर्तने तथा पुरूपस्य खयंचैतन्यात्मकस्य चेतो-
रूपाश्चतन्यामाप्त। जीवाध्वेत।रावो निर्दिदयन्ते । तान्पुरुषो जनयतीत्युत्तरव संबन्धः ।
तेषां चिदत्मकात्पुरुप।त्तत्वतो मेदाशावं विवक्षित्वा विरिनष्टि- जंछाकति । भेद्-
पीस्तु तेषमुपाषिभदादियाह--मरकैति । एथगितिपूनिते पुरुषस्य जीवर हेत
कथयति-- (विषसात् । यथाज्ना. घमानरूपा [वेस्फ।टङ्गा जन्यन्ते तथा [चिदात्मना
9
पमानस्वभाव। नवास्तेन।त्पायन्ते । विषयविक्षणत्वात् । न. प्राणेन बीजात्मना
तेषामृत्पादनम् । न चोत्पाद्चानां. जीवानामुत्पादकाचिदात्मनस्लन्वतो भिन्नत्वम् ।
लट्पाच्प्रतिवेम्बितादिवाद्रीनां . बिम्बमृतात्ततस्तत्वते . मेदामावात्ताविश्वादीन्प्रूषश्चि-
©
त्प्रषनि; जनयत।दयथेः । 1वेष॒यमावन् ठयव्स्थतान्पुनमवान्प्राणा जनयतत त्रतायपाः- |
दाथमुपसहरति - इतरानि ॥ ६1
० प्र ग] = - ् ~ &
विनतं प्र्तवं त्वन्यं मन्यन्तं छशचन्तकाः।
स्पप्रतार्थपर्पातं छ्टरन्यर्बिकालपता ॥ ७ ॥
, विभ्रुतिधिस्तार दै्वरस्य खष्टिरिति छष्टिचिन्तका मन्यन्ते नं त पर-
मायचिन्तकानां खषटबादर् इलधः । “इन्द्रौ मायाभेः पुरुरूप इयते" |
ईति शेतेः । न हि मायादि श्रू्माकाओे निक्षिप्य तेन सायुधमारह् |
, चक्षगोंचरतापतीत्य युद्धेन खण्डशश्षछिन्नं ५तितं पुनरत्थितं च परयता
तत्छरृतमाय। दिसत्खवचिन्तायामादरो भवेति तथायं मायाविनः सच-
तनसाढ.,। च ततद्ारूढाभ्यापन्यः परमाथमायवा स एव भ्राम,
मायाछन्नोऽदरयमान एव स्थिता यथा! तथा ठसीय् सत्य परमाथतत्वम्॥
अतस्तच्चिन्तायामेवाऽऽदरो युपृक्षणामायाणां न निष्मयोजनायां ख्एट-
५2०
"स्न क्क ष्मणम न्द व्नपनकरर === कि (त ॥॥ ५,
~ १ क. ग. कल्पत्वं । २ क. (तुथपाद्प्र। ३ क. "सावे ।* ग. न्च, ^रसेः।५ क
पस्पुरषतत्वः । ६ ख... 'वास्ते" । ५ ज. नोत्य'। ८ क. ख. “स्ततो । ९ क. च. ष. श्यास्वङ°।
१० क. इ्यादिश्रु । ११ ज्ञ. द्धे खङ्गेन ख" । १२ घ, ज. पातिते । १३ च. ध्यास" । ¶१५क.
भविष्यति । १५ छ, "कास्त' । १६ क. तत्स्थप्राः। ` ल ष ` - १
@©-0. 1 € रि. 181117101181 5118911 0016607 तवाा1८५. 0
भ
३६ सगौडपादीयकारिकायर्ववेदीयमाण्डूक्योपनिषत्-- [जागमास्. ।
वाद्र इत्यतः सृष्टिचिन्तकानामेवेते विकल्पा ईलाह खम्नमायौसर्-
पेति । स्वप्नसरूपा मायासरूपा चति ॥ ७ ॥
चेतनाचेतनात्मकस्य जगतः सभ प्रस्तुते खमतविवेचनार्थं मतान्तरमुपन्यस्यति-- ।
वि तमिति । $शधरस्य विभृतिषिस्तारः खकीयैशवर्यस्यापनं सृष्टिरिति पक्ष
सृष्टवेस्तुत्वशङ्कायां पक्षान्तरमाह--स्व्॑मति । कुतः छाशिचिन्तकानामेतन्मतं, तसैवि
दामेव किं न स्यात्तत्राऽऽह-- न सिविति । सषटेरापे वस्तुतवादरस्त॒चिन्तकानामपि ।
तेत्राऽऽदरो भमविष्यतीलयाशङ्याऽऽह--इन्द्र इतिं । मायामयीं घ्रष्टिरादरविषया मे
मवतील्यच दृष्टान्तमाह- नं हंति । मायादीत्यादिशब्देन तत्कार्य गृह्यते । दृष्टान्त
निविष्टमथं दाष्टान्तिकं योजयति--तर्थेवोति । तदि परमाथचिन्तकानां कुत्राऽऽद
इत्याशङ्कय सृष्टान्तुत्तरमाह- सूत्री दिना । मायाछन्नत्वमदरयमानत्वे हेतुः |.
तुरीयाख्यं जाग्रत्खम्नसुपुपतम्यो विश्चतेनपप्रज्ञेम्यश्चापीर्क्तं तदस्ृष्टमिति शेषः ।
परमातत्तचिन्ता हि. सम्यग्धीदारा फटवती न पृष्टैः । तत पर्टावनादरस्तत्वनि-
छानामिल्ाह- नति । परमाचिन्तकानां सष्टावनाई्रादपरमार्थनिष्ठानामेव मष्ट |
विरोषचिन्तेत्युक्तंऽथं द्वितीयाधेमवतारयति-ईत्यतं इति । जाथ्रद्तानामथीनमव `
स्वप्ने प्रथनात्तस्य सदयत्वं, मायायाश्च मण्यादिरक्षणाया सत्यत्वज्गीकारादूनयोरगकृ
'-सपयाः 1पद्धान्ताद्वपम्यमुननेयम् ॥ ७ ॥ ।
|
; ॥
अः, ^ |
॥
इच्छामि प्रभाः खष्टिरातं छटा वि्निच्िताः।
कडब्द्चातं भ्रताना मन्यन्त काडवचिन्तकाः॥ < ॥.
इच्छामात्रं मभोः सलसंकसत्वात्सृष्टियादिः संकस्पनामा्ं न॒.
संकर्पनातिरिक्तम् । कालादेव सृष्टिरिति केचित् ॥ ८ ॥ ^
|
(1 ॥
1वदा. करपनाप्रकारमाह-कालादात । परम्धरस्यच्छापात्र परा रित्यत्र ।
~ ४ ` माह- संयति । यथा ठोके कुटाढ्देः सेकनामान्ं षटादिकायं न तदतिरेकेण |
कः घटाद कायस ्रष्टा । नामशूपाम्यामन्तरव काय सकरस्य व्।हस्तानेमाणाभ्यपगमात् ।
तथा भगवतः छष्टः सकस्पनामन्रा न तदतास्का काचिदस्तीति केषांचिदीश्वरवा- `
दना मतामलयथः॥ < ॥
र ॥
सृष्टिचिन्तकानामेव प्रा्िनिषये विकस्पान्तरमुत्थापयति-च्छरतिनिमिति। सयो
।
१ च. इसत आद् । २ क. छ. जञ. “यास्वरू“ । ३ क. शवर" । „ क, श्यास्वः । ५ घः
ल
प्रथमप्रकरणम् १} आनन्दगिरिदरतदीकासव लिता करभाष्यदमता । ३७
भागयं रशिरस्यन्यं क्रडभमिातें चापर ।
ट्वस्थष् स्वपावांऽयमप्तकामस्य का स्हा५९॥
भोगार्थं क्रीडायैमिति चान्ये खट मन्यन्ते । अनयोः प्षुयोदूषणं
देवेस्येष स्वभावोऽयमिति । देवस्य स्वभावपक्षमाभ्रय सवेषां वा
पक्षाणाषाष्कापस्य का स्पृहेति । न हि रज्ञ्वादीनापविदयास्वमावन्यः
र
तिरकेण सपाच्याभास्तसं कारण शक्य वक्तुम् ॥ ९ ॥
यथा तथा वाऽस्तु सृष्टिसलस्यास्तु किं प्रयोजनयिलत्र विकद्पद्रयमाह भोगा
ति । षिद्धन्तमाह-- देवस्येति । कः स्वमाबो नमित्युक्ते, नरकोऽपर को
मायादाब्दा्थलंयलाह--अयापेति । सवेपक्षाणामपवादं सूचयति-आप्रति ।
` देवस्य, परमेश्वरस्य स्वभावः चष्टिरिति स्वमावपकषं , नेप्तभिकमायाविनिभिता सष्टिरिति
, मतं तिद्धान्तसेनाऽऽध्रिल चतुर्थपादेन दूपणमुच्यते । पक्योरनयोरिति योज्यम् ।
ईश्रसश्वरत्वस्यापनं पूृष्टिरिलेकः पक्षः । खचैप्वरूपा मा्थासवपा वा पृष्टित
क्षदरयमीश्वरस्य सल्य्रकरपस्य सृष्टिरिति पक्षान्तरम् । काठददेव जतः प्ृषटिनेश्वरात् ।
$श्रसतूदास्ीनः । तत विकस्पान्तरं मोगार्थ करडा्थ वा संष्टिरिति फलगतं च विक-
सद्यम् । तेषमितेषां सर्वेषमिव पक्षाणां दूषणं चतुथपदेनोक्तमिति पक्षान्तरमाह --
सैषामिति । नो खल्वात्तकामस्य परस्याऽऽत्मनो मायां विना विभूतिर्यापनमुपयु-
ज्यते | न च स्वघमायाम्यां ्रारूप्यमन्तरेण स्वप्रपायाखषिरष्टं शक्यते । अवस्तुना-
रेव तयोस्तच्छब्दप्रयोगात् । न च परमानन्दस्वमावस्य परस्य, विना मायाभिच्छा
सेगच्छते । न हि तस्य खतोऽविक्रियस्थेच्छादिभकंत्वं युक्तम् । न च मायामन्तरण
श्मोणुक्ीडे तस्योपपयेते । ततो मायामयी भगवतः पृष्टिरिल्थेः । यदुक्तं काठासम्रूति
मृतानाभिति तत्ऽऽह- नं द्यीति । अथिष्ठानमूतरज्ञ्वादीनां खमावशब्दितस्वाज्ञाना- |
देव तपीयामाततवं , तथा परस्य स्वमायाश्चक्तिवशादाकाञायामाप्ततवप् । ओसिन
आकाशः संभृत शधादिधरतेः । न तु कास्य मूतकारणल्वं प्रमाणामवादिल्यथः ॥ ९॥ ।
क पादः क्रममा वक्तव्य इलाह नान्तःप्ञमिलादिना । >~
--------- ~
घ्र, ङ. ज, न्तिचसः । ल्ल. तिसु ।२घ.ज. "वस्व" । ३ ख. "रणत्वं श ।
“ग, च, ड. ज, शमेति तत्न । ५ग. ज्ञ. 'स्तथेया' । € क. ख. ग. छ. क्ष. ज. ति । पूवै* ॥
७ घ. छ. रस्येश्व"ः । < घ न. स्त्वस्य ख्या । ° ज. श्र । १० घ., इ. ज. `यासङू ॥ ४
११ छ; गत्सष्टिः । १२ ग. घ. ज, तं विकरः । १३ग. छ. क्ष.न। १४५. ठ. ण माया 0
स्पष्ट । १५ क. ख, इति श्रु! १६ ठ. छ. ज. क्ष, "तुषा । १७ क, "दि । स । =
> ©6©-0.139€ रि पथागाणावा 9 11851 00160101 चका. 0
~ [0 ग.
३८
य क ^ (~
सगन्दमहा तानाभत्तगून्यत्व त्स्य शब्दानभिषेयत्वमिति विष ति-
पथेन च ८९८ निाद्दन्नति । शन्यभेतर तहि तत् । न। मिथ्याति-
कल्पस्य निनिमित्तत्वातुपपत्तेः। न दहि रजतसप॑पुरुपग्रगतष्णिकादि
नकसपाः यु क्तकारञ्जुस्थाण्परादिव्यतिरेकेणावस्त्वास्पदाः शक्या;
कर्पयितुमू ।
वि ९ [९ = ^ ्
सगोढपादीयकरारिकायवेबेदीयमाण्टुकयोपनिषत् --
पादत्रये व्याख्याति व्यास्येयत्वेन कमवशात्प्रातं चरधु् पादं ग्याख्यातुमुत्तरभः
मृत्तिरिव्याह- चत हति । नतु पाद्रयवद्धिधिमुतेनैव चरैः पादोऽपि व्याख्या
_ यता कनति निपधमुसखेन व्याख्यायते तत्राऽऽह- सर्वेति । सर्वाणि राठ्दपरवृ्तौ
> [>
निमित्तानि पष्ठीगुणादीनि। तेः गरन्त्वातुरीयस्य, वाच्यत्वायोगा निेधद्ररि तच्निदश
समतीसः । स्ादवाच्यत्वामावं चोतयितु निदिक्तीत्युक्तम् । यदि चतं निभि.
सुन निर्षटं न् शयं ताह श्यमेव तदाषयेत तनिपेेैव निरिदयमानत्वात् ।
तथाविध नास््यभवदिति शङ्ते--शृन्यमेवेति । न तुरीयस्य श़न्यत्वमनुमातु युक्तम्|
( विमतं पदभिष्ठानकुदधितत्वात् । तथविधरनतारिवदविनुभानाजुरीयप्य तत्वतिद्धे-
(एतयत्तरमाह त तब्रेति । दान्तं स्ाघयति- नं तिं । रनतादीनां दनविद्धव
य
1 वयततादुचहतनास्पदत्वुयागात् । तद्वरव प्राणादिविकस्पानामपिं नावस्त्वास्प
[त्ष्यत्।लथ; ॥ <
४ न
एव ताह ब्राणादिसवविकस्पास्पदत्वात्तुरीयस्य शब्दवाच्यत्वमिति
न अतिपः मल्याय्यतवयुदन्णुवारादेरिवर षदः । न पाणादिविकल
स्यास्तचखाच्छक्तिकादिष्विव रजताद्; । नदि सदसतोः संबन्धः ।
शब्दशरहात्तानेमित्तमागुवस्तुत्वात् । नापि प्रमाणान्तरविषयत्वं सरूपेण
ग्
१।।९ब९् | आत्मना निरपाधिकत्वाद्ववादिवन्नापि नातिमखमद्विती
यत्वेन सामान्यविरशेपामावात् । नापि क्रियावच्ं पाचकरादिवदविकरि-
यत्वात् । नादिं गुगवचं नी लादिवन्निगंगलात् । 4
(१3. _“ अ ^~
यद्धि ानत्वं॑तुरीयस्ये्ट तहं वाच्यत्वमपिष्ठानत्वाध् दिविति प्रक्रमभङ्गः
१. ढः. ज~ ल्वात्रस्य ।२.ड. वतु ।३ख.घ.ढ.ज "क्तिरः। ४ घ) डः
छ. क्ष. तुथेपा" । ५ ग. (तुधेणः । ६ घ. ट. रेत । ५.घ. "्स्तस्मादह्याद्ाः । ड नदर्थः
स्तस्मातसाक्षा । < क. ल. छ. न न निदेष्टं श । ९ ख. 'द्विमवो" । १० च. “कायाधारस्येव ।
१ ० 2, रवस्तुवि । १२ क छ. का. -त्। नापि क्रिावृच्वं. पाचकादिवत् । नापि गणवतवं
नीलादिवत् । सतो । १३ श्न. ठानं तु" । १, छ, न, श्यम्" । १५ छ खादाधष्टानव । ।
स. 1 ` ©6-0. 19€ रि. 1421111101181 5118911 @0॥€न०) 4971111. 0100760 0४ 6681001
[भागमास्यं ।
~ या
|
॥
॥
।
^
थमग्रकरणम् १ |आनन्दगिरिकृतदीकासंबङितक्ांकरभाष्यसमेता। ३९
=
स्यादत चद्ियति-- एवं तरहीति। क प्रातिमापिकमधिष्ठौनत्वं हेतूक्ृतम् । करि वा
तात्सकम् । नाऽऽयः । तस्य तात्तिक्वाच्यत्वाप्ताधकत्वात् । अताक्तिके तु वाच्यत्वे
भक्रमा न विरुध्यत । न द्वितीयः । डक्ल्यादिषु कलिितरनतादेरवस्तत्ववत्तरीयेऽपि
क(स्पतप्राणादरवस्तुत्वात्तत्प्रतियागिकाधिष्ठानत्वस्य तात्तिकत्वायोगादिति दषयति-
न रागादि । ।क च वाच्यत्वे तुरीयस्य , निरुच्यमाने तत्र शब्दप्रवृत्तौ निमित्त
वक्तभ्यम् । तंच पष्ठा वा र्डेवा जातिवां क्रिया वा गुणो वेति विकल्प्य प्रथमे
प्रत्याहन हा(तं। तुरोयातिरिक्तस्यावस्तुत्वात्तस्य॑ तरीयस्य च वस्तुमूतत्तवन्धाप्त-
द्।वपयामाव कृतः पष्ठीयथः 1 द्वितीये दूपयति- नैति | विशिष्टरूपेण विषय
त्वेऽप सखरूपंण निरूपाधिकात्मना तदविपयत्वाच्रात्न गवादाविव रूदिरवतरतीलय्थः ।
न तृतीयः | गवादाविवाद्वितीये तुरीये सरामान्यविरोषभावप्यामिधातमयोग्यतादिति
मत्वाऽऽह--गवद्षदिति । न चतुर्थः । पाचकादाविर्वाक्रिये तरीये . विक्रियाव-
त्वस्य शब्दप्रवृत्तिनिमित्तस्थ वक्तुमयुक्तत्वादिलयाह- नावि दवाविति । न
[> [3
पञ्चमः । उत्पाद नीटादिशाव्दवानिगणे तुर्य गुणव्वस्य शब्दरप्रव्रृतिानामत्तस्य
वक्तु ५¶यु्तत्वादव्याह- नापीति ।
अता नाभिधानेन निर्दशमह॑ति । करशविपाणादिसमत्वानिरर्थकत्वं
ताह । न । आत्मत्वावगमे तुरीयंस्यानात्पतष्णौव्यादत्तिहेतुत्वाच्छक्ति-
कावगम इव रनततृप्णायाः । न ह तुरीयस्याऽऽत्मत्वावगमे सलवि-
घाठ्प्णादिदोषणां सेभवोऽस्ति । नं च तुरीयस्याऽऽत्मत्वानवगे
कारणमस्ति । सवोपनिषदां ताद््थ्यनोपक्षयात्। “तमसि” । “अयं-
मात्मा व्रह्म” । (तत्सलय् । स आत्मा" । “यत्साक्षादपरोक्षाहरब्म'” ।
स बाह्याभ्यन्तर ह्जः'' । “आतेवेदे सर्वम्” इलयादीनाम् +
तदव तुरायस्य वाच्यत्वानुमानं शब्डय्रवृत्तिनिमित्तानुप्व्धिवाधितमिति फटित-
माह- अरि हति । यदि तुरीयस्य नासि विशिष्टनात्यादिमत्सं तहिं नरविषाणादि-
ह्ट[रव तदष्टरापे ।नप्फरटत्वम् । [व।र२ाष्टजाल्यादमता राजादरुपाप्तनष्य फ्व सोप
म्भार्ति राङ्क शशावषाणाद्ति। यथा शक्तिरियापित्यवगमे रजता द।वष्यतृष्णा
व्य वतते तथा तुराय ब्रह्माहामेल्यात्मत्वेन तरीयस्य साक्षात्कारे सत्यनात्मातिषया तृष्णा
१्ञ. ानंहे ।२छ. रुध्यते ।न।३ग. श्च. तत्र षः। »* छ. "त्वात्तरी°। ५ घ.
न. स्व च । € ज. "वावक्रे ।७ ग. ज्ञ. स्व द्रौयितुम' । ८ घ. ज. शयणतुः । ९ ग. छ
क्ष. भयाग्यत्वाः । १० क्ष. श्यस्य त॒ष्णादिव्या' । ११ च प्यात्रावृ । १२ घ.^ढ. ज. ्णा-
त्यते
©©-0. 1-8€ ?†. 1811110118॥ 5118511 60166101 4811110. 01010266 0४ ०681
3.6
निद्र । १३ घ. पादि" । १४ ग. क. "दिवत्तद्" । १५ घ. छ, ज. व्वा तृ । १६क.ख. . 4
~ र [4 [+ अन्वा भअ १ 9
^ सगोढपादीयकारिकाथवैरेदीयमाण्डुक्योपनिपत्-- [आगमा
ठ्यवाच्छदयत । तदवमापमूदुत्ूतुरायावगमस्य सवाकाङ्ज्ञानवतकत्व द्नरथकत्वशङ्का < |
युक्तेति परिदरति-नेल्यादिना । तुरीयस्याऽऽत्मतवावगमे सति पवानथदेतुतष्णादि- ।
दाषानव्रृत्िख्क्षण फलमुक्तं ववद्ूदनुम्वन स्ाधयात-न हाति। ननु तुर यमुराषवि.
शेषदन्यं नाऽऽत्मत्वेनावगन्तु शक्यते तद्धत्वभावादिति तत्राऽऽह-- न चति । प्तौ.
पनिषदामिः्युक्तमवेदाहरणटेरोन दशयति--तत्वमसीति । |
नै ५:
साञयमासमा परशरारमायस्पव्रतुष्पादत्युक्तस्तस्याप्रमाधरूपम्-
विद्यारत रज्युसपादसपसृक्त पादत्रयलक्तण. बाजाङ्करस्थानायम् ४
अथद्निापवब्[जात्सक परमाथस्ररूपं रञ्जुस्थानाय स्पादस्थानायाक्त
स्थानवयानराकरणनाऽऽह--
। ( उपनिषद् । )
नान्तःप्रज्ञं न बहिष्पज्नं नोभयतःप्रज्न न प्रज्ञा
नघनं न प्रज्ञे नप्रजनम् । अदृष्टमग्यवहायैमय-
द्यमखक्षणमचिन्त्यमव्यपदेश्यमेकासमप्रत्ययसारं
प्रपञ्चोपशमे शान्तं शिव महेत चतुथे मन्यन्ते
स आत्मा पर विज्ञेयः ॥.७ ॥ ।
नान्तःप्रज्नापलयार् । नन्वीरमनश्चतष्पाखं प्रातज्ञाय पादन्रयकथन-
नंत चतुथस्यान्तप्रज्ञाद स्याऽन्यतवं ।सदड् सान्त प्रज्ञभलयाद्प्राविष-
धाञनधकः । न । सपादिविकलपप्रातपवनवे रजञ्जस्वरूपप्रातपत्तिवि-
>ेयवस्थस्यवाऽऽत्मनस्तुरायत्वन म्रातपपाद्वपितत्वात् । तखम #
"८
५ सीतितिह् १५ - “1 /,, १ । 1
निषेधमुल्ेनेव तुरीयस्य प्रतिपादनं, न विषिमृसेनत्युपपाय वृत्तुवादपरैकपुत्तरम्
न्थमवतारयति-- सौवैलोदिना । नीनाङ्कुरस्थानीयं, मिथो हेत॒हेतमद्धवर
¢
५ : । अवीजात्मकं काथकारणविनिमुक्तमिति यावत् । तत्न हेत पचः
हि
५
भ्रथमप्रकरणम् १] आनन्दगिरिकृतटीकासंवङितिश्ांकरभाष्यस्मेता। ~ ४१
(>~ ५
नुदयात् । तथाऽपि प्तमारोपितविश्वादिरूपेण प्रतिपन्नं तन्निषेधेन वध्यते । . `
क)
तदनिषेषे तप्य यथावदप्रथनात् । अतो न निपेधानर्भक्यमिति परिहरति- रं `
सपाद्ति । तुरीयस्य पादत्रयविलक्षणस्याथौदेव सिद्धावपि जीवात्मनः स्थान-
्रयविरिष्टस्य तुरीयं त्र्मस्वरूपमिति नोपदेशमन्तरेण सिध्यतीति तुरीयग्रन्पोऽथ-
वानिल्यथेः । यथा विधि्ुतेन प्रवृत्तेन तक्वमपतीतिवाक्येन स्थानव्रयपताक्षिण-
स्त्वपदलक्ष्यस्य तत्पदलक्ष्यतरह्मता लक्षणया बोध्यते तथा निषेषशल्लेणापि तात्प्यवृत्या
जीवस्य तुरीयत्रह्मत्वं प्रतिपादयितु दष्टान्तमाह- तपसी ति ।
याद् 1६ ज्यवस्थात्मविलक्षणं तुरीयमन्यत्तसतिपत्तिद्ाराभावाच्छा-
ल्लोपदश्ानयथेकयं श्रन्यतापत्तिवां । +
ननु स्थानव्रयविरिष्टस्याऽऽत्मनो नैव तुरीयात्मत्वं तुरीयग्रन्धन प्रतिषायते । तुरी-
यस्य विरि द्विरक्षणलेनालन्तमिचतात्तत्राऽऽह यं हीति । प्रातिमातिकमैल-
, क्षण्येऽपि विशिष्टोपट्ययोराल्न्तकवैरकषण्याभावान् ताच्िकं तुरीयस्य विशिष्टादन्य-
त्वम् । अन्यथाऽलन्तमिन्नयोिथःंस्पचविरहिणोरूपायोपेयमावायोगात्तरीयप्रतिपत्तौ
विशिष्टस्य द्वारत्वामावादन्यस्य च तत्प्रतिपात्िद्रारस्यादर्शनात्तरयिाप्रात्िपातिरख स्यादि-
ल्थः ! शाद्धात्त्प्रतिपत्तिः स्यादिति चेननेाह-शास्रेति । तद्विरिष्ट्पमनूय विदे
षणांश्ापोहेन तस्य तुरीयत्वमुपदिशति। मेदे चाऽऽव्यन्तिके तंदान्थतयान् शान्तस
तिपत्तिरित्य्थैः । मा तरह तुरीयप्रतिपत्तिभूदिति चेत्तवाऽऽह- तरनयेति । विशिष्टस्यैव
प्रतिपत्या तुरीयस्याप्रतिपततो, प्रतिपन्नस्य विशवादेर्विरिष्टस्य प्रव्युदस्तत्वादन्यस्य चाप्र-
तिप्नत्वानेरात्म्यधीरेवाऽऽपयेतेल्थः ।
नि
रज्जरिव सपादिभिविकेरप्यमाना स्थानर्थयेऽप्यालपेक एवान्तःप-
ज्ञादिखेन विकल्प्यते यदा तद्ाऽन्त रञादित्वभतिषेधिह्ानेभमाणुसु-
पक्रालमेवाऽऽत्मन्यनर्थप्पश्चनिषटत्तिक्षंगफटं परिसमाप्तमिति तुसंया-
विगम प्रपाणान्तर् साधनान्तर बा न मृग्यम् ।
भेदपक्षक्वयथोक्तदोषवशान्न स्रमवति तरिं मा मत्। अभेदपक्षोऽपि कथं निर्ह
ति चेत्तत्र कँ फट पयेनय॒ज्यते किं वा प्रमाणान्तरमथ, वा. साघनान्तरमिति विक-
याऽऽ दृषयति-रज्जरिवेति । यथा रज्जुरधिष्ठानमूतप्तपेधारारिमिर्विकस्प्यते
तथेक एवाऽऽत्मा स्थानत्रयेऽपि यदाऽन्तःपरजञत्वादिना विकल्प्यमानो बहा माप्तते
ॐ ~
र
१ज. ध्यं रू । २ ध. ङ. ज. “सखप्र*। २ ग. '्दोनवि' । ४ ख. छ. व । शा । ५ घ,
ठ. च. "टम" । ६ क, श्यादि” । ७ घ. छ. ज, ट. "कल्पमा* । < घ, ङ, च. ज, श्वय जलै" ।
«५ ट. कल्पत । १०. च. ज. च्च, क्षणं फ़ ।
च." ` अर सगौढपादीयकारिकाथवैवेदी यमाण्डुक्योपनिषद्-- [आागमास्व- ।
तदा तवतुवदिनानतशज्ञतवादिपरतिषेधननितं यत््ममाणरपनिन्ान तदु तं्तिर्मानकाछमे
८8 55त्न्यनधानिवरत्तिरूपं फट सिद्धमिति न फल्पथनयोगोऽत्रकारावानिल्षैः ।
› ५५ "इान्दस्य ससुष्टपरोक्षन्ञानहत।रपससष्टापराक्चज्ञानहतुत्वायागात्तुरायज्ञाने प्रमाणार्न्तररेष्ठ.
` ` व्यमिति पक्षं प्रव्याह-तुरीयेति । तस्य हि साक्षात्कारे न शब्दातिरिक्तं प्रमा-
त णमत्िष्यम् । शब्दस्य विषयानुप्ररेण प्रमौहेतुत्वात् । विषयस्य तुरीयस्याप्तप्रष्टाप. `
८)
“+ रोक्षत्वादित्य्थः । तरीयसाक्षात्करि प्रघ्यानाख्यं पाघनान्तमेष्टव्यमिति पक्ष "ति
क्षिपति-सधिनान्तरं वेति । प्रपस्यानस्याप्रमाणत्वान्न प्रमारूपपताक्षात्कारं प्रति
= ~
हेतुतेति भावः ।
रईलुसप॑यिवेकसमकाल इव रज्ज्वां सषनिषटत्तिफले सति रञ्ञ्वधि
गमस्य येत वुनस्तमोप॑नयग्यतिरेकेण घटाधिगमे भमाणे व्याभियते
तेषां छेद्यावयवसंबन्धावियो गव्यतिरेकेणान्यतरावयवेऽपि च्छिदिव्या-
भ्रियत इत्युक्तं स्यात्। ` ८
यथा रज्जुरियं, र्पो नेतिविवेकधीपमुदयदशायामेव रज्ज्वां सपेनिवृत्तिफटे पिदधे, |
रज्ज॒पतक्षात्कारस्य फलान्तरं प्रमाणान्तरं साधनान्तरं वा न मृग्यते क्कप्तत्वात्तथेहापी- |
८४१ त्याह-रञ्छिविति 4 विषयगते प्राकय्यं प्रमाणफरं नाध्यस्तनिवृत्तिरित्याशङ्कयाऽऽह~- ।
` येषामिति । स्वविषयान्ञानापर्बयनाय प्रवृत्ता प्रमाणक्रियी , खविषये भावरूपमतिय-
“माधत्ते चेद्पनयाथैक्रियात्वाविषाच्छिदिरपि च्छेयपतयोगापनैयनातिरिक्तिमातिशर्यमाद-
ध्यात् । नं च संयोगविनाातिरिक्तं विमागे संप्रतिपत्तिरस्ति । प्राक्रटयप्य च प्रका
शत्व लान्बतनिएलम् शले तेनार्थेन नाऽस्तीति भावः ।
[3
+ "+ यदा .पुनयेटतमसोववेककरणे मर्तं भमाणम्नुपादित्सिततमो
{
५ २४ , त्तिफलावसानंछिदिरिव च्छेयावयवसंवन्धविवेकक्रणे परवृत्ता, तद~ .
। ययबदेधौ मावकलावसाना तद् नान्तरीयकं घटविजञान तत्मपाण-
>^ प्रय
^“ "पलम् । ^." 44
(
अन्ञाननिवर्तेकमेव प्रमाणम पक्ष, विषयस्फुरणे कारणामाबाद्धिषयपतवेदनं न
१ज. "दिनिषि' 1 २क.घ्. छ. ट. रूपं वि" । ३ ख. ग. "त्पत्या सः 1 ८ ङ,
समका" । ५ ग. क्ष. “वाऽऽत्मान" । ९ क्ष. नन्तरं प्र्टः । ७ क. ररिक्तप्रः । ८ घ. ड
यप्रारस्त्यं द । १९ क, "त्वे स्यात्तना' । २० घ. |
ख. घ. ज. विभेद्कः ।' कः
प्रथमप्रकरणम् १]आनन्दगिरिटृतर्टीकासंवलितशां करभाष्यस्षमेता । ४
3
स्यादित्याशङ्कयाऽऽद- यदेति । घटो हि तमप्ता स्मातरृतो व्यवह।रायोग्यसिष्ठति
तस्य तमतो निष्क्रम्य व्यवहारयोग्यत्वापादने प्रयक्षादिप्रमाणं प्रवते । वच्ानुपादि
त्पितस्यानिष्टस्याप्रमेयस्य तमप निवृत्तिलक्षणे यद् पयेवस्यति तदा घटपवेदनमा्थिकं)
प्रमाणफङं न मवति । यथा छिरिक्रिया छेद्यस्य तरोरवयवयेभिथःपंयोगनिरसने
प्रवृत्ता सतीं तयेरेव च्छे्यावयवये द्षीमवि फटे पथवस्यति न त्वन्यतरावयवेऽपि
च्छिदिव्याप्रियते तथेहापि तमोनिवृत्तौ प्रमाणं निृणाति । घट्छुरणं त्वाथिकम् । न
च तस्य स्थायित्वमभिन्यज्ञकप्रमातृन्यापारस्याश्पिरत्वादिलय्ं |
न च तद्रदेप्यात्पन्यध्यारोपितान्तःप्ज्तवादिवरिषेककरणे प्रत्तस्य
परतिषेधविङज्ञान॑प्रपाणस्यानुपादित्सितान्तःपर्ञत्वादि निष्टत्तिग्यतिरेकेण
तुरीये व्यापारोपपकत्तिः । अन्तःपज्गत्वादिनिष्टत्तिसमकालमेव प्रपात
त्वादिभेदनिदत्तेः। तथां चं वक्ष्यति-- “ज्ञाते दतं न वियते" इति ।
ञानस्य द्ैतनिवृ्तिक्षणव्यतिरेकेण क्षणान्तरानवस्थानात् । अर्वह्वौने
चानवस्थापरसङ्गादरेतानिषटत्तिः |
के च घटद्गडस्य प्त।वेदप्षत्वात्तत्र सावदा मानफटत्वऽ[प नाऽऽत्मन्यजडइ संवि
द्कतानं मानस्याऽऽर्ापितवमानवतंकत्वमन्तरण स्रावेजनकत्वन्यापारः स्भवतालाह- ` 8
नृं चाति | तुरायात्साने स्वंदनजर्ननव्यापारो न प्रमाण्4 प्रकरप्वत । तस्य संविदा-
{~
त्भकत्वादारोपितनिषृत्तिव्यतिरेकेण माननन्यफटपतविद्नकक्षत्वारित्युक्तम् । तत्रैव , शः ।
हंत्वन्तरमाह-अन्तःप्रज्नत्वाद्ाति । आश्रयमिविन[ऽञ्रतप्रताणामावदनन्तरक्षणं “4
तस्य व्यापारानपपत्तिरियत्र वाक्यरोपमनुकूटयति- तैं चति । कफ च ज्ञानाधीन- >+ 4
दवेतनिवृस्यवच्छिनक्षणातिरेकेण न क्षणान्तरे ज्ञानं स्थातुं पारयति । न चास्थिरं ज्ञानं
व्यापाराय पय॑प्तम् । तथा च ज्ञानस्य द्वैतनिवृत्तिव्यतिरेकेण नाऽऽत्मनि व्यापारोऽसी-
त्याह - ज्ञानस्यति । ननु ज्ञानं द्वेतनिवतेकपपि न स्वात्मानं निवतयति । निबल्यनि- .. ~ :
वतेकमाव्येकत्र विरोधात् । "अते यावच्निवतेकं स्थास्यति, तत्नाऽऽह -- पस्थाने.
-चेति । निवर्तैकस्य ज्ञानस्य द्वैतनिवरत्तरनन्तरमपि निवतेकान्तरमपक्ष्यावस्थाने च त्य
तस्य निवतैकान्तरवयपे्षत्वदाचघ्यापि किजञानप्य निवतकलवुपतिद्धिः/। न च ज्ञानस्य
सखनिवतेकत्वानुपपत्तिः खपरविरोधिनां भावानां चहसमुपरनमादिलय ।
१ ख. च. तत्रानु । २ न्च. 'दत्राप्याः। ३ज. “स्य निषे । छ. नस्यभ्रः। ५,
"रीयव्या । ६ छ. “नकम्याः । ७ ज, ^स्य क“ । ८ ग. ^त्मल्वा । ९ ख. “र्स्य सं । १० छ.
'सवेदनानः । ११ क, न ज्ञाः । १२. ड. ज. “ने तः । १३ नस्ल. “स्यि ।१४ख. घ. र
रसंभ्य" । ग. घ. ड. छ. ज. °रसम्य । १५ ग. ^त्वारनवस्थाऽन्लयस्य स्वनिवतं[कतवङ्गीकारे
विन्नानत्वाविरेषादाद्यस्यापि विज्ञानस्य निवतंकत्वपिद्धिः । १६-ख. ग. छ. क, 'वहुनामु' । ्ः
४ १ 111 5118511 00661101 1 (141
। |
॥
9४ सगडपादीयकारिकाथववेदींयमाण्ड्क्योपानिषत्-- [अगमार्ब्. ।
क 5 = द
तस्मासरतिषेधविङ्ञानपरमाणन्यापारसमकाखेवाऽऽत्मन्यध्यारोपिता-
न्तःपरहनत्वा्यनथेनिषटत्तिरिति सिद्धम् । नान्तःपज्गमिति , तैजसम.
तिषेधः । न वहिष्यज्ञमिति, विन्वपतिषेधः । नोभयतःपरज्ञमिति जाग्र ।
व ~ वस्थापरातिपेधः । न परज्ञानघनमिति सुपुष्तावस्थामति- ।
षेधः , वांजभावाविरेकूरूपत्वात्। न पज्ञमिति युगपत्सवंविषयपत्नात्- `
त्वप्रतिषेधः । नाप्रज्ञमिलयचेतन्यमरतिषेधः ।
+ (=
ज्ञानस्य जन्मातिरिक्तव्यापारामावात्तञ्जन्मनश्च द्वेतनिपेपेनेवोपक्षयातक्षणान्तरे विष
यस्फुरणजननायानवस्थानादारोपितातद्धमैनिवृच्येव ज्ञानं पथैवत्तितमित्युपपंहरति--
सीदिति । प्रतिषेधजनितं विज्ञानमेव प्रमाणम् । तप्य व्यापारो जन्मैव । तेन समा
नकाडेवाननिवृत्तिरिति योजना } तत्र हेतुमाह--रवीजभावेति । सप्तं हि खभ्रना
(~ गरिते प्रति बीजमावस्तस्याशेषविशेषविन्ञानामावरूपत्वा द्विश षविज्ञानानां सव॑षा घनमेकं
साधारणमविमक्तं सुषुप्तमिति तत्प्रतिषेधो नेत्यादिना समवतीलयर्ः ।
र ध
कंथ पुनरन्तःम्गत्वादीनामासमनि ग॒स्यमानानां रज्ज्वादूं सपादि-
वतप्रतिषेधादसचखं गम्यत इत्युच्यते । बस्वरूपाविभेपेऽपीतरेतरन्यभि- ३
चाराद्रूञञ्वाद्ावेव् सपभारादिविकल्पितभेदबत्सुत्राञ्यमिचाराज्जञस्व |
त्त्वं सत > व्याभिचरतांति चन्न । सषुप्तस्यानुभ्रयमानलात् ।
हि विन्ञातुविङ्ञातेव्रपरिखोपा विद्यते” इति आ्रतेः।
<> §।
युक्तं सपादाना रज्ज्वादा ओआान्तप्रातपन्नाना प्रतषधादत्तत्छम् । आत्मानं व.
५ गणिन्. गम्यमानानामन्तःप्रज्तत्वादीनां न प्रतिपेषो युज्यते मानविरोधादिति शङ्कते
। कबपूत्, ॥ प्रामाणिकत्वस्या]प्द्धत्वाद्यक्तमन्त श्ञत्ामनामृत्तलत्व १ तू प।रहर् त ॥
उच्यत इति । विमतमत्रलयं भ्यभिचारितवात्तप्रतिपन्नवदित्याह-ज्ञस्वरूपेति । तस्या.
विशेषोऽव्यभिचारस्तत् रण्ञतरादाविवेत्युदाहरणम्। अन्तःरज्ञत्वादीनामितरेतरग्यभिचरि ।
¡ इति । न तत्र चेतन्यस्य व्यभिचारः, सुपुपत्य
$
रयकत्वादित्याह-- न सुषुप्तस्येति । पुष
प्रथमप्रकरणम् १]आनन्दशिरिकृतरीकासवटितशांकरभाष्यसमेता । ७८
+
अत एवाम् । यस्माद तस्माद्व्युवृहुजम् । अग्रा कमान, २{४ |
अलक्षणषाखङ्गापलयतदननुपरय(वलययथेः । अतं एवावन्लप् । अत एवा-
उ्यपद्इय् शठ एकातपप्रलययसारं जाग्रदाददुस्थानष्वकाऽयमात्पः
लयव्याभचार( यः प्रलययस्तनानुसरणायम्र् ।
नपधराचख्राखचिनया [नविरापत्व तुरायस्याक्तं तद्व हतृक्र ज्ञानन्दरियाविषयत्व
माह अत एवाते । रष्टस्यवाथक्रियादरानाददृष्टत्वादथक्रियाराहित्यामिति विशेष
णान्तरमाह-यस्मादति । अद्टमित्यननाग्राह्यमित्यस्य पानरुक्त्यं पारेहरति-
कमान्द्रयाराते । अल्क्षणामत्ययुक्तम् । सत्य ज्ञानमनन्तामेत्यादेखक्षणापटम्भादेया-
शङ्याऽऽह--आलेङ्गपिति । को ह्यवान्यात्कः प्राण्यादित्यारिलि ज्ञोपन्यापतविरुद्धमे
तदिलाशङ्कयाऽऽह--अनंनुमेयमिति । प्रत्यक्षानुमानाविषयत्वप्रयुक्तं विरोषणान्तर-
साह--अत एवात । मन।वपयत्वामावाद्व राठ्दाविषयत्वेम् । शढ्दरप्रवृत्तस्तत्प्रवृात्त-
पवकत्वादत्याह-- अत एवेतिं । ताद यथोक्त वस्त॒ नास्त्येव प्रमाणामावादिवयार-
ङ्गंयाऽऽह--द्कात्मात।
अथ वैक आ्पप्रलयः सारं परपाणं यद्य तुरीयस्याधिगमे तत्तयैय-
काः ““'जात्वेदयेबोपासीत' इति श्तेः
= ¢ ८. ४५ तेः । हि
परोक्षाथविषयतया [वरपण व्यादस्यायापर् क्षाथतयाजप व्याकरोति-अथ वेति 1
अपरोक्षात्मप्रत्ययस्याऽऽत्मनि प्रमाणत्वे , बृह रण्यकश्रतिमुदाहरति-आल
चाति । यचखाऽऽप्रात्रल्याडना पारपूणल्ता टछक्षणप्तावदात्पाक्तः । घ॒ च वाच्यनप्ता-
५त्।तः श्तिस्यावगरतस्तमर्वकरत परमात्मनि प्र्यक्त्वेन गृह[त्ा तान्रष्टालष्टतालयाः
त्मनाऽवस्थान्नयातातस्य तुरसस्यापराक्षातल्यद त्व श्रुतितो दृष्टमिल्य्थ |
1 +
अन्तःप्रहनत्वादिस्थानिषपेः(े) प्रतिषेधः कृतः। भपञ्चोप् शममिति
दादिस्थानधमामाव उच्यते । अत एव इन्त शिवं यततं भद्वि-
करपरदितं चतुथ तुरीयं मन्यन्ते । परतीयमानपाद्तरधरूपवलक्षण्यात्
आत्मा सं विज्ञेय इति मरतीयमानसपभृष््िदण्डादिव्यतिरिक्ता, यथा
रल्जस्तथा तखमसीलयादिवाक्याथं आत्पाऽ्ख्टो द्रष्टा “नहि द्रष्ट
देषटेविपरिखो (रिपो 1 विद्यते " इत्यादिभिरुक्तो यः स विज्ञेय इति मूतप्रव-
गल्या, जनते दताभाबः ॥ ७ ॥
[9
विशेषणान्तरस्य पुनरुक्ति परिहरनर्थमेदमाह- अन्तरिति | स्थानिषरमस्य स्थान-
ऽ क. ख. ध्या व्या । २ घ. ढः, ज. श्रि प्रमाणयति । ३ क. शान्तमविक्रियं शि
४छ. ध्यै" । ५च. 'दिश्रुतिभिः। ५ न
क | ©6-0. (गर र. माणो अकं 001८नाणा
ध
४६ सगौडपादीयकारिकायर्वेदीयमाण्डकयोपनिषत् -[आगमासव
धम्य च प्रतिषेधोऽम्तः(तः)शब्देन परामृश्य । शान्तं रागद्वेषादिरहितैविक्रियं ४ |
(९
स्थमित्यथः । शिवे पारद परमानन्दवाधरूपमिति यावत् | यस्मद्वितामागेपक्िं
तप्मचटु्मत्याह --यतं इति । अधैतमिलतद्याचष्ट--मेदेति । पंस्यागिेषिषः
यत्वामवि कथं चुभेत्वमित्याशङ्कचाऽऽह प्रतीयमानेति । चतृधतुरीययोन्यास्यौग |
स्यते गोनरवत्य तस्योक्तविशेपणवरेऽपि मम॒ किमायातमियाशङ्कवाऽऽह्--
स आत्मेति । आत्मनि यथोक्तविरोषणानि न प्रतिमान्तीत्याश ङ्य ऽऽह
विज्ञेय इति । तरेव म्याच्े--प्रतीयमानेति नहि ्रषटधिपारेखोपो विद्यतेऽ
9। विनारित्वादित्यादिवाक्यानि प्रताक्रपादानन द्रयति- न [ह द्रष्ाराति । आत्मन्य.
ध व्यवहाय कता वेक्ञयत्व।मलयशङ्कय,.मूतपूत्रमावेद्यावस्थायां या ज्ञयत्वा्याऽवगतिसत- ॥
--- येदानीमपि विन्ञेयत्वमुक्तमित्याह--भुतेति । विद्यावस्थायामेव किमिति ज्ञातृज्ञान. `
जञेयविभागो न भति तत्राऽऽह-- ज्ञात इति । ज्ञानेन तत्कारणस्याज्ञानस्यापनीतल. `
दिलयथः.॥ ७ ॥ , न
भ (&
अन्त छकरा भववान्त- |
§ निषत्तः सरवदुःखानामीञ्चानः प्र्ुरम्ययः । |
अहतः सवभागाना दवस्तुया 1रवश्ुः स्मृतः ॥ १९ ॥
माज्गतजसविश्लक्षणानां सवदुःखानां निषटततरीरिरितुरीय आस्मा।
इशान इत्यस्य पदस्य. व्याख्यानं भमुरिति । दुःखनिवर्तिं भरति भभ
भवतत्यथः । तदवज्ञाननिमित्तत्वादुःखनिवततेः । अव्ययो न न्येति
सेनो
स्वरूपान्न व्यभिचरतीति यावत् । एतत्छुतः । यस्मादद्रैतः सवेभा-
वानां ऽ्जुसरषवन्शपालवात्छं एष देवो चोतनात्ुरीयश्रतुयो विधन्धौपी
= १०॥ ६
नान्तःप्ज्ञत्वादिति(मित्यादि)शरु्युक्तेऽ्ं तद्विवरणकूपाञ्छोकानवतारयति-अत्रैति। ।
विविधं स्थानत्रयमस्माद्धवतीति ब्युत्पच्या तुरीयो विभृरुच्यते । न हि तरीयातिरकेण |
8
स्थान्रयमत्मानं धारयति । वैदुःखानामाध्यालिकादिभेदमिनानां 4 तदाधारा |
णामिति यावत् । ईशानपदं प्रयुज्य प्रभुषदं प्रयु्ञानस्य पौनरकलपित्याशाङ्कयाऽऽह- ।
इति इति । तुरीयस्य दुःखनिदरत प्रति साम्यस्य निललान्न कदानिदपि दुःख ।
[ तः 5 प |
॥: व । संप्रष्टख्पेण पयोऽस्लीत्याशङ्कय विशिनष्टि |
पादात । तत्र प्रषपूवकमाद्वुतायत्व हतुमाह-एतत्कत इति । अः ५,
(५ = 6
य
ननि
भथमप्रकरणम् १ ]आनन्दगिरिङरतदीकासंव लिता कर्भाष्यस्षपेता । ७
यस्य व्ययहेतोरभावादिति शेषः । विश्वादीनां दद्यमानत्वात्तरीयस्याद्वितीयत्वािद्धि-
रिव्याशङ्कयाऽऽह -संबमावानामिति । अवस्थात्रयातीतस्य तुरीय्याक्तछक्षणत्व
विद्धदनुभवप्तिद्धमिति प्चयति-स्प्रृत इति॥ १०॥
| ९
कायकरणबड। ताववव्यततं विश्वतस ।
० + 9 [क र
प्राज्ञः कारणबद्रस्तुदह्ातां ठय न सिध्यतः ॥ ११॥
विश्वादीनां सामान्यत्िेषभावो निरूप्यते वयेवीयारस्यावधारणा-
अष् । कार्य क्रियत इति फलभावः । कारणं करोतीति बीजभावः ।
तत्छाग्रहणान्यथाग्रहणाभ्यां वीनफर्मावाभ्यां तां यथोक्तां विष्वते
जसौ वद्धो .संग्रहीताविष्येते । भगस्तु बीजभावनव बद्धः । तच्वाप्रति-
[९
वोधपात्रमेव हि वीजं पराज्त्वे निमित्तम् । ततो द्रौ तौ बीनफः,
उभावा , तच्ाग्रहणान्ययग्रहणे तुर्यं न सिध्यतो न विते न सभ-
वत इत्यथः ॥ ११ ॥
सीन
विश्व दिष्ववान्तरविशेषनिरूपणद्वरेण तुरीयमेव निधोरयति- कारयति । छोकस्य
तात्पयमाह--विश्वादीनामिति । विश्वपेनप्रयोरुर्भयवद्धतवं सामान्यं प्राज्ञस्य कारण-
मात्रवद्धत्वं विशेषः । अयद निरूपणं कुचोपयुज्यते तत्राऽऽह- तुरति । प्राज्ञस्य
कारणमात्रवद्धत्वं साधर्यति-तच्वैप्रतिबो धति । चयाणामवान्तराषेरेषे स्थिते प्रकृते
तुराय किमायातामेल्याराङ्याऽऽह--तत इतिं । तयास्तस्मन्नावद्यमानत्व [चकत
तयानरूपायेतुमराक्यत्वादेत्याह- न सभवत इति ॥ ११॥
नाऽस्त्पानं न परांश्चैव न पयं नापि चानतम् ॥
पराज्ञः किंचन संवेत्ति तथै तस्वदक्पद्ा ॥ १२॥
सथ पुन्; कारणवद्धलस प्राज्ञस्य तुर्य वा तच्ाग्रहणान्यघाप्रहणः
सक्षणो वन्धा न स्यत् इति | यद्पादातपाकरखक्षणपावद्यब्रजप्रसत
बाह द्रत आज्ञानन्-कचन सवातत यथा वश्वतजतस्ा ततासौ तचा-
1.“ 4
८ ग्रहण तपसाऽन्यथाग्रहणवांजभ्रतन बद्धा भूवति) यस्पात्तरायं तत्स
वरक्सदा । त॒रायादन्यस्याभावात्षषवदा, सद्बाप स्वे च तदहक्चेति
सवरक्तस्मान् ५.५. ण ब[जप्र् । तत्मम्रतस्यान्यथाग्रहण-
स्याप्यत एक्ाभात्रा न ह सावतारे सद् प्रकायात्मक तद्ररद्ुपुप्रकाश-
१ स्थानच्र ।२छ. क्ष. तरायया 1.३ छ. चादयवा । गग. हः भयोरुभयं 1 ५ च॒
ति तत्राऽऽ्ह-नाऽऽत्मानमिति । य । € प्च. ^तं वेदं प्रा । ७ ट. छ. ज. वतीति ।
नै +
©6-0. 1 € रि. ॥48ा171011871 5118811 @0॥€ली0ा) चक्71८. 0
क ` 9 ¢ > 1 अ
1
~
४८ सगोढपादीयकारिकाथवैवेदीयमाण्डूकयोपनिषत्-- [आगमासव
नमन्यथा भकाशनं वा संभवति । “न हि द्रषटुटविपरिलोपो बिद्यते" ॥ ॥
इति श्रतः। अथवा नाग्रत्स्वम्रयोः सवेभ्रतावस्थः सवेवस्तुद्गाभासस्त
रय एवेति सवदक्सद्ा । “नान्यदतोऽस्ति द्रष्ट" इत्यादि श्रतेः ॥ १२॥
प्राज्ञस्य कारणवद्धत्व साधयाति- नाऽ ऽत्पानापेति । तरीयस्य का्यकारणाभ्या, |
मपृत स्य्टयति- तनित । छछाकव्यावत्यामाराङ्कामाह-- कथमिति । वा. `
उ्दात्कथामेल्यस्यानुवरत्तिः सूच्यते । प्रथमचोदयोत्तत्वेन पादत्रयं व्याचे- यछ
दिंति । विलक्षणमनात्मानमिति यावत् । अनृतमि्यस्य व्यार्यानमविदय्ीजप्रपत,
माति । दत्, हितीयमप्तलामेल्थः । वेधम्येदाहरणम्-- यथेति । प्राज्ञस्य विभागविन्ञा.
नाभावे फल्माह-- ततश्ात । यथोक्ते तमति कायटिद्गेमनुमानं सुचयति - अन्ध
यति । ्ेतीय चोद्यं चतुथपादव्याख्यानेन पर्वख्याति-य्पादेयादिना । |
सदव तुरीयादन्यस्यामावात्तरीयमेव स्वे. तच्च सदा दगरपमिति यस्मात्तस्मादिति
` योजना । तत्रेति परपर्णं चिदेकतानं तुरीय परामरयते । अत एवेति । कारणा. |
, मवि कायानुपपततेरिल्यथं । तुरीये तच्वाम्रहणान्यथाग्रहणयोरपंभवं दृष्टान्तेन परा |
यति--न हीति । यन्तं तुरीयस्य सदा दगात्मत्वमुक्तं तत्र प्रमाणमाह- नं
द्रति । चतुथपादं प्रकारान्तरेण योनयति-अथ वेति । ततापि श्रतिमनक्ठ-
| यति- नारित द्ति॥ १२॥
हैतस्याग्रहणं तल्यम॒भयोः प्रा्नतर्धयोः ।
[नामत्तान्तरपराप्नाशङ्ानदहृर्यथाञ्य कः । कथ द्रताग्रहणस्य
टयत्वात्कारणवद्धत्व प्ाज्ञस्येव न तुरीयस्येति पाप्ताऽऽशङ्ा निव-
त्यते । यीद्रीननिद्रायुतस्तखापरतिवोधो निद्रा । सेव च विेषपरति- `
वाधम्रसवस्य. वाजम् । सा वाजनिद्रा | तया युतः प्रज्ञः । संदी दक्स-
भावल्वा्तस्वापरतिवाधलक्षणा निद्रा तुरीये न विदयते । अतो न कार-
णबन्धस्तास्मान्नलयामप्रायः ॥ १२ ॥
अनुमानप्रयुक्तां तुरीयेऽपि कारणवद्धतवाशङ्कां परिहरति- क्स्य
हां परिहरति- तसतं । शोकः
ताल गृहाति--निमितान्तरेति । विमत. कारणनदधं दैता्रहणत्वात्ाज्ञवदिलतुमा- '
नमेव दश । कथामत । अनुमानज्ताराङ्कानिवतेकर्त्वत
१ङछ.वाभ ।२क. संसृष्टः ।३ष.ड.छ.ज कस्य व्याः! ग, ढः, छ, ज.
। ५७ तीयचो' 1 ६ घ. डः. श्टयाह-- |
प्रथमप्रकरणम् १]आनन्दगिरिषवरीकासंवखितशाक्षरभाष्यसमेता । ४९
छकमवतारयति- प्राप्ते । प्राज्ञ्यत्तरभावेप्रवाधारेकायापक्षया नियतप्वभावित्वं
कारणन्रद्धत्व प्रयाजकम् । न च टूुरायस्य तदस्तीव्यप्रयानक्रा हतरित्याह क
~
५?
।द्।ते। कि च तुरीयष््य विशृद्धनिद्धानृलप्र्ाधनप्रमाणवाधरत्कालाल्ययापदिष्ट हेतु- ~.
भ
1रत्याह-~-सद्ति। नच पव्रक्तापाधः सा घनव्या्िस्तुरीयस्योत्तरमात्रिका्यपिश्षया
[नयतपरागाकवत्वा मावा दाति मत्वाऽऽह्-त्षाते । दो पद्व वत्तरेनानुमानस्यामानत्वे
फ।ठतमाह - अता नात ॥ १३ ॥
वृ न म ~ हि
स्वग्रविद्रा्युतागाच्ा प्र्ञस्वस्वप्रनिद्रया।
(~ > (स ^-, ~
नृ नंद्रा नव च स्वप्र तुय पर्यान्त् ने[श्वताः ॥१९॥
स्वभोऽन्यधाग्रहणं सपे इव रज्ज्वाम् । निद्राक्ता तस्वापतिवोधल्-
क्षणं तम्र इति । ताभ्यां स्वञ्मनिद्राभ्यां यृक्तों विश्वतैनषौ । अतस्तौ
कायेकारणवद्धावित्युक्तो । मज्ञस्तु स्वस्व्रजितंकेवल्येव निद्रया यत
न -9 (= (~
इति कारणवद्ध् इ्युक्तम् । नोभे परयन्ति तुरीपे निधिता, ब्रह्मविदो
व्िल्दुत्वात्तीरतरव तमः । अता न कायकारणवरद्ध इत्युक्तस्तु-
रीयः ॥ १४॥
त
काय॑कारणवद्धौ तावित्यादि छो कोक्तमर्थमनुभवावष्टम्मेन प्रपञ्चयति-स्वतेति ।
ननु तेनपस्थैव खभनपरयुक्ततवं युक्तं न तु विधस्य प्रबुध्यमानप्य तचोगो युज्यते प्रबु-
ध्यमानत्वग्याघातार्त् । कथमविशेषेण विश्चौनपषौ खस्ननिद्र।य॒ताविति | तच स्वप्रश-
~
व्दाथमाह--स्वेब्र इति । यथा रज्ज्वा सपा गृह्यमाणाऽन्यथा गृह्यत तथाऽऽत्मनि
~
देहे ग्ररणमन्यथाग्रदणम् । आत्मनो दहाद्विलक्षण्यस्य, श्रतियक्तिमिद्धत्याततेन
हि ।
[8
स्वप्र याल्दतनान्यथा्हणन स्प्तष्टत्व विश्वौनप्योरविशिष्टमितय्ं | तथा निद्र(णस्थैव
निद्रा यक्तानत प्रबबधि नो विश्व थत्याशङ्भयाऽऽह- निद्रेति | उक्त)म्थां सप्र
५
निद्राम्थां विश्वजप्तयोवेरिश्यं निगमयति--ताभ्यापाति । तयोरन्यथामर णना्रहू-
णन च वैरि प्रागपि सूचितमित्याशङ्कयाऽऽह-- अते ईति । द्वितीयं पादं विभ-
८
+ (न ।
ते प्राज्ञसित्वति । द्वितीया व्याच्टे- नोभयपिति । तरीय नद्ालभोरद्-
शने हेतुमाह-विश्द्वत्वादिति । अज्ञानतत्कापेयोर्नियत्रिज्ञतिख्पे तुरीये विरुद्ध-
त्वदनुषब्धिरित्यत् दष्टान्तमाह-- सवितरति । तुरीये वस्तुतो नात्रि्यतत्काधयोः
सगतिरस्तीत्यङ्गीकृलय प्रागपि पूचितमित्याह-अतौं नैति ॥ १४ ॥
१. स्यडुः।२ च. युतौ ।३ ञ्च. अतः काः। च. तया के"।५ ग... ज, न्च
भयु ।॥६ग. ज्ञ. त् । तत्र क । ७ छ. देदेन्दरियारि"। <क.ख. छ. शरिध्यमुपेय प्रां ॥ `
घ. तीयपाः। १० ग, क्ष, शने" । ११ घ. ड. ज. सस्तति प्रा ।
७ र
` ©6-0. [-बं€ चि. क्तौ) 31181 0060101 तव्य)
नव~ अ ॐ ~
3 ९
|
|
|
५० सगौडपादीयकारिकाथरववेदीयपणण्टक्योपानिषत्-- [आागमंस्
व
अन्यथा ग्रहतः खप्रा नद्रा तचमनानतः ।
विपयासे तयः क्षाणः तुराय पदुमश्ुत ॥ १५ ॥
कदा तरीये निश्चितो भवतीत्युच्यते । खम्ननागरितयोरन्यथा रज्ज्वां
सपे इव गृहतस्तत्सं स्वो भवति । निद्रा त्खमजानतस्तिष्ष्ववस्थास
~ ^ ^, . तुर्या । प्रनिद्रयोस्तुरयत्वाद्विवतेजसयोरेकराशित्वम् ! अन्यथाग्रह
4, ` ' ' णप्राधान्याच्च गणभृता निद्रति तंस्िन्विपयांसः स्वपः । तृतीयं तु
` स्थाने त्चाज्ञानलक्षणा निद्रैव केवला विपयासः । अतस्तयोः काय-
कारणस्थानयोरन्यथाग्रहणाग्रहणलक्षणविपयांसे __ कायकारणवन्धरूप
परमार्थत्छपरतिबोधतः क्षीणे तुरीयं पदमश्चते तदोभयलक्षणं बन्धरूपं
तज्ापश्येस्तरीये निधितो भवतीत्यथः ॥ १५ ॥
गणड
कदा तहि खस्नो भवतीत्यपक्षायामाह- अन्यथेति । निद्रा तहिं करेति परदिहातं |
प्रत्याह -- निरति । तुरीयुपूतिपत्ति्मयं संगिरते--विपेयसं इति । छोकव्यावलय" |
1 >
माकाङ्क्षा दश्यत कदत । कदा समनिष्ठानि कद् ननेद्रानष्टः स्यादित्यपि
[३
््टन्यम् \ परभतरयत्योत्रं केन दशयति--उच्यत, इति | तत्र कटा खघ
मवतीति प्रं परिहरति ~ स्वप्रति । अवस्थाद्रये खय्र््ष्टरित्यथः । द्वितीयं प्रश्च
पह - त नत्ति | वश्वाडषि त्रष तयारति 1द्ववचन कथामल्याशङ्कयाऽऽह- 4
ख्रिपियोरिति । विश्वतेनप्तावेको राशिः । प्राज्ञो द्वितीयः । ततः -छ।के द्ववच
म॒विरुद्धमित्यरभः । प्रथमे राशो व्िषयौप्रखल्यं कथयति-- अन्यथेति । द्वितीय |
राशौ विपयीसविक्ञेषं दरीयति-- तृतीये त्विति । द्वितीयागतान्यक्षराणि व्याक. |
र7त-- अवित ॥ 1. चः विभागेन निधारितत्वाहि |
= । तृतीयं प्रभं प्रतिविपत्त- तदेति । तत्छप्रवोधद्धिपय।पत्षयवस्थायािः
\. त्यथः ॥ १५ ॥
अनुद्मायवा सुप्ता यदा जावः प्रबध्यतं | |
अजमर्निद्रमस्वप्रमहत बुध्यते तदा ॥ १६.॥ 4
तँ संसारी जीवः स उभयलक्षणेन तामतिवोधरूपेण, बीना- ।
` त्मनाऽन्यथाग्रहणलक्षणेन चानादिकाखम्रहततेन मायालक्षणेन सखम्नेन ।
1 ,१घ् ज. दयाः ॥२ नञ. प्वाम्रदण्ट ।२.ग. च. माश्धांद"। “ड, छ. ष्दा व
नि 1 ५ख. रद् ।६घ. ड.ज. न्न. ट, द्र्टरीदः।७घ.ज. श्य (न
तीयस" । च
०००. ग. 121117101181 5118511 06७0) त वाा1७. 0101280 0 ९6801 क,
५/|
1 1.2
प्रथमुप्रकरणम् १ ]आनन्दगिरिङ्तरी कासंवलितशांकरभाष्यसमेता । ९५१
यभाय पिता पुत्रोऽयं नप्ता कषत्रं पशबोऽहयेषां स्वापी सती दुली
प्षयितोऽहमनन वधितशानेनेत्येव॑भरकारान्स्वञान्स्थानद्रयेऽपि परयन्सप्नो
# 1
यदा बेदान्ताधत्ाभिङ्ञेन परमकारूणिक्नेन गुरुणा नास्िवं ल्व हेत॒फ
लछात्मक्रः एं तु त्यपप्तीति प्रतिवोध्यमानो यदा तदैष मतिबुध्यते ।क्थ्,
नास्मिन्वाद्यमास्यन्तर्ं वा जन्मादि मावतिकारोऽस्यतोऽजं सबाह्याभ्यन्त
रसवेभावविकारवनितपित्यथेः । यस्माजलन्पादिकारणयरते, ` नास्मि-
9. [क
नृविद्यातमाबाजं नदरा वियत इद्यानद्रम् । अनिद्र...दि तत्तरायमत
एवास्वमम्र । तन्नामत्तत्वादन्यथ्रहणस्य । यस्माच्चानद्रपस्वम्र तस्मा-
दजमद्रेत तुरायमा्ान बुध्यते तदा ॥ १६ ॥
कद्रा तत्सैप्रतिवोधो विपयाप्क्यहेतुभवतील्यपेक्षायामाह --अनादीति । प्रति्रु-
~ ^~ _ [>
भध्यमान तत्वमव् वे रान।ए- अजापात । जवराव्डदवाच्यमथ निरि च| -योऽय-
[पात । परमात्सव जविनविमापिन्न प्रतीत्य | तस्य॒ कथ् जीवभावापत्तिरिल्या-
शङ्कय कायकारणवद्धत्वादित्याह--सं इति । परमात्मोभयलक्षणेन खपिन ) सुता
2 (= भ [४ ^ ~ ५: स
जवा भवतोत्यन्वयः । स्वापस्यामयटक्षणत्वमव प्रकटयाते -- तचछलयाादना । मासा-
रक्षणनेत्युभयत्र वध्यते । धमेव व्यनक्ति मपेलादिना । स्वापपरिगृहीतस्थेव
रतिनेधनावक्र रो मनतीत्याह् यदेति । यद् पत्तर बुध्यत, इति रपः ॥ अति
बोधकं विरिनष्टि--वेदान्तार्थति । कथं प्रतिवरोधनं तदाह--नास(ति । अनुमूष-
मानत्वमेवमित्युच्यते यदोक्तारेरोषणेन गुरुणा प्रतिवुध्यमानः रिष्यस्तद्ा ऽता वक्ष्य
माणप्रकारेण भरतिब्ुद्धो भवतीत्युक्तम् । तमेत प्रकारं प्रक्षपूवेकं द्वितीयाधन्यास्यानन
विरादयति-कथाभलयादिना । अध्िनिति पक्षम्या, वोध्यात्मरूपं परामृहयते ।
बल्यं का५५न्तरं कारण तचो पयमिह नास्ति । ततां जन्भदे५।वविकरस्य नतित
काराः सेमवतीत्यभः । अवतारितं विशेषणं सप्रमाणं याजयति--सबाह्यतिं । अन
` त्वद्िवानिद्रं कायाभवि कारणस्य प्रमाणाभविन वक्तमराक्धत्वद।१. मत्व(ऽ5ह्--
2)
णान्यधाग्रहणतबन्धवेघु4 हपु कृत्वा ।१२ाषणद्ववा मत्वाह यस्माच त ॥ तत्मतछ-
१ च. शा म॑मेततेत्रं । २ ज. स्स्येव देः । ३ छ. देव प्रः । ४ स्च. नन्तरो ह्यज इति श्रुतेः
स°। ड. न्तर इति श्रतेः स' । ५ घ. डज. न्च. निद्रंदि।६ ड. स्च. दि तुरी1 ७ छ. बो .
< घ. &. ज, दरयति । ९ छ. 'भावापः । १० ग. छ. च्च. “तः सन्संस' ।. ११ घ. संषारीय' ॥ ¦
१२ क. घ. क्ष. सुषप्त' । १३ क. घ. सुषुप्त । १४ ग. छ. ज्ञ. "तिवोध्य' । १५ ङ. "माभ्यन्त्* ।.
१९ छ. क्ष. ^नमादिभावः। १५ ज्ञ. (रितवि । ५
©6-0. 1 रि. ।वा71078ा1 5118611 00660 चक्रा. 01260 0\/
छत
=+,
6 +
|
गमास्ये- |
क्षणमस्तु । आत्मनः किमायातमिल्याशङ्कयाऽऽह-- तुरयमिति । तदा विरि नाऽऽ, |
9
` ५२ सगोढपादीयकारिकायवैवेदीयमाण्ट्क्योपनिपष्-- [अ
र
चर्येण विराष्टं रिष्यं प्रति प्रतिवोधनावस्थायामित्यर्ः ॥ १६ ॥
प्रपञ्चो यदि व्रि्येत निवर्तेत न संशयः |
9 ष्ट ४
मायामत्रामद् हतसहत परमाथतः ॥ १७ ॥
यणि 3
[43 = _ (~
प्रपच्चानटतर्या चल्मातदुध्यतेऽनदत्त प्रपते कथपद्रेतपिति । उश्यते ।
न,
(स् विद्यते । व्रद्यमानवान्नवत्त. न सशयः । न हि रज्ञां रान्ति
बद्धा कारपतः सपा वद्यमानः सान्वत्रकतो निषत्तः । नेवं माया
मायावना प्रयुक्ता तदशिनां चक्षुवेन्धापगमे विद्यमाना सतीं निता ।
तुथद् प्रपचाख्य मायामात्र द्रत. रञजञवन्मायाविवरचचादरैतं पररमाथेतस्त
स्मान कावसपच्ः ्रहत्ता नवृत्ता बाञस्तालयमभिप्रायः ॥ १७ ॥
यदः
तुरीयमद्वेतमिव्युक्तं तदयुक्त प्रपञ्चस्य द्वितीयस्य ससा तयार ङ्क या ऽऽह -- प्रपञ्च
इति । प्रपन्च।नवृतर्या तुर्।यप्रातव्।घात्तट्द्वितीयत्वमविरुद्धामिति- सेद्ध तक[माराङ
पुवेवायन॒वदति- प्र रति । त् हतप प्रपच्चानवततर्ानवृततस्य तस्य स्तच्वान्ाद्व॑त सद्धः .
मह॥4 पृचन[यत ।।त--आनवृत्त इति । पिद्धान्ता छाङरनात्तरम।ह-उच्यतं
इात्। 1 प्रपच्वस्य वस्तृत्वमुषल्याद्वत।नुपपात्तरुच्यते [क वाऽवस्तत्वमिति विकलप्याऽ5
देऽदवेतानुपपत्तिमङ्गा करेति- संस्वरति । अशत ताह कथमृषपधतल्यारङ्य. प्रपञ्च .
स्थावस्तुत्वप्ष, तद्षप त्तरित्याह- रञ्ज्रौमिति । यथा पञ५। रज्ज्वां काल्पतो वर्तत
ना[स. तथा प्रप्च।ऽ।प क(ट्पतत।नव वस्तुता व्रियते । तथा च ता।त्वकम्द्तमा्ि" |
रुद्धामत्यधः। उक्तमथ वय।तरकमुलन(ण) साधयति वि्यमानश्रेदिति | यद्यात्मानं |
9
८, + कायस्थ च [नेव्रृत्तिन।म कारणत्तपतगस्ततः सति कारणे प्रपश्चनिवृत्तरनात्यनितकत्वाद््वः
¢ ४ तानुपपत्तराशङ्कयेत । न च कारणाधीनः पन्प्रपन्चोऽस्ि । तप्य कञ्ितत्वेनावसत.
9)“ त्व]।5त्यथः । प्रपञ्चस्य मायया विद्यमानत्व न तु वस्तृत्वमित्युद]हरण।म्यामपप।दयति-
0
६,
ह
-१्. ड. न. "दिष्टिः । २ घ.ङ. ज. "थोधिताव। छ वोधाव॥.३ घ
+ ज. ततदार।५च.ते। वतेमा"। ६ घ ड. ज.न।७स.घ. डज; न्तत पः।
# द्वयमिखयु' । ९ च. ज्ञ. “विनि । १० ख. ष्वादी व्रः । ११; ड
+ ४,
511 0180101 < काा१५. 01910280 1
म्रथमप्रकरणम् १ ]आनन्दगिरिदरतटीकासं वलितां करभाष्यसमेता । ५
काया ।१वृत्ता न॑व वस्तुनो वियते । वधितस्य . काटत्रयऽपिं सत्वामावात् । माया
नदनार्राव्द्वच्या मायाविना प्रदरिता पाश्चष्यानां ¦ मायादश्यंनवतां चक्ष्तस्य
यथाथदशानप्रतिचन्धुकस्यापगभे पतति पमृत्पन्नप्म्थेशदशनतो निवृत्ता सती नैव वस्ततो „`
(वे्यमाना मवितुमृत्सहते । यथेदमुदाहरणद्वयं तथेदं द्वैतं प्रपन्चाख्यं मायामात्रंन
प्रमायताऽसतालथः । प्रपन्चस्याप्ततत्व॒रृन्यवादः स्यादित्याशङ्कयाऽऽह- रज्जव
¶द्।ते । -पपच्चस्य काटत्रयऽपि सतवाम तात्तिकमद्वेतमविरुद्धामित्यपपतदरति-
तस्षादाते ॥ ९७ ॥
2 ल्पो € वत (6 1.
वकल्पा वानवतत कालस्पता याट् कन।चेद् ।
सु पटे = वृ ब न 9 [> >
-ऽरपद्शाद्य बदा ज्ञात रहत नं वद्यते॥१८॥..
ननु शास्ता शाकं जेष्य इति विकरखः कथं नित्रेद्र)त्त इत्यच्यते ।
विकल्पा विनिवतत यादि केनचित्कल्पितः स्यात् । यथी -मपञा, श्वो.
मायारञ्जुप्रपवत्तथाऽय शिष्यादिभर्व्रिक्रसोऽपि प्राक्वतिवोधाद्त्राप-
देशनपित्ताऽत उपदृशादरयं बादः शिष्यः श्ञास्ता . शासनमिति । उपै
दाकाथतु ज्ञाने निषटेचे ज्ञाति परमार्थत द्ैतं न विद्यते ॥ १८ ॥
¢ 4 [3 व
प्रकारान्तरेण्विनानुपपत्तिमाश ह्य परिहरति-- विकल्प इति । यदि केनचिद्ध
तुना तक्तछज्ञानेन कार्येण शाखादिविकल्पो हेतुत विकलिपतस्तथाऽप्यपतो बाधितो
निवर्तेत न तु ताच्िकरमद्रेत॑विरोदुमहतिं । तेचज्ञानातपागवस्थायामेव् तत्तरोण्देशं
निमित्तीकृय तः शाखादिभेदोऽनृ्यते । उपदेशभ्रयुक्ते तु ज्ञा, > नि्ते न.रकिचिदपि `
देतमसलीवद्रतप्विरद्धमित्यथः । -छोकभ्यावत्योमाशङ्कामाह -- नान्व ते । तदनित।
नाद्रेततिद्धिन च श्ञाख्रादिमेदस्य कल्ितत्वाद्त्रिरोधः । तथा सति धूमामापवत्तत््वज्ञा-
नहेतुत्वान११त्तिरित्यथः | धमामाप्रस्याव्याक्षप्यातद्धत॒त्वेऽपि कलिित्स्य शाखादेस्ततत्व-
ज्ञानहेत॒त्वं प्रतिविम्ादिवहुपपन पित्यतरम।ह- -उच्वैतं हेति । शिष्यः शासता शाख-
त्ययं विकल्पो विभागः, परोऽपि निवत्िपरतियेगितवादवप्तुलज्जञाननाभ्यत्वा दत 8-
रोधीत्यथः । रिष्यादिविभागस्य कलिपितत्वं दृष्टान्त स्पष्टयति-- यथात । मायाविना `
प्रयुक्ता माया. यथा, कसितेष्यते, यथा च प्तपधघारादिविक।स्पतप्तथाऽय प्रपञ्चः
सर्वोऽपि कल्पितो वस्त॒ न मवतीति प्रपञ्चितम् । तथेव प्रपनश्चेकदेशः शिष्यादिरापि
ज्ञान।त्पाकलितः सन्नज्ञानक्रतो मिथ्येलथैः । किमिति ज्ञानात्पूवमप्ता . करप्यते
- न~ , 3
१ ख, “स्तुतः । वा” । २ ध. ड. ज. मेन्दः । ३ छ. “बन्धाप" । * ख. च. निवर्तेत इ"
५८. चा क०।६छ, यदि । ७ ग. घ. ड, "पत्तर" 1 ८ डः "तशा" । ९ ग, शष. “स्पितोच्यते ॥ `
+ रै च
- ॐ ^ | ©6-0.1.3€ र. ।अ710०181 51181 ©@0॥€नी०) 47१४. 0101॥ ९५०४०
९८0. नि विवााणौष 6118911 60॥ ५९१. ५०7५. {00260
५४ सगौढपादीयकारिकायप्चेदीयमाण्द्योपनिषत्-- .[आगमासव.
१)
तत्राऽऽह-उपद् शात ¡| -उपर्रमराद्रय यथाक्तव्रिभागत्रचनामत्युक्तमुपप्रंहरति-.
अतं इति । उद्ेशा्ागिव तप्मादुष्वमपि भेदोऽनुवरतताभिलाशङ्कय विरोपिपद्धवा,
स्मेवमिल्याह-उपदेशेति ॥ १८ ॥
( उपनिषद् )
सोऽयमासाऽध्यक्षरमेकारोऽयिमां पादा मात्रा
माजाश्च पादा अकारं उकारो मकार इति ॥ ८ ॥
अभिषेयमधानु ओंकारशतुष्यादास्पेति व्याख्यातो यः सोऽयमा
` त्माऽध्यक्षरमक्षस्मधिङ्ृत्याभिधनप पाल्येन वण्यमानोऽ्ध्यक्षरष् । कि `
पुनस्तदक्षरमित्याह । आकारः । सोऽयमाकारः पादशः प्रवरिभज्यषा-
ोऽपिमानं मात्रामधिकरत्य बतत इत्यधिमात्रम् कथपात्मनो ये पादास्ते
आकारस्य मात्राः । कास्ताः । अकार उकारो मकार इति।॥ ८ ॥
। ५ र तत्वन्ञानप्तमथाना मध्यमानासुत्तमाना चाधकारणामध्यारपापवादाम्या पारमाथक
~ ` तत्त्वमृषादष्टम् । इदाना तत्वग्रहणाप्तमथोनामधघमापक्रारेणामाध्यानाविध्रानायाऽऽर
[न |
पटष्टिभेवावष्टम्य व्याचष्टे--आभधंयल्यादिना । अध्यक्षररमित्येतव्याकरोति- अक्त
रप्रिति । अध्यक्षरमित्यत्र, कै पनस्तदक्षरमितिप्रश्षपवक्र
|
| पृ द्य
त्पादयति कि पुन |
रयादना । तस्य वशषणान्तर दशयते साऽयापाते । आत्मा हि पादश
विभज्यते मात्रामधिक्त्य पृनर्।कारो व्यवतिष्ठते तत्कथं पादो विभञ्यमानस्याधि
मनत्वाम्।त एच्छत् कथामात । पादाना मात्राणां च॑कत्वादतद्विरुद्धमिदयाह-~ ॥,
आत्पन इति ॥<॥ .
जमगररतस्थान। वश्वानराऽकारः प्रथमा मात्राऽऽ
परादमच्वाहा ञऽप्नातं ह वं सवान्कामानाद्श्च
भवाव यण्वव्द्॥९॥
तत्र विशेषनियमः क्रिपते 1 जागरितस्थानो वैश्वानरो यः स॒ ब्र
आओक्रारस्याक।रः प्रथमा मात्रा | केन समान्यो अत्राप्य. 4
॥; सिरकर" ।रेण॑ सर्वा वार्व्याप्ा। “अक्रारो वै सवा वाक्" इति श्रतेः । तथा
` वेश्वानरेण जगत् । “त॒स्य ह वैतस्याऽऽत्मनो वैष्वानरस्य र.
` जाः? इयादिष्ते; । आभधानामिषेययोरेकत्वै चावोचाम । आदिरस्य
प्रथमप्रकरणम्१]आनन्दगिरिद्तरीकासंबलितर्ाकरभाष्यसमेता। ९९
विश्रत इत्यादिमयधैवाऽऽदिमदकारंख्यपक्षरं तथेव वैश्वानरस्तती
सामान्यादकारः्वं वैश्वानरस्य । तद्करत्वविदः फलमाह । आमोति ह
वे सवान्कापानादिः {मथमश्च भवति महतां य एवं वेद्, यथाक्तपकलवं
= ठ ^ ।
बेदेत्यः ॥ ९ ॥
; + ~ „२ ~~ = ~ ~
पादानां मात्राणां च मघ्ये विश्वास्पािेषस्याकैराविरोपत्वं निगमयति-तत्रेति ।
विश्वाकारयोरेकत्वं सादये सत्यारोपथितुं शक्यमन्यंत्र सलेव तस्मिकतारोपसंदरना- = ,
त्तथा च करि तदरोपप्रयाजैकं परादरयमिति पच्छति- कैति । सामान्योपन्याप्परां `,
श्चुतमवतारय।त-- आहपि । व्यात्तमवाकारस्य श्रुत्युपन्याप्तन व्यनाक्त--
६
णेति । अध्यात्माधिदैविकयोरेकत्वं पूर्वमुक्तमुपेल्य विश्वम्य वैश्वानरस्य गव्या
श्रत्यवष्टम्भेन स्पष्टयति--तेर्थाति । किं च पामान्यद्वारा वाच्यवाचकयोरेकत्वमारोप्यं
न भवति तयोरेकत्वष्य प्रगेवोक्तत्वादिलाह- अभिधतीतिः । सरामान्यान्तरमाह--
आदिरिति । तदेव स्फुटयति- यथैवेति । उकारो मकारश्चत्युमयमपक्ष्यं प्रयमषाठा(-
दादिमत्वमकारस्य द्रष्टव्यम् । विश्वस्य पुनरादिमत्वं तैनपप्राज्ञावपक्ष्याऽऽद््थाने
वतेमानत्वादित्यथः । उक्तस्य सामान्यान्तरस्य फं दुदीयति-- तस्म (दिति | किम-
यृमित्थं पामान्यद्वारी तयेरेकत्वमुच्यते तद्विज्ञानस्य फल्वत्वादित्याह-- तद्कस्वेति ।
सादरयविकल्पादेव $टविकद्पः ॥ ९ ॥
स्वप्रस्थानस्तजप, उकारं हिताया मत्रा
“1 षादुभयत्वहाकषति ह वे ज्नानरसतात। समा- .
नश्च भवात नास्यव्रद्याबद्छुर भवति य एव
वंद् ॥ १०॥
चकन,
स्वग्स्थानस्तजसा यः. स अक्रारस्याकारया द्वितीया मात्रा । केन-
सामान्वेनेलौह । उत्कर्षात् । अक्रा दतृ इव ह्युकारस्तथो तेजसो
विनश्वादुभयत्वाद्राऽकारमकारयामध्यस्थ उकारस्तथा विश्वप्राज्ञयामध्य न
तैजसौ ऽतं उमयभाक्त्रौमान्यात् । व्रद्रः्फटपुच्ये । उत्कषति'ह. वै
ज्ञानसततिम् वित्नितति वयतीलययेः । समानस्तुयश मित्रपक्ष
१ न्ग. राक्ष" । २ ग. ज्ञ. छ. “ल्यस्या' । ३ छ. , काराख्यवि* । ४ ध ङ. क्ष. नियम
५ घ. जक्रसा। ६ घ. ह. ज. देवतयो* । ७ घ. षय च प्रः । ८ ज. राद्रयो। ९ ग. छ.
ञ्ञ. फले नि" । १० घ, ज. "तीयमा* । ११ छ, ज, "तीयमाः । १२ ख. साम्याद्धि ।
©6-0. अल रि\. ॥ 71078) 5118511 0066101 च बाा0. 01
॥
५६ सगोडपादीयकारिकाथर्वषेदी यपाण्डूक्योपनिषद्-- [आगमा
स्व शद्ुपक्षाणामप्यप्ष्यो भवति । अब्रह्मविदस्य कटे न भवतति य
एवं वेद् ॥ १० ॥
द्वितीयपादस्य द्वितीयमत्रायाश्चकते व्यपदिशति -- स््रम्ेलयादिना । यथा प्र
मपादस्य प्रथममाच्रायाश्रैकत्वं सामान्यं पुरस्छृयोक्तं तथा द्वितीयपादस्य द्वितीयप्र
त्रायाश्चकतव सेव, सामान्ये वक्तव्यं तदमव तदारोपायागादिति पएच्छति-कतूत|
सामान्यापन्यापपूकम्कत्वारोपं साधरयति--आहति । अकारस्य स्पैवाण्य पक
नोत्छृष्टत्वस्य स्पष्टतवात्कथं तस्मादुकारस्योत्कर्षो वणते तत्ाऽऽह अकारी)
अकारस्योत्करषे वास्तवेऽपि पानमाटुकारधोत्कतनोपचा कगरा
1" पोहलयरति | यथाऽकारदुकरस्योत्कर्षो दरीस्तथा. विश्वात्तेनपरस्योत्कर्भो वक्तव्यः| |
स॒क्ष्माभिमानितः स्थूखाभिमानिनः सक्राशादुत्कपस्य युक्तत्वादित्याह-तथोतिं । उक
रतेनपयान प्रयकमुभयत्वमेकत्वप्योमयंरव्याघाताद्ित्याशङ्कय व्याकरोति-- अक्र
रेति । मध्यस्थत्वादुकारतेनप्रयोरुभयम।क्त्वं पामान्यं तस्मात्तथरेरेकत्वं शक्यमारे
[ ® ~.
यतुमल्याह-- अतं इते । यथाक्तकत्वविज्ञानं फव्व्छाद्ुपादरेयमिति सूचयति
<~ (~~
बद्रादात । ज्ञानप्तततरत्कष। नाम. कुनाश्वत्तस्यामदावरनं तस्येष्टत्वाभावे कथं फखं
स्वमित्याशङ्य व्याचष्टे ज्ञानेति । पक्षद्रयतुस्यत्वमेव प्रकटयाति--अप्रदरण ।
१.८ `: इति<- ।दरयभर्द्न फलभदमावद्य द्वितरिवपादरयप्रयुक्ते #ंत्वविज्ञानफटमाह --अ्
द्ावराद्त ॥ १० ॥
सुपप्तस्थानः प्रज्ञो मकारसततीया मातरा मिते
रपीतेव। मिनीति ह वा इद्र सर्वम।तिश्च
भवति य एवं वेद् ॥ १३॥ र
संस्थानः भाज्ञो यः श्वं ओंकारस्य मकारख्परया माता । 34
मान्येनेलयाह, सामान्यभिदमत्र। मितेपितिर्मानं मीयते इव दि, विष्व
तेजसौ भङ्ञेन मल्योत्पस्थोः प्ेशनिगमाभ्यां मस्येनेव् यवाः । त्था. `
कारसमापतौ पुनः भयोगे च.मविश्य नि॑च्छत इवाकारोकारै मकारे ।
अर्पतित्रा । अ५(तिर्०५५ एक। भावः । अ।काराचारगेऽन्त्येऽक्षर एकी- |
~~ ~
१४. "म्रद ।.२ क्ल. "विचस्य।३ स्च. रव्ापारतेः। ग्घ. ङ, ज स्योक्ता्ैतवमौ'।
य था । ० ग यते व्या ८ सः ' वत्व व्या ।
घ. ढ. ज. ट. -कुतवमिः । १०. छ. “कलज्ञ" । ११ ह. "तीयमा० । १२, घ, च मः । षः
ज. स भक्रार ओंकारस्य ठती' । १३ ज, ^तौयमा'। १४ ज
साम्येने ५ ८
१६९ घः. “गेऽन्स्याक्षः1 । ॥ क ह:
#,।
©6-0. 1-अ€ ९?।. 1/81111101180 5118511 01661101) 47111८५. 01010260 0 6687007 |
प्रथमप्रकरणम् १ आनन्द गिरिकृतरीकाषवलितशकरभाप्यसपेता । ९७
भूताविवाकारोक्रारौ । तथा बिष्वतैनपौ सुषुप्ते परक्ञे । अनो वा
` सापान्यादरकलव मराज्ञपकारयोः । विद्रत्पज्पाह । भिनति ह वा डे
सर्य जा्ायार्म्यं जानातीत्यषः । अपीतिश्च जगतकौरिणात्मा भवती
त्यथः । अन्रावोन्तरफलवचनं मरधानसाधनस्तुलर्थम् ॥ ११ ॥
ठृतौयपादस्य तृतीयमत्रायाश्वकल्वपृपन्यस्यति सुपेति । पर्वेवदेकत्वप्रयोनक-
सापि प्रश्षपूवकमुपवरणयति--कैनः्यादेना । सानमव विवृणोति--पीरयतं इति ।
ओमिल्य कारस्य नेरन्तयणोच्ारणे सल्कार।कारो प्रथमं मकारे प्रविदय पुनस्तस्माने-
गेच्छन्ताविवापलम्यते तेन मक्रारऽपि सानप्तामान्यमिति वक्तव्यमिलयथेः । एकीभावमेव
स्फोरयति--आ।कारेति । मकारवत्प्ाज्ञेऽपि तदस्ति स्ामान्यमित्याह-- तेति ।
उक्तस्यापि प्तामान्यस्य फटमाह--अतो वेति । सतामान्यद्रयद्वरिण. प्राज्ञमक।रयोरे -
कत्वज्ञानं नाविवक्षितं फट्वत्वादि त्याह -वि्रीदे ति । अविदुषोऽपि जगद्विष्ैज्ञानमसती-
स्याशङ्कय वि।रेनष्टि-जंगच्ाथात्स्यापिति । तद्याथात्म्यं चाव्याङ्ृतत्वं प्रख्यभवन
मनिष्टत्वान्न फलमित्याराङ्कयाऽऽह -जंगेदि तिं । तच तच्रैकत्वज्ञाने फटभेदकथनादु-
पापनमिदमारङ्वाङ्गषु फठभदश्रुतेरथवादत्वमुपेत्याऽऽह- अनति । पादानां मात्राणां
च क्रमादेरकत्वावनज्ञाने फटकथनं सवान्पादान्माच्ाश्च सवाः स्वात्मन्यन्तमाव्य प्रधानस्य
न्रह्यध्यानस्य साधन यदाकाराख्यमक्षरं तस्य स्तुतावुपयुज्यते तेन च तदेवैकमुपाप्तनमि-
तरस्य तदङ्गत्वान्नापांस्तभदकत्वामेलययेः ॥ ११॥
= ~ अन्र्तं छक भवान्त
वश्वस्याव्वाववक्षायामादसामाव्वसक्कदम् ।
मा्राप्षप्राततपत्ता स्यादाप्तप्तामान्यमव् च् ॥ ३९ ॥
[ऋष
विशवस्यात्वमूकरारमात्रत्वं यद्ा विवृक्ष्यते, तदाऽदवितवसरामान्यशुक्त-
न्यायेनोत्कटयुद्धूतं दृश्यत इत्यथः । अत्रव्रिवक्षायामिल्यस्य , व्याख्यान
मा्नासंपरतिपत्ताविति । विश्वस्याकारमात्रत्वं यद्। समरतिप्यत, इत्यथः
आप्चिसामान्यमेव चात्करपमलयनुवतत. चरन्दात् ॥ १९ ॥
पादानां मात्राणां च यदेकत्वं निमित्त श्रत्योपन्यस्तं, तत्र श्चत्यथविवरणरूपानपूषे-
(2 छोकान्तारयति अरति । प्रथमपादस्य प्रथैममात्रायाश्चमिदारोपारथमुक्तं
2
सामान्यद्वयं विशदयति-- विश्वस्येति । उक्तन्यायेनाऽऽदिरस्येह्यादाविति शेषः ।
१ घ. ड. ुपिकरा । २ घ. ड ज्ञ. ^न्यमतिभ्यक्तभि" । 3 छ. यनिज्ञा । ग्ग. घ. ङः `
ज. क्ष. चै फलश्रुः। ५ ग. छ. ड. ज. “कत्वज्ञा" । ६ ग. "लभेदक* । ७ ख. शरस्यापि त* ॥
त
|
९८ सगाडपादीयक्ारिकावेदीयमाण्ट्कयोपनिषत्-- [आगमासय
पनरा " रद्वारा वकवाक्ञतमपथमाह् -अत्वाते । अनुच्रेत्तदयातक द्रायति चष
ब्ददिति॥ १२॥
तजपस्यात्वावनज्ञान उक्षा दश्यते स्फुटम् |
मान पप्र[तपत्ता स्थादुभयत्व तथाधृम् ॥ २० ॥
तजसस्यात्वाविज्ञान .उकारत्वावेवक्षायापुत्कप। दश्यते रफुटं ,सपषं
इयथः । उभयत्व च स्फुटमवाते | पूषर्त्सवम् ॥ २० ॥
द्वितीयपादस्य द्वितीयमात्रायाश्चैकत्वारोपप्रयोजकद्रयं श्रुतयृक्तं व्यनक्ति नत
ति स्फुटामाति क्रियाविरोषणम् । तथाविधमित्यस्यार्थं स्टटमित्याइ स्फुटौ
र
नौ
। बति । उक्तृविनज्ञान इत्यस्य ग्याख्यानं माचा प्रतिपत्ताविति तस्य व्याख्यानं) प्प
त्युच्यते ततपूववद्रष्टव्यमित्युच्यते- पूवेवदिति ॥ २० ॥
मक(रभावं प्राज्ञस्य मानरसापान्यसुत्कट म् ।
मातराप्रप्रातपत्ता तु ख्यसामान्यमव च ॥ २१॥
मकारत्व माङ्ञस्य [मातिखयाबुकृ्े सामान्ये इत्यथः ॥ २१ ॥ =. |
। तृतीयपादुस्य तृतीयमात्रायाश्चकत्वाध्यात्रे सामान्यद्वयं श्रुत्या दितं, विश ५
यात-प्काराति । अशक्षराथस्य पववदव 4
इति ॥ २१॥ 44
० => €
रष धामसु यच्चल्य सामान्य वेत्ति निशितः।
स पूज्यः सवमूताना, वन्यश्वव महाप्मानेः॥ २२॥.
६
यथोक्तस्थानवये.तलयुक्तं सामान्यं वेच्येवमेवेतदिति निश्चितो यः
स पूज्यो वन््श्च ब्रह्मवि्धाके भवति ॥ २२ ॥ ` * `
विश्वादीनामकारादीनां च .यत्तृल्यं॑सामान्ययुक्तं, तद्विज्ञानं =
यथोक्तंथानत्रयं, जागरितं सख्प्र सुषुप्त चति त्रितयं तुद्य पादानां मात्राणां चि
शेषः । उक्तं सामान्यमातिरुत्कर्पा मितिरित्यादि । महामुनिरितयस्यार्थमाह-- त्र
-“विदिति ॥ २२॥
जकारो नयते विश्कारश्चापि तैनमम् ।
_ ` मकारश्च एनः प्रज्ञं नमति पिते गतिः ॥२३॥
०
६ (1 १५६ : ॥
छ ज. "मित्य । र-ड वेयथः । पू” । ३ ज. “त् ॥ २० ॥ * छ. “त्यथः स्वः
„ “मित्याह १ । ६ष.ज. मवत ।७ख.ग,छ. चर. भ्योक्त समाध =
५) 19७6 ॥ अ ©0॥€न० 41111. 01011280 0 68101 ग
प्रयमप्रकरणम् १ ]आनन्दगिरिकृतदीकासंबलितन्ांकरभाष्यसमेता। ५९
५
यथाक्तः सापान्यरात्पपादाना माताभेः सहकत कृत्वा ना+
त्कार प्रातिपच्या ध्याय्ात, तसक्रारा नयते वश्व प्रापयात । अंका
राटस्वनक्रार् . वद्रान्वर्तानर्ा भवरतलयथः । तथाकारस्तनसम्
सपकारश्वापं पुनः प्राज्ञ चशब्दान्नयत इद्यसुवतेत । तें तु मकार
ब[(जमावक्षयाद्मात्र अ(कार् गातनं विद्ते काचादत्यथः॥ २३ ॥
पूवाक्तामान्यज्ञानवता ध्यानानष्ठस्य फछवमाग दशयाते--अक्ार् इति । यत्र
तु पदाना मात्राणा च विमार्मा नास्ति तस्म कार् त॒रायात्मानतं व्यवास्थतस्य प्रप्र
>
[3
प्रा्तम्यप्राप्तिविभागो नास्तीत्याह- नामात्र इति। ओंकारंध्यायिनम्कासे विशव
प्रापयत्।त्युक्तमयुक्तम् । वश्वप्रप्तध्यानमन्तर्ण 10द्धत्वात् | अक्रारस्य चाध्ययस्या-
क्तफरप्रापकत्वायोगादित्ा र ङ्याऽऽह-- अकारेति । तदाटम्बनं तत्धानमिति
यावत् । अक्रारभ्रघानम।कारं ध्यायतो यथा बैश्वानरध्रापिप्त्ोंकररप्रधानं तमेव ध्यायत-
सोजधस्य दिरण्यगमध्य प्रािभवतील्याह-- तथेति । यश्च॒ मज्गारप्रधानम।कारं
ध्यायति तस्य श्राज्ञात्याक्रतप्राधियुक्तवयाह--पकारश्चति .। क्रिापदानदरृ्तिरमयन्र
विवक्षिता । चतुशपादं व्याचष्ट--क्षींन लिति । स्थूरप्रपञ्चो जागारेतं विश्वश्चेयेत-
तितयमकारमात्रं सृक्ष्मप्रपञ्चः स्स््तेजपतश्चितत्रितयमुक।रमाव्रं प्रपश्चह्वयकारणं पष
प्रज्ञश्वत्येतत्रितयं मकारमान्च तत्रापि पर्वं पर्वम॒त्तरोत्तरभावमापद्यते । तदेवं सम
कारमात्रभिति ध्यात्वा स्थितस्य यदेतावैन्तं काटमोभितिरूपेण प्रतिपन्नं तत्परिश्द्धं
बरहयेवेत्याचार्यो परेश पमत्थपतम्धगज्ञानेन पू्रक्तपवैविमागनिमित्ताज्ञानस्य मकारत्वेन
गृहीतस्य क्षये ब्रह्मण्येव इद्ध पयव्ितस्य न कचिद्वतिरुपपद्यते परेच्छेदाभावा-
दिल्यथः ॥ २३ ॥ - -
( उपनिषद् )
जअपत्रश्च०५।९व्यवहरथ; प्रपञ्चापरामः रीवाऽ-
हेत एवमकर् अस्मिव् ` सब्शियल्मनाऽ०
त्माग य एर्व वद् ॥ १९२॥ {
र ( इति मण्ड्कयोपानिषत्समाप्ता । )
अमात्रो मात्रा यस्य नास्ति सोऽपात्र ओंकरारधतुयस्तुरीय आत्मैव
१ च, ङ, °म्बनमोकाः। २ख.ग छ. स. त।रमध्योका । ३ घ. ड. जः. रस्य ध्याः ॥
ज. ^स्दि। ५ क. ज. भप्राः। ६ ख, ज. स. प्रा्ञस्यान्याक्ृतस्य प्राः । ७ छ. "पिमे
बतीलयाः। < घ. ड. ज. °देव सः । ९ ख. "वतका" । १० ग. छ. ्ञ. ्यग्दरेने" 1 ११.क. छ
द्य णएवेवेद्॥ १२॥ , न) -> =
©6-0. 1.88 ?ि{. 1/8/1111011811 31185 (01661101 4811111. 0191280 0
। इ । 9] ह. 9 क - २.9
८
` ¢
|
[आगमाह्व- |
केवलोऽिनमिषेयरूपयोर्बाङ्मनसयोः पषीणत्वादन्यवहायैः । प्र ।
श्वोपशमः त्वी अती संहत एवं यथोक्तविज्ञानवता प्रयुक्त ओंकार
खिपात्रक्ञिपादः । आलमव संविशत्यात्मना, सेनेव सं पारमाधिकमा- `
त्मानं य एव वेद । परमाथेदंश्जिनां बदह्मविदं ततीयं बीनमुवै | |
द््ध्वाऽऽत्मानं भ्चिष्ट इति न पुनजायते तुरयस्यावीजलत्वात् । नं हि
रज्ञसपयोविवेके रञ्ज्वनवरिष्टः सपा बुद्धिसंस्कारात्पुनः पूर्ववत
किनापुत्यास्यति । मन्दमध्यमधियां तु प्रतिपन्नसाधकभावानां सम्मार्भ
गामिनां(णां) संन्यासिनां मात्राणां पादानां च कत्सामान्यविदां यथा
वदुपास्यमान आकारो -ब्रह्मप्रतिपत्तय आलम्बनी भवति । तथा च
वक्ष्यति--'आश्रमाखिविधा दनाः" इयादि ॥ १२॥
६० सगाढपादीयकारिकायववेदीयमाण्ड्क्योपनिषत्-
( इति माण्ड्क्यमृलमन््रभाष्यम् । )
पत्यकच॑तन्यम्।कारसवदन चमान्रणाकारणाध्यस्तन' तादात्म्यादाकारा निरुच्य
तस्य. परण ब्रह्मणकयमपा्नादश्चत्या ववेवक्ष्यत तामवतायं व्याकरोति-- अरर ।
इत्यादिना । केवरत्वमद्वितीयत्वम् । विरेषणान्तरमुपपादयति-- अभिधानेति ।
आमघान वागानय मनाश्चत्तातारक्ताथामावस्याम वास्यमानत्वात्तयाम्रटानज्ञानक्षयण
त्ाणत्वानाति हत्वथः । अन्यवहायश्चदात्मा, नास्तयवल्याशङ्य विकारजाताविनाङ्ञावि
यितवेनाऽऽत्मनोऽवशेषानैवमित्याह- भवेति | तस्य च सवानथाोमावापलाक्षत
परमानन्दत्वनं पयवत्तान सचयत [रवं इति । तस्यव स्तवेद्रतकल्पनाधिष्ठानत्वेनाप
| स्थानमामव्रत्याऽऽ सेत त इत । अ।कारस्त॒रायः सन्नात्मेवेति यदक्तं तदुपक्लहर२॥ |
| वमिति । यथक्त वन्ञान्+ पदाना मान्नाणा चकत्वम् | नच पादा माचाश्च तुरी.
यात्मन्य।कार् पान्त । पृवपूतरावमागश्वात्तरात्तरान्तभ।वेन, क्रमादात्मनि पयवस्यतीटलयव
लछक्षणतद्वता प्रयतः सन [कार्), माचा: पादाश्च स्वास्मन्नन्तभान्यावस्थतस्याऽऽत्प
भेदमपदहमानस्तद्रूपो भवतीत्यथधः । उक्तेवयज्ञानस्य फट्माह- सं विशतीति । पुष |
` बरहप्रा्तस्य पुनरुत्थानवःमुक्तस्यापि पुनजनम स्या त्याशङ्कयाऽऽह्--परमाये।ति ।
सुक्तस्य पुनरुत्थान वाजभूताज्ञानघ्य प्ततादुपपद्यते । इह त वीजभतमनज्ञान तृत |
4 सुपूष्ताख्यं ,दण््नैव तेषामात्मानं तुरीयं प्रविष्टो विद्वानिति नासतो पनरुत्थानमरहति ।
॥॥
) 353 ^ कारणमन्तरेण तदयोगादित्यथैः । तुरीयमेव पुनरुत्थानवीनभ्तं मविष्यतीलयाङङ्कव `
>.
फ) + 1
9. तता । च सवः ॥ २ ल, भः श् द्री बह्मवित्तीः ॥३
इ । ५. शष. दि पूवद । ६ छ. निर्प्यते। ७ ङ बरह्मेवय
„ ड. छ. ज, "नोऽविशे । १० ज्ञ, ड सुप्तस्य ।
॥ दग. इ, ^“.
5 >
3 51880 ©0॥6० 4अ10. 01010260 0 € भागौ
१. 6 ~~ 0 रै ~= - ५ =
प्रथमप्रकरणम् १1 आनन्द गिरिकृतरीकावलितजश्ञंकरभाष्यसपेता। ६१
{9
कायेकारणविनिमुक्तस्य त॑स्य तदयोगान्भेवमित्याह तीयस्येति । मूक्तस्याप पवै-
पस्कारात्पुनरुत्थानमाशङ्कय दृष्टान्तेन निराच्-नं हति । पृवेवदित्याविवेकाव-
स्थायामिवेत्यथः । तद्विवेकिनां रज्जुपपविवेकविज्ञानवतामिति यावत् । बुद्धिसंस्कार-
दित्यत्र बुद्धिराब्देन पतप्रान्तिगृद्यते । उत्तमाधिकारिणामांकारद्वरेण परिदद्ध््॑ा-
त्मेकयविदामपुनरावर्तिट्चणमुक्तं फलम् । इरानी मन्दानां मध्यमानां. च कथं ब्रहमप्र-
तिपत फटप्रापिरेत्याराङ्कयाऽऽह-घन्दाति । तेषाम॑पि कममृक्तिरविरुद्धेत्यथः ।
तनव वाक्य्यपानुूस्य कथय।त- तथां चति ॥ १२॥
(इति माण्ट्कयमूटमच्रमाप्यटीकरा समाप्ता ।)
-
परवेवत्--
अपरैते शोका भवन्ति-
( गाडपादीयश्रकाः। )
अ[कृर् पादश बद्चद्पादा मत्रा न सशय
॥
अकर् पद्शा ज्ञा न [किद् चिन्त्
यत् ॥ २५ ॥ ^
यथोक्तः सामान्यैः पादा एव मात्रा मात्रा पादास्तस्मादोशर
पादशो विद्ादित्यथंः । पवंमाकारे ज्ञाते दष्टाथेपदृष्राथं वा ज॑ किंचि
प्रयाजन 1चन्तयत्छरृताथस्ादलयथः ॥ २२४ ॥
यथा पृतेमाचार्यण श्र॒त्यथप्रकाक्च काः छाकाः प्रणातास्तथात्तरऽपे -छ।काः श्रुत्यु
त्तऽथे एव परमवन्त्याह--प्वाद्ाति । अकारस्य पादा 1वद्या कदर।त्याश-
इय ।[ऽऽह- पादा इति । पादाना माचाणा चान्या (र ताद्विमागविधुरम।
कार ब्रह्मवरुद्या ध्यायता, मवति कृताथत।ते दशयति आक{रापाते । तस्मात्पादाना
म्राणां चान्यान्यमकल्वात्युधः । तदुक्त पुरस्करल।कारम॒भयावेभागरान्यं ब्रह्मवुद्या
जानीयादियाह-आंक्रारमिति । उत्तराधस्य तात्पयमाह--एवामाति ॥ ९४ ॥
य॒द्चात प्रणवं चतः प्रणवा व्रह्म निभम् ।
प्रणवं नियद्क्तस्य,न भय वचत् क्षार्चत् ॥ २९ ॥
युञ्जीत समादध्याद्यथाग्याख्याते प्रमाथरूपे प्रणवे चेतो मनः ।
१. ज. क्ष, तद" । २ क. 'रादीत्यः। ३ ष. ड. जः श्रद्मैवय' । * ग. छ. ज. "क्षणं
फलमुक्तम् । इ' । ५ ग. स्च. “सनुक्र'। ६ छ. “करे पाः 1 ७ च. न चिन्तये फर । < घ. का
भ्र । ९ क्; एवं । १० ख, "कत्वातद्ि । ;
@©-0. 18 र. ॥811111011811 3118511 @0॥&५101 418101111८1. 0००५७१४ (ध प र
[आगमा
(न्व ~ #
यसमातमणनुह्म निभम् । नदि तत्र संदा युक्तस्य भयं विच.
कचित् “"वद्रान्न बिमेति कुतश्चन” इति श्रतेः ॥ २५ ॥ |
मणवनुप्वानङुरारसय प्रणनज्ञेनिनेव सबदधेतापवाद्केन छतार्थता भवतीत्युक्तम् ।
इदान तेद्न भज्य परापदेशमत्रशरणस्य ध्यानकतन्यतां कथयति--युज्ञतिति।
ननु भनःपमाधानं ब्रह्मणि कतेग्यम् । करिभिति प्रणवे तत्करतंन्यतोच्यते । तत्राऽऽह-- ।
णव इति । संप्रति प्रणव समाहितचित्तस्य फठं दरीयति--भरणवे नित्येति ।
समाधानविषयमाह -युथृति । तुरीयरूपं यथो (येत्यु)च्यते तत्र हेत॒माह-यस्मादिति।
तरव सथियति--न छाति । तत्र तात्तरोयकश्चुल्यानुकूल्यमाह-- विदाने ति ॥२५॥ `
॥ नव
पणवा ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः । अघ्रू-
व्[ऽनन्तराअबाद्याऽनपरः प्रणवाऽव्ययः ॥ २६ ॥
ए _ +
, परापर ब्रह्माण प्रणवः परमाथेतःप्षाणषु मात्रापादषु पर् एवाऽऽत्परा
ब्रह्यात्, न पूव कारणमस्य वद्त इद्यपरवः । नास्यान्तर, भन्नजातीय
काचाद्ध्रत इदयननन्तरः । तथा बाह्यमन्यन्न त्रेद्यत इलयबाह्यः। अपर,
कायमस्य न विद्यत इत्यनपरः । सबाह्याभ्यन्तरो ह्यजः सेन्धवघनवं
दित्यथः ॥ २६ ॥
६२ सगौढपादीयकारिकाय्ैवेदीयमाणडू्योपनिषत्--
॥
॥
|
॥
कीटशस्ताहं प्रणवा मन्दानां मध्यमानां चाधिकारिणां ध्येयो मवतील्याशङ्कय§$ ॥
र्णी हाति । उत्तमाधिकारिणां कादशस्तहिं प्रणवः सम्यगज्ञानगोचरो मकि
तत्राऽऽह-- अपूव इति । परपरब्रह्मत्मना प्रणवो मन्दमध्यमाधिक्रारेणोरध्येयतामुप"
गच्छतोति पूवा व्याचष्ट पराति । उत्तमाधिकारिणस्तु स्वेविशेषशन्यमकरप प्रयः |
गभूत्+य॒द्भय तदरूषण प्रणवः सस्यनज्ञानाधिगम्धृह्ृ्रतीत्युत्तरा्ध ध
त्यादना । उक्तऽ प्रमाणं प्ूचयति--सवाद्येति ॥ २६ ॥
ससय भरणवो दयद््यम्तस्तभेव च ।
एव् 1 प्रणवज्ञाला व्यरनृतं तदनन्त्रम् ॥ २७॥
` आदिमधगरान्ता, उत्पत्तिस्थितिमलयाः । स्ैस्यैव ग जुस
पमृगतृष्णिकरास्मादिवदुतपच्मानस्य् वियदादिभपच्च्य, यथा बरा `
=-= नव क्क त-न ~
।
०. =>
१्ञ.्वोनिः। २ ञ्च. समायुः ।३ घ. ड. क्ष. ज्ञानेन सं ॥ » छ. ध्यानं कः । ५
ख. मनसः स । ६ ग.घ.डःछ.ज. रीयरू ।०घ. (तिपू <च्. वं करः । ९ क
१० ग. -रिणो ध्येयः । घ. "रिणां ध्येय" ।११ छ. उक्तायै । १२, न्न, छ, ज, %्ति
१३ च चास्या १1.
प्रथमप्रकरणम्१ [आनन्दगिरिकृतरीकासंवलितशांकरभाष्यसमेता । ६१
व्यादयः । एवं हि प्रणवमात्मानं मा्याग्यादिस्थानीयं ज्ञात्रा तत््षणा-
द्व तदात्पभाव व्यश्रुत इत्यथः ॥ २७ ॥
यद् [कारस्य प्रत्यगात्मत्वमापन्नस्य तुरायस्यापुत्रत्वमनन्तरत्वमित्यादिविरोषणमक्तं
तत्र हतुमाह--सवस्यात | यथात्तत्रिशपणे प्रणवं ध्रत्यञ्चं प्रतिपद्य कृतक्रत्यो भव-
तात्याह एव ह।ति । पूत्रोध व्यकराति-आदीति। सतरस्येवात्पचयमानस्योत्पत्ति-
1स्थतिटया यथक्तप्रणवाध।ना भवान्त । अतस्तस्योक्तं विशेषणं यक्तमित्यथंः । तत्न
पारणामवाद् न्वत वेवतेवाद् दयातयितुमदाहरति- मायेति । अनेकोदाहरणमत्प-
यमानह्यानकव्धत्तत्र।धनाथ - प्रणवस्य प्रत्यगात्मत्वं प्रा्तस्याविछ्रतस्यैव . खमायाश-
क्िवराजगद्धतुत्वामत्यन्न दृष्टान्तमाह यथेति । यथा मायावी खगतविकारमन्तरेण
म[याहस्त५।द।रन्द्रनाट्स्य स्वमायावशदेव हेतः । यथं व् रञ्ज्वादयः सखगतविक्रा-
रविरहिणः खाज्ञानादेव सपा दिहेतवस्तथ।ऽयमात्पौ प्रणवभतो भ्यव रदशायां सखावि-
यया स्वस्य हतुगवात । अता युक्तं तस्य परमाथ।वस्थायां पूर्वाक्तविशेषणवत्वमि-
धः । [दतायाध ।वभजते--एषं हां ति । पत्री क्तविशषणप्रपन्नमिति यावत् । ज्ञानस्य
गु्तहत।ः .सहायान्तरापक्षा नास्तीति सूचयति -ततक्षणादवेति । तदात्मभावमि-
त्यत्र तेच्छब्देनापूव। दिविशेषणं परमःयैवस्तु परामदयत ॥ २७ ॥ |
प्रणव ह।[श्वर् [वदयाह्मवस्य &ई स[स्थतस् ।
सवव्यापनम्।क।र् मत्वा ध।। न श।च।ते ॥ २८॥
सर्वपाणिजातस्य सरययासषदे हृदये स्थितमीश्वरं प्रणवं विच्या-
रसवग्यापिन,व्योमवद्कारमात्मानमप तारण धरो बुद्धिमान्वा, न
रोचति । शाफनिपित्तानुषपत्तेः । “(तरति शोकमात्मवित् हृत्यादिश्च-
तिभ्यः॥२८॥
, नहनुदधय प्रणवममिध्यायतो हरयार्यं देशमूपदिशति-- मरणमिति । परमाथ
दरिनप्तु देशाचनतच्छित्वसतुदशन् दकं शोकभावं, तन को मोहः कः शोक
इत्यादिश्चतित्िद्धमनुत्रदति--सवेव्यापनामात । द््दयदय प्रणतरभूतस्य ब्रह्मणा
1
=
ध्ययत्वे हेतु सूचयति -स्परतिप्र्येति । बुद्धिमानिति विवेकित्वमुच्यते । मत्वेति
१ घ. ड. ज. ध्याख्यादि। २ घ. ड. ज. श्वमः । ३ ध्र. प्रत्यये । ग. घ. ड. ज. क्ल.
: । प्र । ५ ज. "दं यो" । ६ छ. व्यावृखय । ७.क. “त्त्व भा । < घ. मायया ह ।. ९ ग.
छ. 'स्तयादीनद्रः । १० घ. छ. यार । ११च. ठ. ज. ज्ञ.'च। १२.ग. ^त्मा प्रागनुभरू* ॥
१९. इ. छ. ज. हृदये स्थि" । १ ज्ञ. ववस्य प्रा । १५ क. दतिश्रुः । १६ घ. ट. ज. शनो.
दे" । १७ क. धको । कै ४. २
०९
@©-0. 1 € रि. 181117101181 51185111 00166110 4871111८. 00020 ७४ €0
६8 सगौढपादीयकारिकाथवेषेदीयपाण्टूकंयोपनिषत् - 4 ।
र
पक्षा्ारपपतत विवक्ष्यते । विवरकद्वारा तच्वाक्षात्कारे सति शोकनिवृततौ हेतुमाह
शोकेति । तस्थ हि निमित्तमात्माज्ञानम् | तस्याऽऽत्मपता्ात्कीरतो निवृत्तौ शोकानुपष |
तिरत प्रमाणमाह रतीति । आदिशब्देन भिये डदयग्रन्थिरिया रति. |
ह्यते ॥ २८॥
अमात्रारनन्तवात्रश्च हतस्यापञ्ञमः [शव्ः। |
आकारो बिद्ता यन सर मुननतरा जनः ॥ २९॥ ,
हाते माण्ड्क्योपनिषदथाविष्करणपराया(घु) गाडपादी-
यकारकायां (सु) प्रथममागमप्रकरणम् ॥ १॥
| ॐ तुरसत् ।
अ = - 2
अपात्रस्तुर।य, आकारो मीयतेऽनयेति मात्रा परिच्छित्तिः साऽन-
न्ताऽयस्य सोऽनन्तमाचः । नेतवपस्य परिच्छेतुं शक्यत इत्यथः ।
सवदतापशमत्वादेव शिवि; । आकारो यथाव्माख्यातो विदितो
येन, स ॒परमाथतचस्य मननान्धुनिः । नेतरो जनः शाक्घविदपी
त्यथः ॥ २९ ॥ ।
म
द
इति भश्रीगोविन्द भगवप्पूञ्यपाद शिष्यस्य परप्रहेसपरिव्राजकाचा-
य॑स्य ंकरभगवतः कृतावागमरञाख्चविबरणे गौडपादी-
यकारिकासदितमाण्डूकयोपनिषद्धाष्ये प्रथममाग-
मप्रकरणपर ॥ १ ॥
ॐ तत्सत् ।
(^,
सः नस ्
।क।र तुरायभावमापन्न य; प्रपिपन्नस्त स्त।ति-- अपात्र इति । यथोक्तप्रणव
विहीनप्तु जननमरणमाचभ।गी, न पुरुषा्थमागमवतीति विद्यारहितं निन्दति
शदः पादावेमागस्य मात्रावमागस्य चाभाव।द्।कारस्तरीय सन्नमात्रो भव
=
विवि कारस्य) तुरोयस्याच्यते ।
क्तविशेषणवानित्यथः । ननु यथोक्तप्रणकीरिन्न
1
°“ रथितुमिति द्वितीयं भरकरणमारंभ्यते-वेतथ्यमिलादिना । वितथस्य
प्रथमप्रकरणम् २] आनन्द गिरिकृतदीकासंब हितकश्षांकरभाष्यसपेता । ६५
परिज्ञानवत्वान्न जन्मोपरक्षितपंसारमाक्त्वेन पुरुपार्थापतिद्धिः । मेवम् । शाच्चविदोऽपि
तच्छन्ञानाभावे मूख्यपुरुषाधापिद्धि(ड)रिवयमिप्रे्याऽऽह-नेतर इति । तदेवं प्रणतद्ररिण
निरुपाधिकमात्मानमनुपंद्धानस्य पुरूषाथपरिपतमातिर्मतरेषां बहिमुवाना(णा)मिति स्यि-
तम् ॥ २९. ॥
इति श्रीमत्परमहंप्तपरिवाजकाचारयश्रीगुद्धानन्दपूञ्यपादशिष्यमगवदानन्द्-
ज्ञानविरचितायां माण्ड्कयोपनिपदाविष्करणपरगौडपादीयका-
रिकामाष्यदीकायां प्रथममागमप्रकरणम् ॥ १ ॥
ॐ तत्प॒त् ।
[7
अथ॒ गौडपादीयकारिकाया(स) वेतथ्याख्यं
[ (^
[हेतीयं प्रकरणम् ।
ह[₹ः ॐ
वंतथ्यं सवेभागाना सप्र जाहुमनाविणः ॥
अन्तःस्थानात्तु भावान। शद्रतत्वन हतुना ॥ १ ॥
ॐ | ज्ञाते दरैतं न विद्यत. इत्युक्तम् । एकमेवाद्ितीयमिलयादिश्वु-
1, तिभ्यः । अगिममातरं तत् । तत्रोपपरयाऽपि दतस्य बदथ्यं रक्यतेऽवधा- 3
भावो वैतथ्यम् , असल्यत्वमिलर्थः । कस्य । सर्वेषां बाह्यध्यातिपकानां
भावान पदाथौनां खञ्र उपरुभ्यमानानाम् । आहु कथयन्ति । मनी
पिणः परमाणकुशलाः । वैतथ्ये देतुमाह--अन्तःस्थानात् । अन्तुःशरी
रसय मधये स्थानं येपाम् । त हि मावा उपलभ्यन्ते प्तहृ्यादयो, = `
न वहिः शरीरात् । तस्मात्ते व्रितथा भवितुपहन्त । नन्वुपवरकि-
नतस्पलभ्वमानेवैयादिभिरन कान्तको वर्ष्या सत |
सेन हेतुनेति । अन्तः संवृपस्यानादिलथ्.॥ न हन्तः सृत देदान्त त
नीडीष पर्वैतदस्तयादीनां संभवोऽस्ति । न हि दहे पतोअस्त ॥ १ ॥
9.
५ छ. "रभते । ६ ख. क्ल. ^ते । वि । ७ च. यात्म । = ॥ ८ घ. ^
= ननां स्व'। १० ज्ञ. "रमः । ११ च. येषांतेत। , वृत श । १३ क
६६ सगोढपाद्यकारिकाथवैवेदी यमाष्टूदयोपनिपद्- वैतथ्यसं
ॐ ॥ आगमप्राधान्यनाद्रत प्रतिपादयता तत्प्रल्यनीकस्यं द्वैतस्य [मथ्यात्वमधट |
क्तम् | इद्राना तानमथ्यात्वमुपपात्तप्राधान्यनापि प्रतिपत्त सुङ्कमिति दरायत् प्रक् |
णान्तरमवतारयनत्नादो टष्टान्तात्तद्यथ तास्मन्तरद्धतनमतिमाह-वेतथ्यामेति | न कषे
रखपागमाक्तवरादव स्वप्नामथ्यात्व, ।क तु यु[क्तताऽप।त्याह-अन्त स्थानादिति | |
पू्वोत्तरप्रकरणयोः संबन्धपिच्यर्थं पूरप्रकरणे वृत्त सक्षिप्ानुवदति-- ज्ञातं इति।
आद्विराच्छन यत्र इहं द्वुतामव भवतात्यादश्रातेगरह्यते । तहि हतामस्यात्वस्य प्रागेव
[पतद्धत्वादुत्तरं प्रकरणमनथक्रमिलयाशङ्कयऽऽह--आगमेति । धैद्रैतैमिथ्यात्वं पर्वमक्तं ॥
तदागममात्रम् । अगगमप्राधान्येन[धिगतम् । न य॒क्तित [प्द्धम् । तास्मन्नागमताऽ
\/ वगत्, युक्तप्राधान्यनापि तान्मथ्यात्वमवगन्तन्यमिति. प्रकरणान्तरं ग्रारव्यामलथैः।
कश्रमाणानुप्राहकेत्वात्तकेस्यानुम्राह्यप्रभाणस्य प्रघानत्वात्तदधीनविचारानन्तरं तक]ष्
नविचारस्य, सावकारत्वाद्युक्त प।वापय पवात्तरप्रक्रणयारिव्युक्तम् । सप्रति छकरा
«सराण याजयात--वितथस्यत्याद्ना । बाह्या चयादयः | पुलादियर्तताष्य
त्तका भावाः । राररान्तरवस्थान स्वाप्नानां मावानामेत्यचान्भवं प्रमाणयति- तत्र
हीति तपामन्तरपटम्यमानत्वऽपे न वैतथ्यं व्य[भचारादत्याराङ्कामनृचच प।रह्
रपि नान्वत्यादिना । हत्वन्तरराङ्का वारयति-अन्तारेति । यद्यपि देहान्तःप्रकृ
।चतं वरा स्तम्ना मवि भवान्त, तथापि कथं तेषां मपात्वमित्यत आह--न हाति। ५
+
न्तारत्युक्त स्फटयाते--स्वत उति | तमव सकाचेत ठ्रा ववराषणान्तरण स्फ
~>
८ 1
.
॥
।
।
देहेऽपे पवेतादयो न समाघ्यन्ते तदा तदन्तवततिनीपु नाडीष्वतिपक्ष्माप् तेषां समाः.
¢ वना नास्तीति कमु वक्तव्यामेत्यथेः । स्वप्ना गविः सत्या न मवनिि | उचितदेश- `
ल~ ^~
शन्यत्वाद्रजतमभजगादेवदाति मावः ॥ १॥
ह
अप[वतवाच कारस्य, गता दंशान्न पश्यति ।
प्रतिडदश्च वै सर्वस्तसिमन्देशे न वियते ॥ २ ॥
स्वमद्यानां भावानामृन्तः स्तस्थानमिलेतदसिद्म्। चैसाली-
॥ नि
र
= भग. यतांतः। २क्ञ.्त्यमि) ३घ. "बृदरक्तव्यम्) । + ञ्ञ. प्प्यानद्रवति ।.
` ५ढ श्लायाशरुः! ६ ग. ज्ञ. यदैतं वैतथ्यं पू 1 ७ छ. "तस्य मिः । „ क. श्नानगः । ९ कः
कतकोनु” । १० ज्ञ. श्रधानस्य । ११ ग. क्ञ.न्तराव* । १२ छ
भ श 1 १५ डः. स्वप्रा 1 १६क. भावा आगममावं स“ ।
मन्तस्थव् । १९ घ. "स्राच्यादिषु ।
५ “
स्वप्नानां । १३ घ. ङ. शचितदं
१७ क, द्द ॥ 9.८1
-०७ २५.1४ गि. 11 ©०॥€न०) 11५. 01010260 0४ 6681007 -ॐ
द्वितीयप्रकरणम्२]आनन्द्गिरिकृतटी काविति करभाष्यसमरेता। ६७
५
च्येषु सुप उदश्चु स्वप्रान्परयन्निव दशेत । ईत्येतदाशङ्स्याऽऽह । सै
दे हाद्रदिर्दशान्तरं गत्वा स्वभ्नान्पयति । यस्मात्सुपषमात्र एव देहदेशा- . `
योजनशतान्तरिते मासमान्पराप्ये दृ स्वयान्परयन्निव दृश्यते । नं च
तदहशप्राप्तरायमनस्य च द्धः काडास्त । अत्. द्पत्वाच कालस्य ..-..
दशनदेले न विद्यते । यदि च स्वधे देशान्तरं गच्छेद्यस्मिन्देे
स्वमरान्परश्येततत्रैव परतिबुध्येत । न चेतदस्ति । रात्रा दुोऽदनीष
भावान्प्यति वहुभिः सगतो येश्च सगतो भवाति तेश््येत । न च
गृह्यते । गृहीतधेखापच् तत्रोपलन्धवन्तो वयमिति ब्धः । न चेत.
दस्त । तस्मान्न दंशान्तर् गच्छते स्वञ्न॥ २॥
देहाद हिरेव देशान्तरं गत्वा स्वाम्नानां मावानामुपटम्मात्तेषां देहान्तः सेवृते नाडी-
भदेश दशेनमूसरभरतिपन्मिलयार कच् परिहरति --अद्।वत्वाचेति । बहिः -स्वमोषल-
ठेधपक्षे दोषान्तरमाह --परतिबुद्धशेति । ग्यावत्यामाशङ्कमनुकदति--स्वद्याति ।'
तेषां देहान्तःसंकवचिते नाडीदेशे स्थितिदरोनानिििथ्यात्वमिेतदप्येप्रतिपन्नमि-
त्यत्र हेतमाह-यस्पादे ति । पदयननिवेति खप्नदशेनस्य निरूपणे स्रत्यामापतत्वमि
` वक्षब्देन योत्यते । एतच्छब्देन चोचं परामृदयते,। स्वसनद्रष्टा गत्वा खमनन्नि परय
` तीत्यत्र हेतुमाह यस्मादिति । इवरब्दस्तु पूववत् । तथाऽपि कथं वहिः खमनोप
“ "` अ
स्मा त मवत।ति निषारतामल[राङ्कयाऽऽह- न चत | स्वप्नः स्य न भव्ति
उचितकाटविकल्त्वात्पप्रतिपच्नवदित्यभिप्रे्य फलितमाह-- अत इति । इतश्च न .
देहाद हिदेरान्तरे^स्यस्रदरनमित्याह- के चति । सर्वोऽपि खम्नद्रष्टा देशान्तरे
खभ्नान्पदयन्नकस्मादेव प्रतिबुद्धो न तत्रास्ति, कं तु शयनदेशे वतते तथाऽपि गत्वा
~: ~ ^~
खप्नदरीने काऽनपपत्तिरित्याश ङ्कयाऽऽद- यादि चेति । अन्तरेव स्वप्नदशनमिति
` स्थिते खप्नामेथ्यात्वमुचतकाट्दन्यलादत्यु्त प्रपञ्चयति रातावाति 0 ॥ यद्यापि
[>
रात्रो निद्रामुपगतस्तथाऽपि भावानहनि परयानेव तिष्ठति पपहतच॑षुरा करणा
^~.
परयति । हायानोऽपि पयटनं प्रतिपद्यते । यद्यापि सहयावहान परषस्तथाऽपि बहुभिः
[8
हार्यः सखप्ननुपटमत । तस्माद्ाचतस्य “कार्ष्य करणस्य, सहकारणश्चाभावडष
=
१ज.*च्ये सू । २ ग. सुषुप्त ।३ज. तन चदे" । ४स्ञ.इद्याश ।५छ.न बहिदेदा"
६ च. शप्राप्यदे" । ७ छ. श्रो प्राः । < छ. लोअ 1.९ छ. त्वुं । १० खं सुपुप्तोऽ
११ च. "हिनि भाः। १२ छ. ज. “व चभा। १३. सवतत ।१५ग शङ्कां प
१५ ग, प्याह । १६ ड. देशाद्र' । १७ ख. ग. छ. सुषुप्तः । १८ ध. दकार । १९ ग, ता प ॥
२० क, ग, सहायः । २१ घ. क्ष, स्यकार् ।
( "4 ऋः क
0 ©©-0. [ब रि. 18111018 51811 ©0166101 च वाा1५. 00९
ए. ५ ॥ "अ
1
+
न स्वमृर्देशान्तरं गच्छति । कि च तिबुदधशच चै सवे, स्वद्कस्वस-
५५
“ 4
६८ सगौढपादीयकारिकाथववेदीयमाणडूक्योपनिषत्-- [र्या
स्वप्नदशनास्स्मिन्मिथ्यात्वं परिद्धमिल्थः । स्वप्नमिथ्यात्े हेत्वन्तरमाह -येथति। |
सहदसिनिरगरह्यमाणत्वं स्वप्द्र्टुरतंप्रतिपन्नमिलाशङ्कवाऽऽह -गृ्तशदिति |
पुरुषानतरपवादादशनात्तद गान्तरप्राषिद्वारा स्वप्नदर्शानपिति वक्तुमदाक्यत्वाद
व तै र |
खप्नदरनमित्युचितदेशकालायमार्गत्तन्मि्यात्वं तिद्धमिल्युपसं रत-तस्माननेति।र॥
५ ग्व
अभावश्च रथादना श्रुत न्यायपूर्वकम् 6
वतथ्य तन वप्राप्तं खप्र जाहः प्रकाशितम् ॥३॥
इतश्च स्व्रहश्या भावा वितथाः । यतोऽभावधैव रथादीनां सम्रह- |
शयानां श्रूयते न्यायप्रवेकं युक्तितः धतो न तत्र रथाः "” इल्यत्र। ।
स्वर्यञ्यातिष्टूमतिपादनपरया प्रकादितमाहत्रेह्यविदः ॥ ३ ॥
स्वप्नहद्याना भावाना मथ्यात्व हत्वन्तरमाह-अभाषश्ादात | न तत्र रथान्
रथया न पन्थाना मतन्तादया्श्चलवा स्वप्र स्वयज्यातद्रमात्सना दरो्यन्या तप्र |
इद्याना रथादीनाममावो यग्यद्रायभाचद्यातकन्यायपुरःपरं श्रयते 1 अतस्तेन न्याया ४
प्राक्ठमव् स्वप्रटरयमावानामास्ति मेथ्यात्वमन्यपरया श्रव्या प्रकाडितामाते ब्रह्मा
वदान्त । तथा च स्वेम्न मावानां मि मथ्यात्व श्चतयघाकूम्या तिद्धमित्यरथं ॥
परत्वं -छोकस्य दशंयति--इतश्ेति । इतःशब्दा्मेव स्फटटयति--यतं इति
सयाभवि ज्ञानामावादथाञ्ज्ञानस्यापं श्रतमप्तत्वामाते वक्त चशब्दः । श्रयते न तपर
#
द्वितीयप्रकरणम्१]आनन्दगिरिकृतदीकासंवलितश्ञांकरमाष्यसमेता । ६९
¢ १
त्याद्या श्रतिः । तया तत्परया न्यायसिद्ध स्वम्नमिथ्यात्वमनवदन्त्या तदभरतिपादि
तमपि प्रकारितपमिष्यते | तथो च श्रुतिय॒क्तिभ्यां प्रतिपन्नं स्वप्नमिथ्यात्वमिति दष्टा
ल~ ~
न्तापराद्धारत्यथेः ॥ ३ ॥
अन्तःस्थानां #द्ना तस्माजागरर्तं स्पृतम् ।
यथा तत्र तथा स्वप्नं संत्रतत्वेन भिद्यते ॥ ९ ॥
जाग्रदुर्यानां भावानां व॑तथ्य॒मिति परतिज्ञा । द्यत्वादितिं हतुः
स्वृञ्ररश्यभाववबादाव दशन्तः । यथा तत्र स्वद्र इर्याना भावाना वतस्य
तथा जागरितेऽपि ₹र्यत्वमविरिष्टपिति हेतूपनयः । तस्माजागार्-
तेऽपि वैतथ्यं स्प्रृतमिति निगमनम् । अन्त स्थानात्संदृततरेनं च
स्वसनभ्रहदयानां भावानां जाग्रहुश्येभ्यो भेदः । दरयत्वमरसल्त्वं चावि-
शरिषपमयन् ॥ ४ ॥
उक्तन्यायेन दन्ते सिद्धे फल्तिमनूमानुमाह - अन्तः स्थानादि । नदा-
नामित्यत्र सचितमनुमौनमारचयति- जाग्रदिति । ततीयन पनि पक्षषमेत्वं
वधस्य हेतोरुच्यते तदरोयति-- यथेति । द्वितीयेन पदेन परतिकूप्माणाभा- ।
वप्नचकं प्रतिज्ञोपसंहारवचनं निगमनं धत्रितमित्याद-- तस्मादिति । सविदवैतवेत-
[3
य्यवादिनां केन विषेण पक्षपतपक्षविभागिद्धिरित्याशङ्यान्तःस्थानात्तु, पवरृतत्वनं
भिद्यत इत्यत्र विवक्षितमथेमाह--अन्तःस्थानादिति । खमरदस्यानामिन्तः स्वानि, तद~
तत्वं च न तथा जाग्रदश्यानां तेनोचितदरेश।यभावात्तषां तस्था वषम्य स्फुटम् । द्धं
हि योग्यदेरादययमवेन प्रस मिथ्यात्वमिति सपक्षत्वम् । जागरितस्य पुनरुचित्-
देशादिपद्ध वादरपुटमिथ्यात्वमिति पक्षतवूमिल्थः । ताह सववा वैषम्यादष्टान्तदार्थं
न्तिकमावापिद्धिरिलाश्च ्कयाऽऽद--दश्यत्वापेति ॥ ४ ॥
१1 १८५
सखप्रनागरितस्थाने देकमाहु मनीषिणः ।
रैद्ानां हि समसेन पर्तिदनैव हेठना ॥ ५4 ॥
प्रासिद्धनव भदाना ग्राह्मग्राहकतवन दना समत्वेन (स्वम्रनागरित-
स्थानयंरिकोतवमाहृधिवेक्षिन इति पूषैभमाणपिद्स्यव फम् ॥ ९ ॥
१ घ. ज. “सिद्धस्वः । २ घ. दपिप्र । ३ ख थाऽ्पिश्रु।॥ ४स्ञ ज व्क ज्रि ५ व ॥ ५, घ.
ह; च; ज, न्न, तथा जागः॥ ६ क्ष. “ते टः 1 ७क. ननस्व । ^ सघ डः ज, “सं
चा । ९ छ. मानं रः 1 १० छ. व्याप्यस्य । ११ग.छ.क्ष सचितः । १२ घ. "द्रतीयेन पादेन
प्रतिकर्म" । १३ छ. ° शेषणेन प' 1 १४ ठ, क्ष. स्फुट मि । १५ क रिति स्था ॥१६क. `
य् रक्यः त्व ।
4 ६ ॥
[1
>, ह थ ©0-0. ब ०८.।५याणाता) अवण 0०षणा 1
"५
७० सगाडपादीयकारिकाथवेवेदीयपाण्डूकयोपनिपषह्-- [ वेतध्यस्य्- ।
|
|
न |
युक्त। भवत।त्याह--स्वम्रातं । उमयत्रकत्व वेद्रुदाममतामेत्यत्र हतुमाह- भेरी
नापिति । भदा$मिद्यमाना भावाः । तेपामवस्थाद्रयवर्तिनां मह्यत्वं ग्राह॒कत्वमाविशि |
म् । तन ₹हरयत्वन हतुना प्रतद्धततरे तेषा [मध्यात्तन प्तमत्वं तेन स्थानयोरेकह. ५।
[अ ~
पत्वं विवेकिनमभिप्रतमिति यतपूवमनुमानाख्यं प्रमाणे पिद्धं तस्येव फलं सावैतष्वान, `
दयाविशेषरूपमनेन -छोकेनोक्तमिति छोकयोजनया दशयति -प्रसिदधनैवेति ॥ ९॥
जदावन्तं च यत्तास्त वतमानेऽपे तत्तथा ॥ ।
वथः स्याः सन्ताऽितथा इव रक्षिताः ॥ 8 ॥ |
इतश्च वैतथ्यं जाग्रहुरयांनां भेदानामायन्तयोरभावायदादावन्ते च
नास्ति वस्तु रगत्ष्णिकरादि तन्पध्येऽपि नास्तीति निधिवं खोक्षे।
तैपे जाग्रहर्या मेदाः । आद्यन्तयारभावांद्वितथेरेव मृगवष्णिका
दिभिः सदशत्वाद्ितथा एव तथाऽप्यवरितथा इव लक्षिता पदेरनात्म-
, विद्धिः ॥ ६ ॥
` जग्रदुरयानां भावानां 1 मथ्यात्वामित्यत्रानुमानान्तरमाह -- अदापिति । `यदि
जाग्रहुरया भावा पिथ्यात्वन प्रप्तिद्धखप्रादिमिः समत्वानिमथ्यो; कथं तरि तेषां घट
सन्पटः सन्निदुमृपात्वन प्रतातारलाशङ्कयाऽऽह--वितयथरिति .। प्रकते जाम्रमि-
थ्यात्वे हत्वन्तरपरंत्वं -छोकस्योपन्यस्यति- ईतशरेति । वेमतं मेश्याऽऽदिमत्वाद-
न्कवाल्समाद्विदिल्यथः । उक्तानुमादटिश्च, व्याप्तिं कथयति--यद्ादांविति । `
य॒दादिभ्द्नतवच। तान्मथ्या, यथा मृगतृष्णिकादोल्थः । व्यार्िमतः प्ताधनस्य पक्षधर्म 1 ।
ते(पन्यातिन व्रतिज्ञापत्तहारव्चन नगमन दशयति-- तथेति .। अनुमानस्य घटादिषु
स्वप्रवञ्जागारतस्य [मथ्यरात्व, स्वग्नानद्रायुताविल्याद्ं जागरित सखसराब्दरपरयोगे
मवत्याह--तथाऽपाति ॥ ६ ॥
सप्रयोजनता तेषां स्वरे विप्रतिपद्यते । |
तस्मादाचयन्तवत्वेन मिथ्यैव खड् ते स्मरताः ॥ ७॥ `
द्वितीयप्रकरणम्२] आनन्द गिरिकृतटीकासबलितश्चांकरभाव्यसपेता। ७१
र.
यस्साज्रहुरया, अन्नपानवाहनादयः. श्ुत्पिपासादनिद्ात्त दु
गपनागमनादकायं च समयाजना दृष्टः ।नतु स्वम्नदश्यानां तदा
तस्मात्स्वग्रर्यवज्जाग्रदरयानामसंं पनोरथमात्रमिति । तन्न
कस्मात् । यस्मात्सप्रयाजनता चटा याऽननपानादींनां सा स्वप्न विप-
तिपद्यते । जागरिते हि युक्त्वा पीत्वी च तप्तो [वानवातततट्सुप्रमात्र
एव॒ दुत्पपासाच्रातपहारात्रापतममभुक्तवन्तपात्मान सन्यते । यथा
स्वद्र भुक्त्वा पातवा चातृप्रात्थितस्तथा । तस्माजाग्रदृश्यानां स्वमन
वप्रातिपात्तदृ्ठा । अता मन्यापह् तेषापप्यस्रखं , स्वप्रटरयवदनाशङ्ना-
यामा । तस्पादादयन्तव्छपुभयत्र सपानामेाते मिर्यते खट् ते |
स्एृताः ॥ ७॥ - |
) -22
1
॥ 3
7.
|
|
खम्रप्य मिथ्यात्वमाद्यन्तवत्वाच्न भवति, किं त॒ फलपयेन्तत्वाभावाज्जागरितस्य फल-
पर्यन्तत्वान्च मि यात्वामलयाश् ङयाऽऽइ-स्रप्रयांजनताते । फद्पयन्ततार्।हत्यापाध
` साधनभ्यापकत्वे फलितमाह -- तस्मादति । जाग्रदरया भावा बहूक्त्या गृह्यन्ते । ˆ `
-छोकस्य व्यावत्यामुपाध्याशङकाकत्यापयति- स्वधेति । जारहृदयानाभिव खस्षददयाना-
मपि तुट्यं सप्रयोजनत्वमिव्युपधेरघम्रभाशङ्कय।ऽऽह-- न त्विति। अनुमानस्य सोषा-
धिकलेनापाधकत्वे फलितमाह तसादिति । हेतोः सोपाधिकं दूषयति--
तन्नेति । साधनव्याप्त्यादिदोपाहते नोपाधिनिरसनं घुशकमित्मंह--कस्पादिति।
फर्पयेन्तताविरहित्वोषाघेः सराधनम्या्िमाह-यस्पादित्यादिना । तामव विप्रति-
पत्ति प्रकव्यति- जंगिरितं दीति । उक्तम द्टन्तेन स्ष्टयति-यलौरदिना । ए
उपाधेः पाधृन्भ्याक्त निगमयति- तस्मादिति । इतः सोपाधिक्रत्वाभवि फठेत-
माह-अत इति । हेतुद्वयमुपप्तदरति- तस्मादति ॥ ७ ॥
1
अप्व स्थानिवम। ह यथा स्वयानवाक्षनाम् ।
तर्नियं पेक्षते गला यथेह सुशिक्षितः ॥ ८ .॥
स्व्रनाग्रदेदयोः समत्वाजाग्रदधदानापृसतचमिति यदुक्तं तदसत् ।
१ छ. “सानि । २ छ. ९जनत। ट! ३ च. “सत्यत्वं म“ । » क. तत्र क । ५छ. रेप्र। ; |
६ क. ष्तवा चात" । च्ल, श्ल तुः । ७ @. 'मनुभु* । < ख. लवा चतृ* ।घ.ठच. त्वात । .
९ क. श्रेऽपि विः। १० च, ददयतेऽतो"। ११ ग. ज्ञ. बहुयुक्त्या । १२ ख. -मुपपादय" । =
१३ ज. “यानां तः । १४ क. "वमित्याश । १५ छ. "कले दू^ । १६ क. तत्रेति ॥ १७ क.
"त्यागा ऽऽह । १८ क. 'हिसोपा । ख. ग. क्ष. "हितत्वोपाः। १९ छ, 'क्िफठमा' ॥
२० क. “न स्फुटय। २१ ग. हदेतोरौपा । २२ क. यदेवे ।
त)
©6-0. 1.क€ ₹ि।. ॥८ का०॥78 चा 00610 तव्या)
|
७ सगाडपादीयकारिकाथववेदीयपाण्कयोपनिषत् -- [वैतध्यास्य- ।
कस्मात् । दृष्टान्तस्यास्िद्धत्वात् । कथम् । न हि जाग्रृष्टा एवैते मेदा; . ।
स्थम द्यन्ते । किं ताहि । अपूर्वं खमे परयति चतुदरन्तगनमारूढपषटभ ^;
जमास्मानं मन्यते । अन्यद्प्यवेप्रकारमपूत्रं परयति स्वये । तंननान्ये-६ |
नासता सममिति सदेव ।'अतो इषटान्तोऽसिद्धः । तस्मात्सवपवजागरि- |
तस्यास पिंलययुक्तमू । तनन । स्वपे दृष्मपू्रं यन्पन्यसे न तत्स्वतः '
सिद्धम् । दिता । जपूषैस्यानिर्ो हि स्थानिनो दरव दि सम.
स्थानवता धमः । चीं स्वगनिवासिनामिन्द्रादीनां सदस्ाक्षतवादि
तथा स्व्रमदशोऽपू्वाऽयं धमः । न स्वतःसिद्धो दरषु; स्वरूप्वत्। तानेवं
भकारानपूररानस्वचित्तविकल्पानयं स्थानी स्म्नदकस्वरस्यानं गत्वा,
मक्षे । यथेह लोके सुशिक्षित दशान्तरमास्तेन मार्गेण देशान्तरं
गत्वा तान्पदाथान्पर्यति, तदत् । तस्माचथा स्थानिधमाणां रज्छसपमृ-
गवृष्णिकादीनापसखं तथा स्वम्मदरयानापपूबाणीं स्थानिधर्मत्वमेबेय
समतौ न खभद्ान्तस्यापिद्धत्वम् ॥ ८ ॥
दृष्टान्तस्य साध्यविकटत्वं शङ्कित्वा परिहरति--अपूर्ममिति | यथा स्वगनिवपर
नशीखानामिन्द्रादीनां सदखक्षत्वादिधमेस्तथा यदिदमपू्वसखप्रदरानं मन्यसे, तदपि
स्थानिन; स्वप्रप्थानवतो र्व पुः, तेनं दृषटतवात्तस्य मिथ्यात्वसिद्धिरित्यथः । कथं
तेनैव दृष्टत्वं तत्राऽऽह-तानयमिति । यथेवेह व्यवह।रममो परिक्षितो देशान
। रप्ाक्षिमागस्तेन मार्गेण देशान्तरं॑गत्वा, तत्रल्यन्पदाधीन्वीक्षते , तथाऽयं खर्र
स्वमरगतान्पदाथान्याक्तग्रकारान्प्रतिपद्यते । ततश्च स्वरस्य स्थानिधमेत्वाद्रज्ज दिव
। म्मिथ्यात्वमिलथैः 1 छोकभ्यावत्यांमाराङ्कामृषन्यस्यति- सत्ति । समत्वमायन्तव
1 त्वादि । अनुमानपतिद्धस्याथस्यानुमानदापाक्तेमन्तरेणासत्वम्रयक्तमिति प्रच्छति-कस्मा
। दिति । व्या्िमूमि दपययातिमजञं दोषमाह्--दृटन्तस्यति । असिद्धं परध ॥
चकं विरादयति-कथामियादिना । अंपृबदशेनमेव = ।
अन्यदपि तिनेचलङकि। दृष्टान्तस्य साध्यविकट्त्वे सिद्धे प्रागुक्तत्निमानानुपपत्तिरिति
^ फलितमाह- तस्मादिति । दष्टान्तापिद्धि दषयन्नुमानं पाधयति तन्नेति ॥ तात्कं
|
|
|
॥
१ग्-घ. डच. छ. द्न्तग ।२च तत्रान्यं ।३ क. "देवातो द।-५ कृ. तच स्व
५ क. तत्तु स्वतः । ६ ख. च. छ. ज. क्ष. "वैमित्यपूवं स्था । ७ घ. ह. च. ज, क्ष.श्वसव
. णाचस्था । १३. खन्ताषद् । १य्स्ष परयै स्वः । १५ स्र ति ॥ तथै ।
गः । १७ छ. सपव । १८ छ. "कस्य व्या । १९ग. ङ. छ. क्ष.-^दिति । अ
॥ 1 ©०॥न्न० <वा). 01011260 0 66810011
` पन क > य ह वि ~ नः ॐ + १
द्वितीयप्रकरणम् र] आनन्द गिरिषृतरीकासंबलितशांकरभाष्यसपेता । ७१.
१ (ल = =
स्वभावतः पिद्धं परतो वा | नाऽऽचः । जड्य तद्योगादिवाह्---न्. तदिति ।
द्भुता तानमथ्याल्वामत्यामप्रलय प्रह्षपू्रकमाद्यपादमततारयति- [क तहत । तद्वता
नयक्षराणि व्याकरोति--स्थानेन इति । अपूस्वप्नर रोनस्य , स्थानिषभेतवं , दृष्टान्तेन
साधयति--ययेत्यादिना । अपू्दशेनं सख धर्मेऽपि चैतन्यवक्ि न -स्यदिल्या-
केचन ( [५
शङ्कय वाधोपट्धर्ेवमिलयाह-- नं स्वत इति । उत्तरा्थं॑विभनते--तानिलयांः
[3 [3
दिना | अप्रवाणा स्वञ्नहरयाना स्थानधमत्वञप केमायातामलारङ्कयाऽऽह- |
[+
तस्पाद् । स्वम्ररष्टान्तस्य साध्यविकर्त्वामाव निगमयाते--अतां नात । पस्या-
1.5
(>
पर्वस्य वा खघ्नदशेनस्य स्वसनदरष्टधमेतवेन तदविद्याविलप्तितत्वादष्टान्ते साध्यप्रतिपत्त-
स्तथव जाग्रद्दानां मथ्यात य॒क्तामत्यथः ॥ ८ ॥
१२१३
स्वप्रहताबापं व्वन्तश्वतर्ा काटपतं त्सरत् ।
बारहिश्वतागरृहातं सहृ वतथ्यमतयाः ॥ € ॥
अपर्मत्वाश्ञङ्का निरा्रत्य स्वभ्रर्टान्तस्य एनः स्व्तुलयतां जाग्रदे- ` |
दानां भपञ्चयनाह--स्वद्र्टतताव पि. स्वसनस्थानेऽप्यन्त्वेतसा मनोरथसं
कटिपतपर्धत् । संगरलपानन्तंरसमकाठमवाद शेनात्तत्रैव स्मे बहि
ता छीतं च्रादिदवारेणोपबधं वटादि।सदियेवमतत यमिति निन्रि-
तऽ सद्साद्रमार्गा ट्टः । उभयारण्यन्तब(हेशतःकरपतयावतस्य
मेव चं ॥ ९॥
जाग्रदरयानां मिथ्यात्वं , तेषु सदप्तद्विमागप्रातिमानाविरुद्ध।मेत्याशङ्कय दृष्टान्तन्
समाधत्त--स्वग्रषटत्ताविति । छकस्य तात्पयाथरमाह--अपूर्त्वात । स्वब्रद्टान्त-
स्यापूर्वदरार्तप्रयुक्तां साध्यविकरत्वशङ्का परि्यति यावत् । स्वस्थान पस्य ४
क ~
१ख.छ. ज्ञ, स्वतः। रघ. सिद्धकिवापः। ३ख.ज. क्ष. द किवाप । भ्खं
ह. छ ज. ल. शत्वसिद्धिरिय' । ५ घ. छ. क्ष. वस्यस्व । ग. ति । तथेः । ७ ज ।
प्रदः । ८ छ. रष्वः । ९ ज. तवे कि' । १० क. "ति ' अपूवेस्यानपू । ११ क सित्वा* ॥ ।
१२ घ, च. श्ताऽप्यन्तः । १३ ज. ज्ञ प्यन्तः। १४ घ. ज. क्ष. लिपितमस । १५च. ज. हः |
कष. "रेतसा । १६ च. "तं सदसतोवेतथ्यं दम् ॥९॥ १७ क्ष पि स्था । १८ ज. सत्कत्पनान ॥
„ १९ घ, ढ. च, श. ^कल्पनान'। २० च. न्तरं स्वप्न ।२१च् मेव द । २२ च. “तसां
ग“ । २३ छ. "समि" । २४ च. "ततया वैत ॥ २५ घ. ड- च. ज. चष" भू + ^ `
२६ घ..ज. मिथ्यावे। २७ ज इनास्रयः । २2 घ. (नवस्य । २९ घ. ज. पूर्वेस्य । ३० ख.
वैस्यापूर्ैस्य । । +^ 3 +
| म. १
{ +, ©6-0. 1.6 र॑. ।८ 71101187) 5118911 00166107 81
|
७४ सगोडपाद्। यकारिकाथववेदीयमाण्टूकयोपनिषत्-- [पेतथ्या
पिथ्यात्वाविशेषपेऽपीत्यथः । अमच्च पररमाथप्राद्रटक्षणत्वन मिथ यातम् । ततापि तहि
विमागप्रतिमाप्तविरोधात्कुतो मिथ्यात्वमित्याशङ्कय वाधाविशेपादित्याह--उभृगरौः
रिति॥९॥
जपरेदृततावापि स्वन्तरश्वतसा कालत तमत्।
बाहश्वताग्रहातं सद्युक्त वततथ्यमेतयाः ॥ १०॥
सद्ततावतभ्य युक्तम् । अन्तवदिथेतःकल्पितत्वाविरेषादिति ।
व्यारूयातमन्यत् ॥ १० ॥
च न (न
दार्टान्तिकमाह - जैत । यक्ते हेतृमाह- अन्तरिति । -छोकस्थानापर
{. क्षराणा व्याख्यानमनपक्षितं व्याख्यातप्राय्त्वा त्याह -व्याख्यातापति ॥ .१०॥
उभयारपं वत्तथ्य॒ गदान् स्थानयायदु ॥
7 उच्यत भदृन्की व तषां विकल्पकः ॥ ११॥ ।
चाद्कथाऽऽह--स्वमनाग्रतस्यानयोर्भेदानां यदि वैतथ्यं क एतान-
८ न्तवहिशेतःकलिपतान्ुभ्यते । क तँ तेषां विकरपकः। स्मृतिज्ञानयोः
आलम्बनमिलयमिभायः । नै चैनिरात्मवाद छः ॥ ११ ॥
सत।मस्यात्त प्रमातृप्रमाणादेग्यवहारानुपपत्त्या विरेषमारङ्त- वरि रिति।.
कते करर्णेग्यवस्थानपपत््याऽपि विरोषोऽपतीत्याह--क क इति । विकल्पको निमी.
ताते यावत् । छाकस्य चोद्यपरत्वं भ्रतजानात--चादक इति । अक्षरयोजनया प्रथ
¢ ° मा्थापत्तिविरोधं स्फोरयति - स्वति । चतुथपादमवतायीरथापत्यन्तरविरोधं स्फुटः
` यतितत तमिति कती दि पूर्वां समृत्वा तजातीयाज्निमिमी
। ॥
त
#
तेतेन
` \, जुमवाश्रयाक्षपण कत्रक्षेपो विवक्षितस्तथ + च कचादिन्यवहारानुपपत्तिः सरी
९.
[त ५.
चदुवारत्यथः । योऽध्यात्म पमाता शाचिदवं | पि मिथ्येत्यङ्गीकारात््
143
ती `
मात्ताद्रसनत्वमिल्याराङ्कयाऽऽह-- न चेदिति। यदि प्रतता र्कतै वा नेष्यते, ताह नैर
क्क ह. प
१ घ. ड. ज. असलयत्वे । २ क. "तद्धि" । ३ घ. ज. ज्ञ. शवप्यन्त 1४ घ
५ ज. क्ष. धेतसागृ। ६. ज. क्न. "तंहि सत्सदसतोवतथ्ये युक्तम्
८ च. ध्वं ताहिक। रच. नो'१०क. स्यादिति ॥ °
धिमा। १२ ख. घ्. ड छ. विरोधमा"। १३ग. छ. ङ्घ, ^
स्फोटयति । १६ ख. ग~ घ. श्वं स्फोट ।
\ च 9 त्वमि थि ५
हितीयप्रकरणम्२ | आनन्दगिरिकृतदीकासंवकितशांकरभाष्यसवेता । ७९
( 4 ~ 9 हु ६ ~ (~ क
त्यमिष्टमेवाऽऽपद्यते । न च तदेष्टं शक्यत, आत्मनिराकएण्य दुष्करल्ानिशकपैर
वाऽऽत्मत्वादित्यथः ॥ ११॥
कृल्पयत्यात्मनाऽश्त्मानमात्मा इवः सखमायया ।
स एव बध्यते भदा 4दान्तानेश्वयः ॥ १२॥
स्वय स्वमायया स्वपात्मानमात्मा दूर आत्मन्येव वक्ष्यमाणं मेदा
कार् कल्पयति रज्ज्वादाविव सपाद्न् । स्वमेव च तान्वध्यते मेदां
स्तदरद्वत्यव वेदान्तनिश्वयः । नान्योऽस्ति ज्ञानस्प्रयाध्रयः । च्च
निरास्पद् एव ज्ञानस्मृत। वनारिकनापित्रेयमिपायः ॥ १२ ॥ |
कतृकाय।दिव्यवस्यानुपपात्ति प्रिहरति--करपयतींति । करणान्तरं व्यवच्छि- |
नात्त--आत्पनति । कमान्तर् व्यावतयपि-- आत्पानपिति ॥ कर्जन्तरं निवार-
यति--आतपेति । तस्य देतकान्तरापेक्षां प्रतिल्िपति- दष इति । विवतैवादं
ददयात--स्वमपाययाति । स्वस्य भथ्यालऽ।प भायया विक।लेपतमेदानरापेन कतं-
त्वादिव्यनप्या सिध्यतीति भवः । प्रमतृप्रमाणादिव्यवहारानुपपन्चि प्रत्याह--स
एवैति । एकस्मन्नेवाद्वितीये प्रती चि वस्तुनि, कास्पनिकमेदनिवन्धनां पवी व्यवस्ये `
त्यत्र प्रमाणमाह - इति वदन्तेति । यथा वटश्चष्टा कुारोऽधिष्ठाता, मदोऽन्यो
दृष्ट न तथहा>।ऽपिष्टाताऽस्लायाह् -- स्वयमिति ।` यथा तत्र मरास्वमुपननम- & 1/1
विषठातुरन्यदविगतं न ॒त्थीऽतरान्यदुपादानमस्तीत्याह-- सीतमानपिति । त्रच ` :
वटं कूवतो भूमागो , मवल्याधौरो न तयेहाऽऽधासरोऽन्योऽसलीलाह- आसन्येवेति ॥ ` ४
परिणामवाद व्यावतयै विवर्तवादं प्रकटभितुं खमायमेतयक्तं तत्र द्टान्माह-श्चछ्वी- =
[¢
दागिति । मायाद्वारेण चिदात्मनो जगज्निमातृत्वमुक्त्वा, तस्थ बुद्धिप्रतितरिभितस्य
प्रमातत्वमिलयाह- सवपेत चेति । न च प्रमत्तस्य, ताच्तिकतत्व, रञ्ज्वादो सर्षी- {.
दिदशैनवद्रव मिथ्याल्निषीरणादिलाह- तदिति । की दिभेदस्य श्रमात्रादिभेदस्य
च मिथ्यात्वे नेह नानाऽलीवयादिधरति प्रमाणवति--इलयेव्रभिति । स पतेलेवका- । |
राधमाह- योऽस्तीति | यो जगत्छष्टा यश्च प्रमाता ततोऽन्यो ज्ञानस्य स्मृतेश्वाऽऽ- = ` ।
श्रयो नासि | चेतनमेदे .मानामवादनुमवस्मत्योश्ैकाध्रयत्वघ्य प्रतिद्धतादिवयथैः ॥
` ज्ञानस्मृल्योराश्रयपिक्षाःविषयपिक्षा वा ना्तीतयशिङ्च न वितप्रतिद्धिविरष। मैवमि- ५.५
# लाह जैवैति॥ १२॥ ` 911 ~ 1
॥ क 5
^ 1 १ क. तद्द॥ कः नि क 1 > क. मात्मदह स्व व तस
चछिक्तिकर््रः। ६ ज. मायापि" । ख. ग. छ. ज्ञ. मायाक । ७ क. वहारः सि । < ज. `थाडन्य ।
९ क. शारस्तये। १० ख, तीह । ११ ग. क्ष, -ति-एव । १२ क, तोऽन्यज्ञा । १
(= ` ९८-0.॥अ९ 1 ब€ ९1. ॥(81171101181 31185 ©०।॥९९॥
॥
ननन |
|
५
१८ क, नव्य" । १९ छ. चच. °्द काः । २०
॥
७६ । सगोडपादीयकारिकरायर्ववेदीयमाण्डूक्योपनिषत्- वेत्य |
॥
वकर यपरन्भावानन्ताच्चत्ते व्यव्[स्थताव् ।
नयताश्च बाहाश्वत्त एव कल्पयत प्रभः ॥ १३॥
पंकरपयन्केन प्रकरण करपयती त्युच्यते । विकरात्ि नाना करो
त्यपराडाकिकान्मावान्पदायोञशब्दादीनन्यांशान्त्ित्ते वासनारूपेण
व्यवरस्थितानव्याङृतान्नियतां पृथ्न्यादीननियतां श्च कस्पन(नाोका
लन्वहिधित्तः संस्तथाऽन्तधित्तो मनोरथादिलक्षणानिलयेवं करपयति।
प्रभुरीश्वर आत्मेल्यथेः ॥ १३ ॥
प्र्तायीं कट्पनायां , विवक्षितं, क्रममुपन्यस्यति--विकरोतीति । नियतश्च
द
चकारादानयताश्चति वेवक्ष्यते । प्रतिपितिपितक्रमप्रतिपत्यथं परच्छति- संकल्पय
नति । -छकक्षिरयान्नया बुमृत्तितं क्रम प्रल्याय[य]ति-- उच्यत इत्यादिना।
८ अर्धेति । शाली पानिति यावत् । चित्तमध्ये वाप्तनारूयेण व्यवस्थर्न् । अनँमिव
फ नामरूपत्वन व्यवह्रायाग्यत्वमाह--अग्याक्रुतानिति । कस्पनारक। खान्विद्यदी
ग्|रथरानत्यर्थ वहिश्चित्तो त्।हमुखा बाह्यान्ग्यवहारयाग्यान्पद्थान्कस्पयाते ।
अन्ताव्वत्तस्तु तन्या व्वावृत्तवुदधमनारव[देलक्षणानात्तन्यवस्थितान्भावान्व्यवह्।राय्- ।
ग्याकस्पायत्वा पुगवाहेव्यवहारयाग्यतायं कल्पयतात्यथः । एतदुक्तं भवति ॥.य्१
छक कुडा वा तन्तुवाया वा घट पट वा कायं चिकीषरादो व्यवह्[रायाग्यां व्यत
नुद्धव॥वमाव्य, पश्वात्तामव, बाहनामरूपाम्यां संपादयति । तथेवायमादिकत5॥
" मायाल्क्षण स्वाचत्त, नामरूपाम्याम्न्यक्तरूपण स्थितान्ल्ष्टत्यपदाथोन्प्रथमं सिप्र ।
ताकारेणान्तर्विभाव्य, पश्ादहिः सवप्रतिपत्ततताधारणर्पेण संपादयतीति कल्पन
क्रपापिगतिरिति ॥ १३ ॥
न्क
रचत्तकाखा 1ह यञन्तस्तु हयकाराश्च ये बदिः ॥
लपिता एव ते सर्व विशेषो नान्यहेतुकः ॥ १९॥
3 (~ (५
स्वम्रवचित्तेपरिकसिपितं सवामल्यतद्ारेङड््यते । यस्माचित्तपरिकद्ि-
५
१ख.सक' ।२च. "तीखेवेत्यु।3 ज. ना क“ । ४ च. "लाद्वदिः। ५ ग. श्यां वि।
६ ग. क्ष. तिपत्मि । ७ क. ग. घ. ङ. "पिपित्सि। < क. "ति कः सं। ९ घ, ड ज. नस्त
१० क, (तानभि 1 ११ क. दारयोः 1१२ ख. कारीनान्वि
। १३ क. “गखान्वाह्या |
9४ क. ज्यावतेवु । १५ घ. ड, ज. क्ल. थाना” । १६ क
त्मन्यव । १७ क. घ. ज हारयो
ख. ग. ध. ज. ज्ञ. दारयोः । २१ ज. “चिन्तना ।
*२ क." पत्तिसा । २३ छ. त" । २८ ङ, येवं तः} २्५क, न्न द्ाङते 1
©6-0. 1.98€ रि. 81110118 3118811 00661011 48071110. 01011260 0/ 66810011
द्वितीयप्रकरणम्२]आनंन्दगिरिदतदीक्नासंबलितश्षांकरभाष्यसमेता । ७७
न्धि
तेभनोरथादि छक्षणेधित्तपरिच्छेत्ररक्षण्यं॑बाछ्ानापन्योन्यपरिच्छव-
त्वमिति सा न युक्ताऽऽशङ्ा 1 चित्तकाखा हि येऽन्तस्तु चित्तपरि
च्छेयाः। नान्यधित्तकाटव्यतिरेकेण परिच्छेदकः काटो येषां ते चित्त
कालाः । कल्पनाकाल एवोपलभ्यन्त इत्यथः । दरयकाटाश्च, भेद्काला
अन्योन्यपरिच्छेयाः । यथाऽऽगोदोहनपास्ते यावदास्त तावद्वा दोग्धि
यावद्वा दोग्धि ताबदास्ते । ताबानयमेताबान्ष, इति परस्परपरिच्छेय- |
परिच्छेदकत्वं बाह्यानां भेदानां ते द्यकाखाः (न अन्तथित्तकाखा |
वाह्याध द्यकालाः कटिपता एव ते स्वै । न बीमो द्रयकालल
विकेषः कल्पितत्वव्यतिरेकेणान्यदेतुकः । अत्रापि हि खप्र्शान्तो ।
भवत्येव ॥ १९ ॥ । । न्न
कल्पितानां कल्पनाकाखादन्यसिमन्कले सच्वामावाज्ञाग्रद्धावानां च कल्पनौकाला |
त्कालान्तरेऽपि प्रत्यभिज्ञया सच्वावगमादनुपैच्रं तेषां मिथ्यात्वमिलाशङ्कयाऽऽह-- `
चित्तेति । ये कटपनाकाठभाकिनो मावा मनघ्यन्तवेैन्ते, (ये च प्रत्यभिज्ञायमानत्वेन ,
पवीपरकट॑माविनो बहिरेव ग्यवहौरयोग्धा द्यन्ते ते सव॑ कल्पिताः पन्तो मिथ्येव
मवितुमरईनिति । प्रलमभिज्ञायमानत्वलक्षणो विशर्षसतु नाकटिपितत्वप्रयुक्तः, कल्पितेऽपि, `
तद्दीनादिल्य्ः । छोकव्याव्त्यामाशङ्कां दरोयति-स्वञ्वादिति । यथा स्ने श्य्" ।
मानं सद करियते मिथ्यैनेप्यते, तथा जागस्तिऽपि दृं परवं॑वचित्स्पन्दित, तेन ~
कलितं मिथ्यतेलेतनायापि निधौ रितमिलत्र हेत॒माह--यकतरिति । आत्मुतिः
दयाविवर्तैन चित्तेन तावद््रिनिपिता मनौरथद्पा; मनस्यन्तनतेमाना। वह रज्जु ५१।६-८
= यश्च ते चिकरनेव परिच्छिचनो । ते हि कट्पनाकाटमारमविनो(न प्रमीयन्ते, ।. ५
सह वैचक्षण्यं मनपो वहिजौग्रदृरयमानानां भावानामुनयोन्यपरिच्छेयतव, काठ
यावच्छिन्नतेन प्रत्यभिन्नं गोचरत्वमिति यस्स दुपठम्यते तस्मादुक्तं नागरितस्य खम- क
वन्मिथ्यात्वनिल्य्थैः । छोकाकषेररत्तरमाह- कौ नैति । ये मनस्यन्तममनोरथ
भविति [चत्तकाडछा भवन्त।तन्न [चत्तक[९३ विशदयति--चितैीदि + (दन
निति र्य
मृत्रत्ता वि त[थमाह- कल्पनात् । 1द्714पाडमवता
[9 ५ द
त 1 मनप वहिरूषटम्यन्त् ते भद्काटाः, कार्ष्य भदा
५१ 1
र,
“~> 4
८६
५ |
॥
७८ सगा डपाद्।यकारिकाथववेदीयमाण्ड्कयो पानिषत् - | वैतथ्या
व्यत्पत्तः । ततव्वान्वनूतेणल्यन चापरण पारच्छद्या 1भनेकाटव।च्छन्नत्वैन प्र् |
भिन्ञायमाना इत्यथैः । प्रलमिज्ञायमानत्वमदा रणानिष्ठतया ष्यति यथते |
ग्।द्।हन। गाद्ाहनपयन्तमास्ते, देवदत्तसिष्ठत्ीति त्य।भज्ञारपत्वनारिज्ञह, `
६ ` हरण।या ! यावता काठनावच्छिननेो वतेते तावतां काडठेनावच्छिन्नो गारोहं
)
७५८ ५१५ य दरयति ।
५29 | ॥
101
^ ५“(निवतेयताल्यनेककालावस्थायित्वेन प्रत्यमिन्ञाविषयत्वं तर
यावता काटनायं घटोऽ५क्रियां नितैयितुं रक्तोति तावता काटेनावच्छिचः प्रेष |
तिष्ठतीत्युदाह्रणान्तरमाद- ताबतिति । परोक्षतया स्थितो यावता काठेनावच्छिर
सका नतय, िवणत्यूतावता काटेनावच्छिननः सत तिषठतीत्यपरमुदाहरणमाह-- ।
एतानिति । उक्तेन न्ययिन परेणाप्रेण च किन परिच्छयत्वं जाग्रहुरयानं
भतिन पुपम्यते, काटदधय्य च परिच्छेदकत्वम् । तथा च ते सरवै मावा बहि |
माना दयकडन कालवन प्रिच्छदया मवन्तीलयथैः । तृतीयपादं व्याचे अनः
# 1 रिति। चतुभेपादाथमाह- नेवी दिना । बह्यो नामदद्येषु वाहापदाभषर व्यवश्ि
(च, “त, दयकाल्लन काठद्वयावच्छेदेन कृतः पत्यमिज्ञायमानत्वरूपो विरे ष।ऽन्येतगर |
० „ ,† न भवति । करपतेऽपि तथाविधविशेषप्रमवादित्य् दष्टान्तमाह-- अत्रापि दाति।
यद्यापि पतव जाग्रददनात कल्पितं तथाङ।प तन्न यथोक्ता विरोषः स्फुटः सिध्यति
स्वम त्तस्य भदेजातस्य कल्पितत्वेऽपि प्रल।भज्ञायमानत्वाजागरितेऽपि तदुपपत्ते
रित्यथः ॥ १४ ॥ ।
अपक एव यतस्त स्फटा एव च ये बहिः। ^
क।रपता एव ते सव. विशषस्विद्धियान्तरे ॥ १५॥ `
उः ~
दप्यन्तरज्यक्तत्व भावानां, मनावासनामात्राभिव्यक्तानां८ स्फ़टत्व्
व् बदसुरादान्रयाूतर्, विशेषो, नाप्ता भदानामास्तत्वङ्रतः स्वञ्ज
प तथा दशनात् 10 तदुद्दियान्तरछृत हव । अर्त कलिता एव
जाग्रद्धावा अपि, स्वमभाववदिति सिद्धम् ॥ १९ ॥ ८.८६
खमन ततयारुभयार पि मिथ्या \ स्छ्ुफ्यावमातविभगतनीविरेषेण `
। नेकः न=:
< मिथ्यात्वमित्याशङ्कयाऽऽह- अव्यक्ता इति । य॒ मनस्यन्तमोवनाखूपत्वादस्फय.ये `
1
मनप्ता न।हंरुषपटम्यमानाः स्फुटा मवन्ति,ते सर्वे मन स्पन्दनमात्नत्वेन क| रपता
वाटम् ह्।र(द्रयनदनिमित् स्फुटत्व्फुटत्वविशेषः । न मिथ्याल्ममिथ्वालं बा
पः ।२घ. रिच्छियभि। ३ क. ययप्य" ख. च योऽप्यः। छ. येऽप्य॥
ष्याणां वि" । ६ क. एवान्तः क । ७ ग. घ ड क्म. योर ॥ .
विरोषणामि"। ११ इ, ति । म" | १२ ग,
क्षाा८ 00५७५ 0 6७060
(त
द्वितीयप्रकरणम् २] आनन्दगिरिषतरीकासंव लिता करभाष्यसतेता । ७९
~~ [शक = _ ^ © [नि व साहो
तत्रोपयुज्यते । मिथ्याभूतप्वपि तद्शेनादिल्ः । छोकाक्षराणि व्याकरोति-- यद
पांलयाद्ना । मनस्यन्तमनारथषूपाणां भावानामव्यक्तत्वमस्पुटत्वम् । तत्र हइतुमाह-
मन इत । चक्षुरादम्राद्यत्वन, मनप्ता. ताहुमोवानां स्फ़टत दृष्टं , तदेषामपिथ्यात्वकरत-
माति राङ्का वारयत--नास्तावात । सवमप्रातपरचपिथ्याल्तञप खप्र. स्फ़टत्वास्फृट-
त्वविरापप्रतिमानातातरा वदषा [मथ्यात्वमामथ्यात्त वा प्रयाजायेत प्रभवतात्याह-
खभरेऽपीति । अयं विरेपस्तदिं केन सिध्यतीत्याङ्खय चतुपादार्थमाह--कि
तीति । मनोमात्र्तवन्धादन्तमावानां वाप्ननामा्ररूपाणामप्फुटत्वम् । बहिभोवानीं
तु चक्षुरादिवहिरिन्दियप्वन्धा्युक्तं स्फुटत्वं तदेष विशेषो मिथ्यात्वाविरोषेऽपि , पिध्य-
तीत्यथः | स्फुरत्वास्फुरत्वप्रतिभाप्तमेदस्य मिथ्यातेऽपि संभवाघ्प्रागुक्तमनुमानमविर्
द्मित्युपसंहरति-- अतं इति ॥ १९ ॥
= शृ प) घ
वृं कल्पयते प्रवं तता भवान््रथगिधान् ।
ध्यासिकाशचिवं यथ विच ध त)
बाद्यानाध्यात्मकाश्चव यथाविच्यस्तथास्मृतिः ॥१६॥
वादौध्यात्मिकानां मावानामितरेतरनिपित्तनंपित्तिकतया कस्पर्नीयां
कि परूलामिति । उच्यते । नीव ेदुफलासकम् । अह करोषि मम यख
दुःखे इयेवंटक्षणम् । यनवरठक्षण एव शुद्धं आत्सनि रञ्ज्वापिवं
सर्पं कर्पयते पूतम् । ततस्तादर््येन क्रियाकरारकफलमेद्न, पाणा
न्नानाविधान्माव्रान्वाद्यानाध्या तक्रं धैव कसपयते । तन्न कल्पनाया
्
को हेतुरित्युच्यते । योऽसा स्वयं कल्पितो जीवः सवेकसपनायामाध
कृतः स यथावरिद्यो, यासी चिद्या, वज्ञानपस्येति यथात्रे्यस्तथावे-
पैव स्रतिसतंस्येति तथास्पृतिभवति चं इति अतौ हैतुकलनाविज्ञा
नार्फखविङ्ञानं , तता हेहुफलस्छतिस्ततस्तद्वि्ान, तदथक्तियाका रत
त्फरमेदविज्ञानानि , । तेभ्यस्तत्स्पृतिस्तत्स्मृतथ पनस्तदिज्ञानांनी
स्येव बाह्यार्ध्यासििकांशेतरेतरनिपित्तनमित्तिकमावेनान कषा करप
यत ॥ १६ ॥
भवतु सस्य कलितत्वम् । सा पूनः सवेकस्पना कन द्रारणदयाशङ्याऽऽह--
9
व 1 ~ ---------------=-------------~-
च. ड, छ, ज. श््ानामाध्या । ६ नायाः किं । ७ ख. घ. ङ. छ. ज. सुखं दुःखमिखे' । च
सुखेये। ८ क. नेनैव" । ९ च. ति सयः 1१०. स्तथा 1११८७ तिश्च । १२ ख. घ. ङः
भ
१ छ; "ति । येऽ्पी । २ ढः. "तवं प्र । ३ घ. ज. नां च" । ४ च. 'विध्यस्त । ५ ख. |
भ श्ानमिखे" । १३ क. "नानि तेभ्यस्तस्मृतिस्तससमृतिश्च पुनस्तज्जञानानी' ॥ + ज, कष.
ॐ
८० सगौढपादीयकारिकाथवेवेदीयमाण्टूक्योपनिषत्-- [वैतध्य |
|
जमिति | आत्मा हि सवै मायावदोन करपयन्नाद् विशिष्टरूपेण जीव कपूत |
ततं इतिं । तत्पृष्रा तदेवाुप्राविशदविति श्रुतेः स्वयमेव जीवमावमापद्यते । कू |
पुननानाविधान्भावानििधीति । ज्ञानस्मृतित्रषम्यात्तत्कसप्येषु मविषु वैषम्पोपपत्ति ।
। -छोकम्यावर््य प्र्नमुत्थापयति वदिति । पदाथः साध्यपाधनतया छित
बह्याः शुखं दुःखं ज्ञानं रागश्चेलेवमादयस्त्वाध्यात्मिकास्तेपां परस्परं निमित्तमिति, ।
कताऽस्ि । बाह्या्निमित्तीकृत्याऽऽध्यात्मिका मवन्ति। तानपि निमित्तीकृलयेतरे नायने। ।
\9
तदेवमितरेतरनिमिर्चत्ाँ नेमित्तिकतया च करपनायां मृं वक्तयम् । निभृच्कस, |
+" नायामतिप्रपङ्गादिल्यथैः । छोकाक्षरयोजनया परिहरति--उच्यत इति । हेतफण. ¦
त्मकमित्युक्तमेव व्यनक्ति अहमिति । देतुफटमावाविकठं परिदं दरमात्सरूपं जक. |
ल्पनाधिष्ठानं दरेयति-अनेरवमिति(१) । आरोपस्याधिष्ठानपेक्षाऽस्तीतयत्र इष्टम
[५
: माह-रञ्ञ्वापवात । 1हत।यत्त।यपाद्ा विमजतं- तत इति । तादथ्यन.प्रथां
€
\ ^ 411 कल्ितस्य मोक्तजौवस्य शेपत्वेनेत्यथः । यद्यपि जीवः सथैकल्पनायां ममतो ह
कण" १
स्तथाऽपि तस्य तत्र कट्पनाविरोषो , विेषहेतुव्यतिरेकेण न संमवतीति शङ्कते-
ष्कः
तत्राते | चतुरभपदेनोत्तरमाह --उरच्थैतं इति | कल्पितां विशष्टह्पणेति रोषः। |
अधिकृतः खामित्वेन सनद्ध इत्यथः । इतिशब्दः -छोकाक्षरयोजनाप्तमािया7ः |
नाथः. । प्रकृतकल्पनामेव प्रपञ्चयति--अति इत्यादिना । सत्यन्नपानाघुपयौ ।
तृप्त्यादि भवति । अप्तति न मवतीलयन्वयव्यतिरेकरूपान्यायाद्धोजंनारिकं हेतुरिी ॥
कटपनाविज्ञानमुत्पद्यते 1 ततस्तृप्त्याद्क फामाति कल्पनाविनज्ञानं जायते । तताऽप |
८ द्रक्तय।रुभयारपि हतुफट्याः स्मतिरुद्धवाते । ततश्च फटपाधनस्मानजातीये कतैन्य॑
ताविज्ञानम् । ततश्वाभिरपिततृप्तयादिफटाभैत्वेन पाकादिक्रिया तत्किं तण्डि
५ |
+ तत्फथ्ननिप्पत्यादीनि विरोपविज्ञानीदीनि भवन्ति 1 ततो हेत्वारिस्मतिः । ततस्तु
नम् । ततश्च फम् । इलयनेन क्रमेण मिथो हेतृहेतुमत्तया कल्पना भवतीत्यथै।
।
प्रकृतां करपनामुपप्तहरति--एवनिति ॥ १६ ॥ र.
|
-----______`_`__-_-_------(([(([([([(~- -----~-~-
च
१ख.घ. यतं।त । रकग. घ. छ. क्ष. ^त्कल्पेषु। ३ग.घ. डः. छर. ज ग्वत
मिति। क्ञ. वाहयाध्यात्मकानामिति । ४ क. सुखदुः । ५ ज. ^र ने" । ६ ज नतनैः । ७ घ. |
नत ।८ख. कच व ।‰ क. शुद्धा । १० ज. तत्न । ११क. शस्य कः। १२ग. शेषे 1.
93 घ. विेषरू । १५ड. "ति विशे । १५ग. छ. ज्ञ. कृत्वा स्वाः । १६ क "बन्धेन सबद ।
। ,१७ क. "रपरयो । ग. घ. रस । १८ ख. छ. दि संभ । १९ ख पाभ्यां यद्ध । छ "पाद्व
२० क. ^तस्तुष्टयादि' । २१ घः
द्वितीयप्रकरणम् २] आनन्दगिरिकृतरीकास्वलितशांकरभाष्यसमेता । ८१
जनाच्वता यथा रज्जरन्वकार् विकाल्पता।
सर्पधाराबदभभविस्तहदत्मा विकोलपत्तः ॥ ३७ ॥
|
|
तत्र जीवकसपना सवकस्पनापररखपि्यक्तं सेवं नीवकल्पना किनि- |
पित्तेति दान्तेन प्रतिपादयति-यथा रोके स्वेन रूपेणानिधिताऽ- ` |
नवधारितेवमवेति रज्जुमन्दान्धकारे किं सपे उदकधारा दण्ड इति
वाऽनंकधा विकर्पिता भवति पूरं सररूपानिश्वयनिमित्तम् । यदि हि `
पूवमेव रज्जुः स्वस्पेण निधिता स्यात् । न सपादिविकस्पोऽभवि
ष्यत् । य॒था स्वस्ताङ्य्यादिषु । एष दृष्टन्तः । तेद्द्धतुफलादिसंसा
, रथमानथ्रिलक्षणतया स्वेन विदुद्धविज्प्निमा्सत्त्रयरूपेणानिधित-
त्वाजीवेपराणाचनन्तभावमेदेरात्मा विकरिपित इत्येष सर्वोपनिषदां
सिद्धान्तः ॥ १७ ॥
[१3 3 (~ (^~ _ » (नज पक ए
क इदान जावकट्पनानामत्त निरूपयति--अनिधितेति । छोकस्य तात्य दशे-
यितुं वृत्तं कीतयति- तत्रेति । पृवेछछाकः सप्तम्यथः । जींवकल्पनाया नि्यत्वायो-
गात्सनिभित्तत्वस्य वक्तव्यत्वात्तस्य च वस्तुत्वे निवृत्यनुपपत्तेः । अवस्तुत्वे च निमि-
त्त्वातिद्धेजीवकस्पनाया दुबरत्वात्तत्कायमताऽपि कस्पना नावकस्प्यत इत्यारंङ्ते--
सैवेति । उत्तरत्वेन छोकाक्षराण्यवताये व्याच््--चष्टान्तेनेति । स्वभुताधारणं रूपं `~
रज्जुत्य तेनेति यावत् । अनवधारितत्वमेव सफोरयति--एव्वति । रञ्जुेयमिलय-
नेन प्रकरणे: । उक्तावधारणाराहिले कारणं पूचयति- दति । पूर्व, रज्नुस्व-
रूपनिश्चयाल्मागवस्यायानिल्यथै; । सपादिकस्पनायामन्वयन्यतिरेकतिदधमृपादानमुपन्य-
स्यति--संहपेति । एतदेव व्यतिरेकद्वारा विवृणाति--यादे' हीति । देवदत्तस्य
नि
हस्त।दययवयवेषु तद्रूपणव नाश्वतषु स्तप।[दवकररष। यथा नापटस्यत ; तथा पुरवातन्याप
५
रन्शप्वरूपेण निशिते नाप्त युक्तस्तथा च रन्जवज्ञानादेै" स मवतीत्यथः। उपपादितं
दृष्टान्तमनदय दाषटनितिकमभिदधानश्चतुथपादाथमाह-- एषं इति । हंवुफलार लाद
शाब्देन कतरैत्वमोक्तत्वरागद्वैपादि गृह्यते । विलक्षणत्वमव स्फुटयति-- स्वनति ।
€
अनारोपितेनेति यावत् । विज्ञपेवियुदधतवं, जन्मारिराहित्यमाकारान्तरशुन्यत्वं तन्मा- `
१८. ण्व कः। २ ज्ञ. “ति चनि" ।३च. दिप् ।४क. ज्जः सपण ।५ क. ष्यत् ॥
` स यया स्वः । ६ ज. च्च. च. 'दिष्वेवं द" 1 ७ क, तद्धे" । < च. क्षणः स्वे ।९छ निमित्तत्वा' 1
१० ग, “शङ्कयते । ११ ग. घ. ड. ज. क. स्ताव । १२ घ. दक । १३७. ज. शष. ज्जुरू .।
` १४ क. रजजुज्ञा। १५ क, %व भ" । १६ क. छ. भभिषंद' । १७ घ. ड. एवमिति ॥। ज,
॥
२ समाडपादायकारिकाथववेदी यमाष्डूकयोपनिपद्-- [षैतष्या्ं
म्रत्वं चत्यथः । तन्पा्नत्वमयक्त- सामान्यावेशेषमावा त्यशङ्कयाऽऽह् सत्तेति |
+ च तत्रान्यदस्ति सुखमिति मत्वा विरिनष्टि--अद्रयति। पचिदानन्याद्वयासा
टितं दवेतमिचयत्र प्रमाणं पूचयति--ई्यैष इति । अद्ैतश्रतयस्तावरररो पमन
यत्न हि द्वैतमिव मवतीत्यादाश्चद्वैततत्परतिमाप्रयोर्मपात्वमविदयन्त्य श्रुतयः श्रय ।
तेनद्धेतं तच्च द्वैतमविचाविनम्मितमिति प्रमाणपतिद्धमितयः ॥ १७ ॥
नेाश्चतायां यथा रज्ज्वां विकल्पो विनिवर्तते |
रज्जश्वात चाहत तहदासमविनिश्चयः ॥ १८॥
रज्जरेषेति निश्चये सवविकस्पनिवृत्त रज्जुरेवेति च्रं यथा तथां
नेति नति इति सवरसंस्तारथमशन्यपतिपाद्कशाञ्चजनितविज्ञानसू्या-
‹« लोकङरतात्मविनिश्चयः “ आतनैवेदं सवम् ” ““ अचूर्बोऽनपरोऽनन्तरोऽ
< वादयः ` सवह्ाभ्यन्तरो दयनः ” “अजरोऽपरोऽमृतोऽभय एक
एवाद्य इति ॥ १८॥ |
षी
अ(बयाकता नावक्रलपनत्यनवयमुखनाक्त् तदवेदान। व्यतिरेकमुखेन(ण) दरयति
तिपवितौीयामिति । रज्जुर ति रज्रा [नाश्चतायां तज्ञाननिव्त्तप्तदत्थप्पौदिविकट्य
सतेशरा नत्रतत, रर्जुपात्र चावराष्यत तद्रदात्मनि श्रातो निश्चयो यदा प्रपद्यते ता
सस्याऽऽत्माविद्यक्रासपतस्य नोवादि विकल्पस्य व्यावृत्तरद्टैतमेवाऽऽत्मत्यं ॥
प्यते । तप्मादात्मावियाविनुभ्मिता जोवकल्पनेलयथः । दृष्टान्तमागं व्याचष्टे-
रिंति। तदित्यादि व्याकरोति- र्वति। सवस्यापिं सप्तारात्मनो धमेस्याऽऽत्मन्यारोपि
तस्याप्तत्ाचिर्क , य।नेषधराच्ञ, तन जनितं विज्ञानमेव प््यांखोकस्ततकरतो योऽयमा
४त्मसनव्वथः त एवाद्ुतायः शिष्यते | दूत पनः सवमेव ` व्यावृत्तं मवरतीत्यथः ।
आत्मविनिश्वयमेव विशिन्टि- अवेति । सवामदमात्मेवेत्य॒क्तः पणंत्वं ¦ तस्या
च्यते, पूवभ।।तना कारणन सस्परशन्म्रोऽपूवेः पश्वाद्धाविना कार्येण स्ंबन्धतिधरो ऽनपः
रमर, छद्, तच्छनपऽनन्तरात्रकरपस्तस्यैव प्रल्यक्त्वमबाह्यत्वं का्र्कारणाद्ष्ट
मुभयकल्पनाधिष्ठानतवेन, तत्।5४।न्तरत्वादित्याह- खव |
स्थ्यव्यवस्थापनाथम् । जन्मीदिततवन्धाभवे 0. 4
। अत्र य इति। न ६ तत्न कारणत्वेन पेबन्धमनुभवति । तस्य = कार,
ज ^ णानपक्त्वादिल्याह एक इति । द्वताद्रतन्यवृत््यथेमद्थोरणं निया | निरा
। श्रवत्वपिपत्तः । आश्चयान्तरस्य चाप्त्छात् । तत्रैव सा प्रविहातीति च्त्ल्यम् ।
। क ~~~ ~~
४, 4 ` १ क. ` देषामाः । २ घ. "याक ।३ ख. ठ. छ. (त्त्र तनो" , न
६ < (© तनो (1 [1 समानय ०.
३ ५ ज. नन्ते ना । .॥४क, च
|
र. ~
©6-0. 196 न.वा आवड ९०॥०८॥० (का१५. 0101260 0\/ 66819011,
द्वितीयप्रकरणम्२]आनन्दगिरिकरतरी कासवटितशो करभाष्यसयेता। ८३
[3
आवद्वहृश्या तस्यास्तत्र प्रवशङपि वस्तुदृष्टया नापो तस्मिन्प्रवेष्र प्रभमवतील्याह--
अद्रय इति ॥ १८॥
प्राणादरिरनन्तश्च भाषरतर्विकलतः।
माषा तस्य दवस्य यवा समाहतः स्वयम् ॥१९॥
यद्यात्मेक एवेति निश्चयः कथं गणाद्धाभरनन्तभा3२१ः . ससा-
रुलक्षणावरकासखत इति । उच्यत । शृणु माधा तस्याऽऽत्मना देबस्य ।
१
यथा मायाविना विदिता माया। गगनमतिविमलं कुसुमितैः त्षप-
खाद्स्तरूभरा णि व॒ करात्, तथयमाप द्वस्य माया. याऽयं
स्वयमपि मोहित इव मोहितो भवति । “ मम माया दुरत्यया ” इत्यु-
क्तम् ॥ १९ ॥
आत्मनोऽद्विती यत्वे कथमनेके मोवैस्तस्य विकल्पितत्वमित्यभिप्रायाप्रतिपत्या प्र्व-
तिष्ठते त्रौ न।दाभरिति । सिद्धान्ती स्वाभिषधिमद्धटथत्रत्तरमाह- पयति ।
चोयमागं विभनते--यँदीतिं । उत्तरधमृत्तरत्वेन भ्धाकरोति--उच्यतं इति ।
मायामेव दृष्टान्तेन स्पष्टवति--यथति । तामेव मायां काथद्ररा स्फोरथति-ययति |
यथा डोकिकरो मोदितो. मोहपरवश्ो दरवत ,तथाऽयमात्मा स्वयमेव मायापरबन्वान्मो-
भ
हितो भवति । अपरो मोहद्राराऽऽत्मन्येवर मायायिगतिरिलर्थः । मायाया मोहरेतत्वं
मगदताऽपि प्रचितमिलयाह-मंपति ॥ १९ ॥
(
तरि इति प्रणविहौ भ्रतानीति च तदहिद्ः।
गंगा इति गणविद्र्तचीनीति च तदिद्ः ॥ २० ॥
कृ तें प्राणादयाऽनन्ता मावा, यरात्मा ।वकरप्यत माय॒वृलपलाया प्राणाद्कालकल्ण*
नामुराहरति-श्रौकै इति | -प्रणोऽदिरण्यग भसतरत्यश्वरा १ स॒ जगती हेतुरिति
प्राण।द्।, हरण्यगमाया वेशेिकरादयश्च कसपयान्त |. तादद् कलपनामान्नम् 1 स्वतः ।
प्रस्य ।हरण्यगमे€ प्तवनयद्धतृत मानाभविात् । परुषयागमस्यापौरूषयश्रुतिविरोषे,
स्ताध मानलायोर्गत्तरस्येश्वरवादस्य च .प्रमाणयुक्तिविह्।नघ्य प्रतिपत्तमदाक्यत्वारि
त्यथः । कल्पनान्तरं दीयति शती चत । थव्यक्तनःवायवस्तत्व।[न तानि
१क. रतैः कः।२ख. घ. ड, ज. "्याञ्यसंः 1 ३छ ज. मायां वि" 1 ४ क. "दहितमा"।
५ नञ. "तिनि । ६ च, सफठपः ७ख. घ. ज. "याऽ्यम' । च. यासस्य। ८ क. "हितो भ'।
क्ष. 'दितमिव । ९ घ. च. ज, प्राणा । १० छ. प्राणावि"। ११ग. घ. ज. प्राणा इतीति । १२ङ
क्ष, इतीति । १३ घ.ड.ज.वाज'। १४८. शव विकरः 1१५, स्य ज । १६ घ्.
स्थ्येश्वः ॥ १७ छ. गति । प्र। १८ ग. स्र, नि चत्वा । ४
4
©6-0. 1 € शि. ५771018) 3|1व11 ©0॥60) अवाणा५. 0 2,
८ शनरतमसादस्य किंचित्करत्वादित्याह- देवा इति चेति ॥
। +
, थैः । भभव; स्वरिति चयो रोका वस्तुभूताः सन्तीति पौराणिकाः । तदपि कल्पना |
८४ सगोढपादीयकारिकाववेदीयमाण्ट्कयोपनिपत्-- [वैतथ्यं |
।
चत्वारि मृतानि जगत्कारणानीति छोकायतिकास्तदपि कस्पनामाच्रम् । नं ह ।
भतानि स्वतःपिद्धानि जडउत्वविरोधात् । नापि परतः सिद्धानि । स्वगणस्य चैतन्य
^ स्वग्राहकत्वायोगाद्वहिगतौप्ण्यस्य वहिविषयत्वादरोनात् । अतो मृतानि जगत्कोणीी | `
कर्पनेवेलय्े । प्तत्वरनस्तमात्त तरया गुणाः स्ताम्यनवास्थता जगता महदादिरकष
णस्य कारणामातें साख्यास्तदपं करपनामान्नम् । स्राभ्यन स्थताना कारणत्वे प्र
भावप्रसङ्गात् । वेषम्यभजनस्य च निर्हैतुकत्वे पद तदापातात् । सरहतुकव्वे हेतो
लत्वे प्रचीनदोपानुषङ्गादनितयत्वे हेत्वन्तरपेक्षायामनवस्थानादित्याह-ग्ौँहतीति।
कल्पनान्तरमाह- तीनींतिं चेति । आत्माऽत्िद्या शिव इति पंक्षेपत्ली
त्वानि सैजगत्प्रवतकानीति दवा मन्यन्ते तदपि कल्पनामात्रम् । आत्मनो भित
शिवस्य षटादितरसधत्वप्रपङ्गादभिन्नत्वे तत्वानां तरित्वव्याघातादिलभैः ॥ ॥
॥
पि
पार् इत पादाविदा वषया इतं ताद् |
राका इति खाकविदां द्वा इति च तद्िद्ः ॥ २१॥
एक्याऽऽत्मनो विश्वादयः पादाः सवेत्यवहारहेतवो भवन्तीत्यपि कल्पनामात्रम् .
निरशस्याऽऽत्मनौऽशमेदानुपपत्तरियाह--पादीं ईती ति । वात्स्यायनप्रशतीनां कर |
कथयति-- विषया इतीति । शब्दादयो विषया भूयो भूयो मुज्यमानास्तत्छपिी |
विश्रममात्रम् । 4वेषस्य विषयाणां च दुरमल्न्तमन्तरम्।-उपभृक्तं विषं हनि विथः |¦
(+
स्मरणादपि. इति वेषयानुप्तधानस्य नन्दितत्वात्तषां पारमाथिकतचस्वमावानपरपत्तारेव+
नऽ
चम् । स्थानभेदेन त्रित्वे तदानन्तयस्यं इ्ऽततरत्वात्लातच्यस्य चातिद्धत्वादित्या
छती इतीति । अथीन्दरादयो देवाशतेत्तत्फख्दातासे नेश्वरस्तयेति देवताकाण्डीयाः
तदपि कटपतमिनिष्, । अस्मदा] दप्रयत्नमपक्ष्य फड्दात्रत्वे तषा श्रत्यम्या विशेषा
वप्रसङ्गात् । स्वातन्त्यणोपकारकत्वे तदाराधनवेयथ्यात्। तद्धक्तानामपि |
(ल
सक न
वदा इति वेदविद यज्ञा इतिं च तद्िद्ः।
शकतैति च भोक्तविदो भो्यमिति च तदिद 4
., १ख. घ. म्यनावात्य ।२ख. भवन | ३ ग् दापा । भ्ग. ञ्च धता? ॥ ५ खं 1
इति । ६ ग. घ. ड. च. “त्वानि चे" । ७ छ. (ति । आ'। ८ छ. ज्ञ, लयप्र ९ क. श्यः
१०.ख. “पत्या पादानुपपत्तेः । ११ ख. छ. इति । १२ छ. इति । १३ ख. व्यो भः । १५ &
ˆ । १५ग क्ल, विषयः । १६ ग. छ. "पतिः । १७ छ. दुरस्तत्वा । १< ख. ठ. ६
{ २० क, रषना । १ छ. द्ये परोपः।
। 3118511 @0॥660 चवा11५. 00260 0\/ 66 90नी1
“व [ ‰ ३
द्वितीयप्रकरणम्२] आनन्दगिरिकृतटीकासंब लिता करभाष्यस्षमेता । ८९
¦ ऋवेदाद्यो वेदाशवत्वारल्वानीति पाठका वदन्ति 1 तदपि कल्पनामात्रम् 1 न
हि वेदा छोकिंकवणेग्यतिरिक्ता दह्यन्ते । क्रमवतामेव वणौनां वेदशव्दवाच्यत्वाज्गी-
कारात् । कमश्चोचचारणोपछब्ध्योरन्यतरगतो वर्भप्वारोप्यते । तथा च तथाविधक्रम्-
वतां व्णीनामारोपितखूमण वेदशचज्दवाच्यत्वात्कुतो वेदानां परमापतेलाह--वेद
ति । ज्योतिष्टोमादयो यज्ञा वस्तुभूता यवन्तीति बोधायनप्र्तयो याज्ञिका मन्यन्त
तदपि भ्रान्तिमाचम् । यज्ञं व्याख्यास्यामो द्रव्यं देवता त्याग इत्यत्रेकैकस्मिन्यक्ञवि
ज्ञानामावात्तमुदरायस्यावस्तुत्वादिलयाह- यह ईति चेति । मोक्तेदाऽऽत्मा न कर्तेति
सख्याः । तत्र मोगो यदि विक्रिया खी क्ररयते तिं कथं नानिल्यत्वादिग्रङ्गः
स्वमावत्वे सदा स्यादिति विषयपरनिधो मोक्तत्वं भान्तिरवेलाद--भकतैति चेति ।
सुपकारास्तु मोज्यं वस्त्विति प्रतिजानते। तदपि न । मधुरादिरसव्यज्ञनदिस्तदैवान्यथा-
त्वदु्ीनदिकरूप्यासंमवारित्याह-- भोज्यमिति चेति ॥ २९ ॥
[क ल
सूक्ष्म इति सष्षमविदः स्थर इति च तादः ।
[>
ततं इति सृतविदीऽतं इति च तादः ॥ २३ ॥
आत्मा सूक्ष्पाऽणपरिमाणः स्यादत क(चत् । तन्न ॥ य॒गपद्रापश्च९।६ग्याप्विद््-
=
नानप्तषानापिदधेरिलाह- चहं इतीति 1 स्था दहोऽहप्र्ययार्त्मति सकराचतं
मेदः । तच्च न । मत्ुपृक्तयारपि सघ्नाविरोषाचैतन्यप्रसङ्गात् । एककस्य च भूतस्य
चैतन्यादर्शनात्तघातिं चावस्तुत्वादिवाह- स्यू ईति चेति । मुतचिदखादिधारी
महेश्वरथक्रादिधारी वा परमार्थो मवतील्यागमिकाः । तदप चता । अस्मदा-
दिशरीरवत्तस्यापि शाररस्य पाश्चभोतिकत्वात् । टीदातरग्रहुकर्यन = विग्रहामावे
टी वाद्युक्तमिलाद-- वृते दैति | अमृतैः सवाकारगूल्या निःस्वभावः परमाथ
इति श॒न्यवादिनस्तदापि कल्पनामात्रम् । पर५।५। नेपसवमावन्ात व्याघातादिव्ाह-
अभः ईति चेति ॥
१ग.घ. ङ. ज. ज्ञ. इतीति । २ ग. क्ष ति1मो। ३ ग. घ.ढ.ज. दि क्कि 1
" छ, श्यन्ते तः । ५ ड. छ. ज, देकयङू- । ६ ग. घ रेः । ७ छ. °रिलयथेः । स । ८ छ. च
मः 1 ९ ड, “सप्त 1१० य तादिविः। ११ ड, (तस्याव । भर्ग स्यचवः। १३. ङ.
ज; मतिश्च । १८ छ. दिवत्त । १५ घ. सप्पा । १६ ख. ग. घ. ङ, ज. क्ष. जायागार् 1
१७घ्. ज. भमाथेतो नि । "र
~
‹. नुपपत्तेः । अस्वातन्त्ये च धघटवदनात्मत्व।
, इ" 1.६ छ.“वाददनात् । ७ ख.ग. घ
` `च्युत्था 1.१० ख. इति । ११ छ. 'ृर्थत्वाः । १२ ख, च वचनेभ्यः
` 9ण्व.च.छ. मनति । १५ग. ड. ज्ञ. "क्तत्ववे' । १६
८& ` , सगोडपादीयकारिकाथरववेदीयपाण्डुकंयो पनिषत्-- [वेतध्याषय
>, श ^
, कालः परमार्थं इति ज्योतिर्विदः । तच. न । काठके मुहूर्तादिन्यवह
॥ र
हारायोगात् 1
ए. ङ्प
तन्नानात्वेऽपरि,न स्वातन्ञपम् 1 अन्यतिषयत्वेन प्रतीतेः । उदयकाल इत्या तिधा.
६ ॥।
धभैलेन प्रतीतेः स्फृटत्वात् । न च क्रियाधर्तवं कंेऽपि तदुत्पत्तिदशंनाद्
“लौनवच्छरि्त्वेन क्रिधनियत्वाषाताद्रियाह-- कां तीति । खरोदयवि
प्री इत्याहुः । तदपि ्ान्तिमात्रम् । तद्विदमपि पराजय
-दिक्ञ ईति चेति ।'घातुवरे मच्वदथयाद्यो वादा वस्तुभूता मन्तीति केचत्।
तदपि कल्पनामात्रम् । ताम्रदिस्वभावः स्थिते नष्टे च कनकारिस्वभार्वप्तमवात्। मन्न
चदिऽपि का्दष्टो न जीवति अकादष्टः सयभेवोत्यास्यतत्यभ्युपगमाय मोहम
मिलाह-र्वौदीं इतीति । मुवनानि चतुरश वस्तूनीति मुवनकरोराविदः । तदप
करपनामात्नम् । तेषामूदं्टत्वात् । न चच तेम्य्तदृशनम् । तेषां मिथो विप्रति पत्तिद-
नादिव्याह--युवनानींति ॥
षः ~ १ = ^ भ (= वि >
मन् इति पनावदमंब ।२]त च् ताहट्ः |
५
न~ ^~ ~ [कमर <
चेत्तमिति चित्ताविदौ धम।धतरै। च तदिद्ः ॥ २५॥
मन एवाऽऽत्मेति ठोकायतमेदः । तदपि भरान्तिमात्रम् । तस्य स्वातन्ञपे छेशप्ाप्-
करणत्वाच दीपवदात्पत्वायोगादित्याह--
[3 ~ ^ नो [> ^~ ॥६5/ 2 (
विति । बुद्धिरेवाऽऽ्मेति बौद्धाः । तेषामपि न्तिमात्रमेव । तत्पुपुपते व्यभिचा.
रद्वयप्य च घय्दतिरिवेयत्वादित्याह- बद्धरति । चित्तमेव, बह्यकारशूल्य
विज्ञानम् । ताऽऽमत्यषर } तत्रापर आगु्तनयायाविशेपा्थं भ्रान्तित्वमित्याह--
चित्तमिति । धमीधर्मो विधिनिषेधनोदनागम्यौ परम
[^
कल्पनामात्रम् । देराकाटादिषु भमाधषैवोिप्रतिपतिदर्शनादित्याह्- धति ॥
ट न लुः [9 (द
पञ्च वराक इयके षड्वश्च इ।त चापर ।
एकत्रशक इयाहुरनन्तं इति चापरे ॥ २६ ॥
पधान मूलप्रकृतिः । महदहेकारतन्मातराणीति पत प्रहृतिविक्तयः। षश्च ज्ञानेद्धि
भ १ णि [> = _ (^~, ~ |
याणि । पञ्च कभैन्दियाणि । पच्च विषयाः । मनशनैकमिति षोडश विकाराः । पुरुषस्तु
१. “लप्र । २ ग. ^तीति।उ"। 3 घ. 'लावचिछ | घ. ध्यायां
ज्ञ. लष्टो। ८ ख.ग.घ. ज, "खट्ट
€ । १३ घ. नीतीति ।
ग. (तुख्यभ्रा”। ष 8
= 000. 16 7 \/81177101187 51311 ©6॥€नीणा त भाा7८. 0260 0 ©©800जीं
भविति मीमांघकाः । तदपि ।
॥। €. त #
नि" । ५ ख. (माथ
: 1 ९ छ. मेव.
न्यथाका, |
दस्तु दिशः ।
~
दरानादेत्याह्-- .
१ क
~
८
द्वितीयप्रकरणम् २) आनन्द गिरिढृतरीकासंवलितञांकरमाष्यसमेता । ८७
इरिस्वभाव इति पश्चविंश॑तिपस्याकः प्रपश्चो विविति पर्या 1 तच्च कल्पनामा-
चम् । पश्चव्िरातित्रिरोपणस्याठ्यावतकरतवे ैयथ्यरद्यावतकरते च व्यावर्त्यप्रमित्यप्रमिः
त्योरनुपपत्तरित्याह पश्च विशक् इति । पानज्ञदाः पनरीश्वरमभिकरं १दषन्तः षड्विं-
दतिपद्यथा इति कल्पयन्ति । तदयुक्तम् । इश्वरस्य पृरुपान्तमत्रादधिकत्वानुषपत्तः | = ~> ,
अनन्तमावे च घटवदनीश्वरत्वप्रपङ्गादित्याह -षदूर्र् इति चेति । परुपतैस्तु. ~ `
रागाविद्यानियतिकालकामायाथिकास्त एवेक््चिशत्पदाथ इति च्रुमते । तन्न । श~
त्वऽपि रागात्रि्ययोरवान्तरमभेद्वदस्मितादेरपि तद्धित्नत्वन सरख्यातिरेकात्तस्य रागोपल-
कित्वे तस्याप्यवियोपटक्ितत्वेन॒न्यूनतापातादरत्रियामाययोश्वेकत्वाद्वान्तरभेदे चः
नियतावपि तदुपपत्तः संस्यातिरेकतादवस्थ्यम् । कालक्रलापरु च तत््रपिद्धरिाह--
एकरत्रिगक इति । # अनन्तः पदादौ न नियतोऽस्तीति केचित् । तदपि न ।
वादिनां विवाददशनात् । विवादस्य चाज्ञानप्रटकत्वादिल्ाह-अनन्तं इतीति ॥
रु]कृाहोकृ विदः प्राहुरान्नमा इति तददिदः ।
दीवनएसकं ठेङ्ञाः परिरमथापर् ॥ २७ ॥
ट कानरञ्चजनमव तच्वामातं खाककाः 1 तदपि विश्चममाच्रम् । छक्रस्य भनस्च
त्वात्तदरनरञ्चनस्यश्चरेणापे कतं मङ्क्यत्वाद याह - ख कानात | दक्षप्रखतयस्त्वा-
. श्रमाः परमाथी इति समथयन्ते | तदत् । वेषस्याऽऽश्रमशब्दाथते यद्रदेरपि प्रसङ्गा-
जातेश्च दपिवचत्वात्तनमरस्याऽऽश्रमस्य दरायतुमरक्यत्वात्तस्कारस्यच ह्पमव्रावल्,.
पौरलोकिकत्वायोगादपद्गे चाऽऽत्मनि तदपस्मवायादि्याह-अंश्रभां सतीति वैयाक- `
रणास्त खीपनपलक शबञ्दजात ततत्वा१तिं ३०4 न्त | तदप्ययुक्तम् । षादः शब्द्
स्वभावत्वे स्रवदानां चद्ज्् त्वायोगोादकस्यानकस्वमावत्वाप्तमवाई।पा।धकषमत्व च
तस्यावस्तत्वप्रसङ्गादिलाह-- सीन कामिति । द्व ब्रह्मणी वदितव्य ,पर्ं चापरं चति
केचित् । तच न । परिच्छेदे कचिःपि बरह्त्वायागाद्वसतुतोऽपरिच्छिनर५ तद्धार ओ
त्याह-वैतवरमिति ॥ +=
~ ©
९ (~ (~ € [3 ~. ।
* अनन्तः पदार्थं इत्यादिरनन्त इयन्तो भ्रन्थो ग परस्तके- चतील्यस्य पश्वादृृरयते ।
१ । १ घ, शरध । २ घ. शचोऽस्त्वि। ३ ग. छ. अ हतिः प । * क. "ति विक । ५घ.ज
वः ताराः।६ क, “न च शून्यता 1७ छ ईइति।८ज रभ्स्तु। °. ङ.छ ज, सक्र ॥.
| १० ज, “याति । तः । ११. ग.घ. ड, ज, स्य सद्धा ॥ ४
ऋ @6©-0. अंह रि. ॥॥व1117101187) 5118611 0166101 तओ)
३ = ऋ 1
^ +
ह
८८ सगौढपादीयकारिकाथववेदीयमाण्डकयोपनिपत् -- [वैतध्य॒सव
|
सृषटिवौ ठ्यो वा स्थित्िवौ तत्वमिति पौराणिकाः । तदपि कल्पनामात्रम् । परोऽ. |
सतश्वोत्पस्यादयभावस्य वहष्यमाणतूदिति त्वाऽऽह--षृष्टिरियादिना । यथोक्त,
स्पनानाम्वष्ठन सूचयति सर्वं चाति । उदाहतान्चनुदाहृतान्च करपनाभेदा यावनों ।
विद्यन्त ते स्वऽपि प्रहृतातमन्येव कलपनावस्थायां कटप्यन्ते नाऽऽत्मनः कलिषतसम् | |
सवस्य कलितत्वेनाधिष्ठानत्वायोगादित्यथंः; । |
पराणः, श्रि, बीजात्मा तत्कायंमेदा दीतरे स्थिलन्ताः । अन्ये च
सवे छाकेका; सवेप्राणिपारेकसिता भेदा रज्ज्वामिव सपादयः
तच्छन्य आत्मन्यारपस्वरूपानिश्चयदहेतोरविद्यया करिता इति पिण्ड
कृताऽथः । प्राणादि शकानां प्रद्यक पदाथव्याख्याने फसमुपरयोजन- "“
त्वाद्या न कृतः ॥२०॥२१॥ २२॥>२३॥ २४॥२५॥
॥ २६ ॥ २७ ॥ २८ ॥
पराणादि-छेकेषु प्राणशब्दार्थमाह - परनि इतति । तस्यैव बीजात्मनो विकारविः
षत्वादेतरपा, न ततोऽ्यन्तमिन्नतेलाह- तक्क्ीर्येति । अन्तिंमपदाथं॑स्फुटयति- |
अन्यं ईति । कुधरमो भ्रामधर्मो देशषर्मशचेलेते सर्शव्देन गृह्यन्ते । तेषामाती |
ज्ञानदिव कलिपतत्वं सदृ्ान्तं स्पष्टयति-रज्ञ्वामिति । आत्मनोऽयिषश्धै- ।
ग्यताथ कल्पनारान्यत्वमाह-- तच्छन्य इति । किमिति समदाया्भैः छोकानाप
च्यत । छकान्तरष्विव प्रलयेकं पदाथव्याख्यानमेतेषु किं न स्यादिल्याशङ्कयाऽऽह--
नलयक्तामिति ॥ २०॥२१॥२२॥२३॥२४॥२९॥ २६॥२७॥२५॥
य भाव द्शर्षद्यस्यत भवं त पश्यति।
त चिति स श्रलाञ्ता द्रहः ससुपेति तम् ॥ २९॥
[न ।
क वहन, ्राणादानामन्यतमयुक्तपनुक्तं वाऽन्यं भावं पदार्थं दशये-
(| ३।०प्,६दमव तामेति स ते भावमात्ममृतं पश्य- `
लवमृहमाति.वा मति वात च द्रष्टारं स भावोऽवति ३ ।
भावोऽक्तौ्रूवा र्ति । सैनाऽऽत्मना सक्तो निर्दि । तस्दस्तं
द्व दस्तदभिनिवेशः। इदमेव तमिति सं तं ग्रहीतारपपैति। तस्याऽऽस-
भावं निगच्छतीलथः ॥ २९ ॥
, १ कृ, नाधि ।२क. तानु 1३ ड. वैऽ्पाह घ्रः ।४ख जीवात्मा । ५ क, ^त्मनाऽऽ
। ६ क. ` तरससिद्धपदाथलाचच यलो । ७ ङ. ज. नन्तिम प! ८ ग. रमो दे" 1 ९
स्फुटयति । १० ख. छ. “न्वयो” । ११ ज्ञ. “कतं चान्यं । १२ ड. वा यं माः
। १३ ख. घ, €
=: ॥ यक" वासस । छ. वा प्रप्त । १५७. सन्तेभा'। ज. सततं । _ `
0
01180 3118811 01661101 <वा. 01010280 0४ 66 अ0गीं
ङ. 'त्मलादे* । १४ क, लान्मैव । १५ क. सत्वासस्फु । १९ ख. छ. मात्मन्य।त ।
द्वितीयप्रकरणम्र] आनन्दगिरिकृतदीकरासंबलितश करभाष्यसमेतां । ८९
लोकिंकानां परीक्षकाणां च ˆ कतिपयकस्पनामेदनुदाहत्याञन्तत्वादरेषतसतेपौमदा-
हपैमशकयत्वं दृष्ट संल्ेपमानिमाच्े-य भावपिति । पादत्रयं विभनते - क~
बहूनेल्यादिना । तमव मावं विशिनष्टि-यां दाशेत इति । प्र कथं द्रष्टारं रक्षती-
त्यपेक्षायामाह--अप्तातिति । स्ाधकपुरषतादातम्यमापयेत्यर्थः । -रक्षणप्रकारं प्रकट
ति- स्वेनेति । सरक्षदपाधारणरूपत्वेन तत्रैव निष्ठामपाद्य , ततोऽन्यत्र प्रवृ्तिमू-
पाप्तकस्यं निवारयतीत्यथः । चतुथपादं व्याचष्टे- तंरमानति ॥ २९ ॥
५ {५ [कः
एतरषः षथर्मावः एथगवातं क्षितः ।
लि
एवं यों वैद तच्वेन कल्पयेःसो ऽविशद्कितः ॥२०॥
न
एतेः प्राणादिभिरात्पमनोऽषृधग्मृरतरपृथग्भावैरेप आला रज्जरिवि
द् नारू्पः, पृथगवातं खाक्षताञमटन्षता नाश्ता गेरि
स्यथेः। विवेकिनां तु रञ्ज्वामिव कल्पिताः सपाद्यो नाऽऽत्मव्यतिरेकेण
प्राणादयः सन्तीलययिप्रायः । “(इदं सवे यदयमात्मा इति श्रुते । एव-
पार्पव्यतिरेकेणास्सं रज्जु सप॑वदात्मानि करिपतानामा्मानं च केबलं
निभ्षिकस्पं यो वेद् तखेन श्रुतितो यक्तितश्च खोऽविशङ्ितो वेदायै विभा-
गतः करस्पयेत्करपयती यथः । ईइदम्पर बाक्यपदोऽन्यपराधाति । .
ने हनध्यात्पविद्रेदाजञज्ञातु शक्राति तच्छतः । न श्ैनध्यातमवितकधित्करि-
याफट््पाश्चत इति दि सानतं वचनम् ॥ ३० ॥
¢
¢
[3
~
एतेनान्यत् प्रवत्तिनिरोषे, देतुरुक्तस्तहि प्राणादीनामात्भवदेव ताच्तिकतवं प्राप्त
मित्याशङ्कच कलितानामधिषठानातिरकेणावस्तुयनिवमित्याह-- तैरिति । उक्त-
जञानस्तत्यर्थमाह-- वपति । पवीर्धं॒व्याकरोति--एतरिति । कस्पिताना-
५
मथि्ठीनातिरेकेण सैतास्फटरणयोरारवद्ररिणाऽऽत्मनि भदद शनमविवेकिनामम्तु तद्-
[०3
प्म +
न्येषां कथमुपर्व्धिरिलयाशङ्कयाऽऽह- विवेकिनां सिति], प्राणादीनाभत्मातिषक-
णास्ते प्रमाणमाह-ददैपिंति । उत्तराध योनयति-- एवित | तचचेनाऽऽत्मवेदनो-
१ ग. षदा मेदानु । २ घ. नन्तास्ते । ३ क घामिहाऽड्ट' 1४ ख. घ. ङ. ज
मात्रं व्याच" । ५ घ. ड. ज्ञ. “माप्य । ६ ग. घ. उ. ज. न्त. स्यवा।७ ज्ञ. रभावरदवरत्-
तेर । ८ क. "तोऽप्यखक्षितो नि छ. "तो मू" । ज. ज्ञ. ^तो नि" । ९ क. “वै पद्मा" । १० ख
घ. च. छ. ज. दुप्ैतचव ज्ञातुं । ११ क. ह्यनाल्म ॥१९ख^ घ ज. 'वि्किचिक्कि । १३
१२
|
[8 ~ न
बुद्धिश । क्ल. धरुद्ध ।९क. स्तद् ।.१० च गम्मिः।११य. छ ज्ञ सत्ये स, |
` छ. पण्यग । १३ ङ. च. छ. ज. "दप्रसाः । १४ क. "रिभिरेभिः। १५ च
1
९७ सगौडपादीयकरारिकायववेदीयमाण्डूंयोपनिषत्-- [प्या ।
9, अ |
पायं सूचयति ` तनेति । खदरथवजाघ्ृरयानां मिध्वालपापनो च्यलाद,
दर युक्तिरतयुच्यते । यथक्तविज्ञानवानवेदकिंकरो न मव्तिक्रि तुमं के
रते, स एव वेदार्थो भवतीत्यथः । विभागतो वदाथम्यार्यानमभिनयति -- इद्र } 1
ज्ञानकाण्ड सवुदठतवसतुषरम् । कमकाण्डं तु प्ाध्यपताधनपनन्धवोधनद्वारा परमप |
तास्मन्पयतवप्तितम् । पन वेदा यत्पदमामनन्तीति श्रुतेरित्यथः । आत्मविदो वेदार्
त्वमुक्त व्यनक्ति न हति । तदेव हि वद [धतक्त यत््रल्यगात्म॑सखरूपमतशचाध्याम, ।
विदेव याथात्ेन, तच्चज्ञने प्रभवतीत्यर्थः । उक्तऽ स्मतिमृदाहरति- नं हंति। |
[क्रयाशब्दन प्रमाणमुच्यते । तत्फट तेत्वक्ञानमा्चहचादक्रयायाश्च. शद्धा
तास्मन्प्यवन्तानादलयथः ॥ ३० ॥
स्वप्रमाये यथा दृष्टे गन्धर्वनगरं यथा |
तथा विश्वमिदं दृष्टं वेदान्तेष विचक्षणैः ॥ ३१॥
य्द्तेद्रतस्यासत्वपुक्त, युाक्ततस्तदतद्रेदान्तप्रमाणावगतमिल्याह ।
स्वमरधध माया च।स्वम्नपायं असदरस्त्वालसक, अस्यो सटरस्त्वास्मिके इष्
, छक््यत अविवेकिनि; । यथा च परसारतपण््रापणग्ुदप्रास्रादस्।पुजन-
॥ १4 गन्धवनगर् दर्यपानमव सदक्रस्पाद भावतां गतं ।
` दृष्टम् । यथाच स्वम्ममपाय टे असद्रूपे तथा विश्वमि दरत् सपस्तसदृष्टम। | ।
कैत्याह् । वेदान्तेषु 1 (नेह नानाऽस्ति प्रिचन'' । “इन्द्रो मायाभिः" ।
आत्मवेद्मग्र आसीत्” । ' व्रहमपेद्मग्र आसीत्" । द्वितीयाद्रे भय
भवेति" । ‹न तु तद्वितीयमस्ति" । (यत्र -स्वस्य स्ैमात्मेवाभूत्
इत्याद्षु । विचक्ष्णानपुणतरवस्तुद जिभिः पण्डितरित्यर्थः ।
(“तमः श्वश्रनिभं दषं बपंबुद् संनिभम् । ४
भः 9 ।
नाशपरायं सुखाद्धौनं नाशोत्तरमभावगम्” इति ॥
सर्तेः ॥ ३१॥
~~ © ^~
याभिधुक्तिभिरस्िन्धरकरणे द्वैतस्य मिथ्यात्वं कथ्यते तात प्रमाणानयाहकत्ादती"
१ख. छ. ति--श्रातत इति २छ किंत्वसौयं। ३ग. छ. ज्ञ. तदर्थो । * खं
दान्ताथै' 1 ५ग. ज्ञ. त्मरू ।६ ज्ञ नेन प्र ७छ. तिमवतारयति, ८ ख. ग. छ.
व ॥ नमस्यश्र ।
१६ दिव्याः १७. च. स्न. (स्मृतिः॥३१॥
ए५८थाताणाल) 8118611 00166001 तबाा1८. 01011260 0\/ ९6 बाती
द्वितीयप्रकरणम् २] आनन्दगिरिकृतरीकासंवलितशचांकरभाष्यसमेता । ९१
माप्त्वमद॑तेयमिलयाह- सवभति । -छोकस्य तात्पर्यार्थमाह यदतद्रतस्येति ।
अपत्ते स्छवत्परतिमानं कथमि्यारङ्य छोकक्षराणि व्याच्टे- दैवत्रति ।
म्रपारितानि तत्र तच्च प्रकटतां प्रापितानि पण्वानि क्रथविक्रयद्रन्याणि येषामापणेषै
हदु ते प्रतारितपण्यापणास्ते च गृह प्राप्नदाशच खीपननपूद विषा व्यवहारस्तैरा-
कीणेमिति योजना । दृष्टा नतत्रयमनूच द छनिकमाह--यथा चेति । गन्धप्रनगरा-
कारं चकाराथः । नेह नानाऽस्ति किचनेत्यादयो वदान्ताः । द्वैतस्य वस्तुतोऽप्चवे
स्मतिमपि दशेयति- तम इति । तमपि मन्दान्धकारे रञ्ज्वामयिष्ठाने भचिद्रभिति
यद्धू(न्त्या भाति तन्निभं तत्तस्यं तिेकिमिरवरिश्ं द. तच्चातीव चञ्चटमालक्षिते नाश-
प्रायं वतेमानकाटेऽपि तद्योग्यताप्च्वात् । नच द्धे कदानिदपि सुखकरमुपरभ्यते
दुःखाक्रान्तं तु दरयते । तच्च नारग्रस्तम् । न।रादृध्वमपतत्वमेवपगच्छति न तर्हि
तस्य परमाथत प्रसाणामाव।[दवथः ॥ २१ ॥
न निशैषी न चीतत्तित बद न च साधकः।
न ससद वृं सक्त इव्येषा परमाथता ॥ ३२॥
£ ९9 ५ ् ५ ------- [3 9 न <,
प्रकरणार्थोवसंह रार्थऽयं छोकः । यदा वितथ, द्रतमात्वकः प्र्
~ श [3 > करं = न य
पाथतः संस्तदद निध्यन्ने भवति, सवोऽयं खकरिक वेदिकश्च व्यव्-
हारोऽविद्याधिषय एत्रेति तदी न निरोधः । निरोधनं, निरोधः
9
प्रख्य उत्पात्तजनन बद्धः ससार जीवः साधकः साधनान्मोक्षस्य
न ०८
पपक्षर्पमोचनाथीं सक्तो विपुक्तवन्धः + उत्पात्तपखययार्भावाद्भद्वाद् या
न सन्तालर्षा पर । कथप्रत्पत्तिप्रखययारभाव इव्युच्यते ॥ दत
श्यीसस्वात् । “यत्र हि द्वैतमिव भवति” । “^ यइ ध
परयति " । “ आल्येतरेदं स्वम् । ““ ब्रह्मवेद सवम्
८ एकमेवाद्वितीयम् ” “ इदं सर्वं यदयमात्मा ” इलया
9
दिना श्चुतिभ्यो द्वतस्यासचख सिद्धम् | सता द्यपत्तिः प्रख्यावा
|
= कि
स्यान्नास्तः शर त्रिषाणाद्ः नाप्यद्रेतपुत्पद्यते (यते बा। अरय
चोत्पत्तिप्रखयव्ेति विप्रतिषिद्धम् रसं वने. संग्यवहारः स रज्जुस- 1
३ग.घ.ड.ज. क्ल. षुते । ग्घ, द. ज.
ज. "ति । नेः । ६ छ. संम्रहार्थो" । ७ घ. ङः च. ज. क्ष हारोऽयं ।
निङ्ृ्टं । १० च. मोक्षभावना'। ११ ख. ङ; छ. ज. बन्धनः ॥ उ
1. १ क, 'दिनानाश्च" 1 १५. घ,
१ङ्. छ. वधय । २र्ख.ग. तर त्र ।
दाश्च ।तेः।५्. घ
< च. त्मेकः । ९ च 1
१२ घ. च. छ. ज. क्च. 'हन्धाद' । १३ क. स्यास्य
, उः । १६ ख, घ. च. ज, ^ ते प्री ।
॥ ©0-0.1.9ं€ ए. तौ 9 ऽ॥1
९२ सगौडपादीयकारिकाथवेदीयमाण्टूक्योपनिषत्-- [तथ्या
ष
पवदात्मनि प्राणादिलक्षणः कल्पित इत्युक्तम् । न दि मनोषिकरप
नाया रज्छुषपादिलक्षणाया रज्जव लय उत्पत्तिरवा । ने चं मनषि
रणजुपस्योत्यत्िः धयो वा न चौभयतो वा । तथां मानसतलवाविशे
पातस्य । न दहि नियते, मनसि सुपुे वा रतं शह । अतो भनोषिक-
र्पनामान दरतमिति सिद्धम् । तस्मात्पक्तं द्ैतस्यासस्ाननिरोधाचमाः
परमे[थतेति ।
प्रमाणयुक्तिम्यां द्वैतमिथ्यात्वपरतताधनेनद्वितमेव पारमाथिकमिति स्थिते निधारितार
संग्रहाति- नेलीदिना । @छोकस्य तातपयर्थमाह- प्करणेति । कोऽप प्रक
णा्स्तस्यै वा संग्रहे ® पतिष्यति तदाह - यदेति । व्यवहारमात्रस्यावियानिष
त्वेऽपि, किं स्यादिति. चेत्तदाह- तदेति । चतुथप।दाथेमाह--उत्पत्तीति । उक्ते
वाथ प्रश्ष्रतिवचनाम्यां प्रपश्चयति--कथवितदिना । दवैतापतचं श्रुत्यव्टमेत ।
स्पष्टयति-- यत्र ति । दतस्या्तचे कथमत्तिपर्यो न स्यातामित्याशङ्कय क
दतस्य तो किं वाड्धतस्ेतयायं विकमं शूषयति- संततौ हति । द्वित |
परत्याह- नरपति । व्यावहारिकेद्रेताङ [कारात्तस्थवोत्पत्तिप्रलयावित्याशङ््याऽऽह~-
यैस्तिति । विमतसतत्छतेो नत्पत्तिप्रयवानकस्पितत्वाद्रज्जुपसरपवदिल्त्न दृ्टाना. ,
, पिद्धिमाशङ्कय रज्जुपषस्य रज्ञ्वामुत्प्तिप्रलयौ मनसि वा द्रयोरवेति #॥ ध
, . \ , प्रत्याह तँ हीति । रजं परयतं सनषामुपरन्धिप्रपङ्गादित्यथः । द्विती
" ` यति-रतिति। बरिरूपटव्िविरोधादित्य्ैः । तृतीयं निरस्यति- नं चैति । उभ.
यतो मनोरज्जुक्षण न रण्यपतपस्योत्पत्तिप्रलयौ युक्तौ , दयाधारत्वानृषरम्मादित्यषैः |
रञ्जपषैद्रेतस्य मूदह[चिपाच्च तत्वतो जर्भविनाशौो दर्यितुं शक्यातिि ¦
५५,
दाट"तकमाह- तथेति । देतस्य न कुत्चित्ताच्तिकौ जन्मविनादातरिति शेषः।
-- ड ~
इ~
युक्तम् । च्रमत्तिद्धस्याज्ञातप्तत्तायां प्रमाणाभावादित्यमिप्रेल भरक्ृतमुपप्तह्
दवितीयप्रकरणम्२]आनन्दगिरिकृतटीकासंवङितश्चांकरभाष्यसमता ! . ९३
त्कथगुलीवसी याह । रञ्जुरपिं संप॑विकसपस्याऽऽस्पदभूता विकंटिपते-
वोति ` ₹ष्टान्तानुपपत्तिः । न । विकर्पनाक्षयेऽविकलिपितस्याविक-
दिपतत्वादेव, सखोपपत्तेः ।रज्युस्वदसपिति चैत् † नं । एका-.
न्तेनाविकारिपतत्वादविकरिपतरज्ज्वंशवस्मक्सिपामावविज्गानात् । विके
सपयितुश्च भाग्िविकरसपनोत्पत्तेः । सिद्धस्वाभ्युपगपांद्सानुषपत्तिः ।
् - © <^. =. ~
निरोधाद्यमावस्य परमा्भेत्वे तत्रैव शाख्रव्यापाराद््रैते तदव्यापारादमाववोधने
` च्याघ्रतस्य भाववोधने ग्यापारविरो धादद्रैतमप्रामाणिकर प्राप्तमिति शाङ्ते- यविति ।
अद्वैतस्य प्रामाणिकत्वामावे किं स्यादिली शङ्कयाऽऽह--तथां चति । अद्वेतस्याप्रा-
माणिकमेऽपि कृतः शरान्यवादो द्वैतस्य सखादिलाशङ्याऽऽह-रतहवैति । नप्रा-
, साणिक्तकून्यवादो युक्तो य्था रञ्ज्वामारोपितसपीदे रज्जरधिष्ठानम् । न हि निरधि-
छठानो अरमोऽस्ि । तथा द्वतकर्टपनाया निरधिष्ठानत्वायोगात्तदेषिष्ठानत्वेनाद्रैतमास्थेय-
मिसोकारप्रकरणे परिहतमेतचोयं कथमृद्धावयपीति सिद्धान्तवादाह-नेतवीहिना ।
तत्र हान्यवादी खमतानुप्ररिण द्टान्तापतपरतिपच्या चोदयति-- अंहति । खमतप्त- `
मतस्थैव दृष्टान्ततेल्यनियमाप्परषिद्धिमात्रेणं परप्रतितोधनतम्वाद्धमववि परिरेष्यता-
णस्यावयेः सतया रञ्ज्वादौ दृ्टतवादवेतथमवाधप्ताक्षितया स्फुरतन्वतन्यस्या-
, कल्पितत्वादेव सान्न जन्यताप्र्क्ति सितयुत्तरमाह-नैलादि ना । अ्तमृततदप्रामा-
णिकरल्वादज्नपषवद्रिति तंदकसितत्वपिदधि शङ्ते-रञ्ज्विति । रजुपस्यप्िसे
अ्रन्तिनिषयत्वं प्रयोजकमात्मनस्तु अरमपताक्षित्वाननियमन श्रमाविपयत्वाच्रास्तत्वमिव्यु-
रमाह नेक नेति । जप्रामाणिकत्वहेतोसतकानितकलवं॑दोषन्तरमाह--अवि
` ङेटिपतेति । नाये सर्पा रञ्जुरषति सपीभावन्ञानपुषैकपुरो्विरज्जत्वनिश्वयात्पराग्व-
स्थायां प्रामाणिकत्वामविऽपि स्नेज्ञाते रञ्जवंरोऽम्युपगम्यत । तथा सद्व रमि
णिकत्वामविऽपि सन्नेवाऽऽत्मा भविष्यतील्यथेः । आत्मनोऽपत्वाभाव्, रंत्वन्तरमाह
विकल्पयितुशवेति। ..
क पनः स्वर्पे व्यापाराभावे शाद्धस्य, द्वततरि्ञानानवतेकतलम् ।
सैष दोपः । रज्ज्वां सपादिवदालमनि ्रैतस्याविद्याध्यस्तसवात् ।
कयं स्यद् द्शखी मृदो जातो मृतो जणा देहवाक्स्वान्
व्यक्तो व्यक्तः करता ध ^ संयक्तो वियुक्तः. क्षीणो दद्धो
१ न्ष, सद्धावयसी। २ कं त सर्वि । २ छ. कट्पता चेति । * छ. तपरा.
ग्भाव' । ५ क, "मदेव सः । ६ ग, ज्ञ. (त्याह । ५ ग. ज्ञ. तङ । ८ ज. ^त्पनया ॥ < ज.
णमः । १० ख, छ. परंप्रः। ११. च. वाद्वा । १ ख यतया । १३. ख, "वाऽऽत्मा
१८ घ ज. सदेव १५ च. नमि शृणोमि व्य । | ~
॥
९४ सगोडपादीयकारिकाथरवत्रदी यमाण्डुक्योपानिषत्-- त्यस्य,
ममत .इतयवमाद्यः सवे, आत्मन्यध्पारोप्यन्ते । आत्भतेष्वनुगतः स
जाव्यभिचारात्। यथा सपधारादिभदुषु रज्जुः । यदा चेवं विकञेष्य- ।
सवूपरल्ययस्य सिद्धत्वान्न कतेव्यत्ं शास्रेण । अ कतं च शा्ं,),॥
तालुका रतेऽपाणमू । यतोऽ व्ाध्यारोपितसुखित्वादि निरोपपरतिब |
. न्धादेवाऽऽत्नः स्वरूषणानवस्थानं स्वरूपावस्यानं च प्रय इति।
„ आत्मनो देतभ्रमाधिष्ठानतेन परभावितत्वाद्ाधप्ताक्षितेन प्रिरिष्टत्वात
भरमोत्पत्तः, खतः तिद्धत्वाच ~ प्रमाणाविषयतवेऽपि नास्ति शुन्यतेत्युक्तम् ।
इदानी प्रमिते घमिणि प्रतिषेधदयनादत्मनोऽप्रमितत्वे, ततर दवैताभावप्रमापकं शाद
+ मूयुक्तमिति शङ्कतेकथमिति । प्रतिपन्ने धिणि प्रतिपेषत्प्मिते प्रतिषेधस्य शि
4८1 # षणतफल्यदिवानम्युपगमादत्मनश्च स्वैकस्पनाखयिष्ठानाकरेण स्फरणाङ्ाकरणातत ।
४ 1प्मिन्प्रतिपन्े दवेतप्रतिषेधः पमवतीति परिहरति- नंषं द्ाप इति । भ्रभाविषयस्याऽऽ- ।
त्मनोऽध्यापतनुगततया स्फुरणमपघटमानमित्याकषिपति--केधिंति । खयप्रकाशत ।
स्वतो निविकर्पक्फुरणेऽपि सविकल्पकन्यवहरि समारोपितपसष्टाकरेण भ्रमि ।
षयत्वमविरुद्रमिाह- सं्वरीवीवितो । उक्तन्यायेनाऽऽत्मप्रतीतेः तिद्धत्वाल्- ।
तिपन्े तस्मिनवेतप्रतिपेधस्य सुकरतेति फलितमाह रदी वेति । न केवलम।रोपितवि
शषणाशष्यस्याऽऽत्मनः खह्पस्फ़रणप्य ततिद्धत्वादेव, न शखिण कर्तम्यत्वमनुवादत
| नाप्रामण्यप्रपज्ञाचेवमिल्याह--अङ्तति ।स्फुरत्यात्मनि द्ैतनिपेधक ऽपि दाखघ्य! |
| फठामावद्प्रामीण्यं त्दव्य्भि्याशाङ्थाऽऽह--अविेतिं । ` प्रतिपधश।खादपफीति ।
| प्रतिबन्ध स्वरूपावस्थानं फलतील्यथः 1 निःरेषदुःखनिवृत्तिर्मिरतिशयानन्दावाप्तिश्च ए.
धरेयो न स्वरूपावस्पानमिलाशङ्कयाऽऽह-- सरवति । इति प्रधिद्धं मे्षशालेषिि ।
त ॥ ^ र
६
>)
| ।
सिता त्वादिनिवतकं शाख्रमात्मन्यसुखित्वादिपलययकरणेन नेति
नलयस्थखाद्वाक्यं रिसरूपवद्सु खिलिाचपि सुखित्वादिभेदेषु नादु
^ इत्तोऽस्ति षमः चैतयत स्यान्नाध्वारोपितय्ुखित्वादिलक्षणे
॥
(4
` जष्कमेः
2 त्मनि सुखित्वादयो विशेषाः कल्पिताः । यंचसुखित्वादिशाख्रपाः
` जं नस्ततमुखित्वाद् विशेषनिवृच्यथमवेति सिद्धम् । “८
` # छात् ” इल्यागसविदां सूतम् ॥ ३२॥
पत्
तु निवतकः
स्यान्। चार प्वत । ३ ज्ञ. ध्यारोपेत । ४ ध. ज
संक्षिप्य निगमयति--प९५।दिति } अपुचित्वादेरकल्ितत्वमपिद्धमाराङ्कय निर
द्वितीयपकरणम् २ ]आनन्द्गिरिृतरीकासंबङितदां करभाष्यसतमेता । ९५
द्वैतनिव्कत्वे शाच्स्य कारकत्वं स्यारित्याशङ्याऽऽह - चिलितिंति ।
अपुलित्वादेः खाभाविकत्वादात्मनि स्फरलयस्फुरणमनुपपन्नमित्यशङ्कच अ्रमविषयशु
्तीदमंशादेश्च स्वामाविक्रोऽपि रनतादिभद। दोपमाहात्म्या्यधा न प्रतिभाति तथाऽचि-
स्ल्यशक्त्यविद्याप्रभावादात्मनि स्फ़रत्यपि, सखित्वा्यध्यासविरोध्यप्तचित्वादिरूपेणास्फ-
रणमविरुद्धमित्याह--ओँरैवैति । विपक्षे अमानुपपत्तिरित्या-- यदीति । उक्तमर्थं
प्यति--५।तिं । अस्थल्मशोकान्तरमित्यारि वाक्यं राखशब्देन गृह्यते । उक्तेऽर्थे
द्रविडाचा्तमतिमाह--सिंदधं {तवति । ब्रह्मणि पदानां ब्युत्पच्यमविऽपि) पिद्धमेव, `
शाल्चप्रामाण्यममाववोधनब्युत्प्ननञुपदसंसष्टेः स्थूढादिव्युतन्नपदंः स्वामाविकदेतामा- ^`
ववोधनेनाध्यस्तनिवर्तैकत्वादिति सूत्रैः ॥ ३२ ॥ « `
भावरसाद्वर्वषिमहर्थन् च कृर्पतः ।
भूषा अप्यदयेनैव तस्माद्हयता [शवा ॥ ३२ ॥
पवे्ोकाथंस्य हेतपाह- यथा रज्ज्वामसद्धिः सपधारादेमिरद्यन
चं रज्जद्रव्येण सताऽयं सपे इयं धारा दण्डोऽयमिति वा रञ्जुद्रव्यमव
करप्यत एवं प्राणाद्विभिरनन्तैरसद्धिरवाविद्यमानः परंमाथतः। न छम
चलति मनसि कश्चिद्धाव उपलक्षयितुं शक्यते केनचित्। न चाऽऽत्मनः
भचलनमस्वि । भचछितस्येवोपरभ्यमाना भावा। न _ परमाचतः | सन्तः
करपयितं शक्याः । अतोऽसद्धिरेव प्राणादि मावेरदयन च। परमाथस-
ताऽऽत्मना रज्जुवत्सवविकषरपास्पदभूतनायं | स्वयमवाऽ त्मा कटिपितः ।
सदैकस्वभावोऽपि तस्तं च माणादिमावा अंप्यद्रयन॑व+ सताऽऽ-. ।
, त्मना विकसिताः । न हि निरास्पदा काचित्कस्पनाप१रभ्यते । अतः =
सर्वेकलपनास्पदत्वातस्वेनाऽऽत्मनाऽद्रयस्याव्यमिचारात्करपनावस्थाया
पप्यदरयता दिवा । कट्यना एव त्वरिवाः । रञ्जुसपाद्वत्रास्ताष्का-
रिण्यो हि तीः। कदुवताऽमरमऽतः व शिवा ॥ ३३॥
` यदुक्तं निरोधाद्यमावस्य परमाधतति तदयुक्तम् | सामान्यवति पात्मकं वस्तु नाना-
न,
१ क. तस्मिन्निति । २ ड. ज. स्य प्राः । ३ख.घ. ड. छ. जः तैः,न पः । ५. घ
ज. “स्ति । अप्र" । ५ च. "कल्पस्याऽऽप्प' । ६ घ. "पि संवतः 1 ७क. अद । < क.
श्येनेव । ९ ख. ज, सत्तात्म । १० च. काऽपि विक्त । ११... ज पपयते ।! १२ ख.
च, ड. ज, "वैविकः । १२ घ, भद्रैतताऽ' । १४ च. याञत एव सैः।
४
4 “ ह
९८५. (बर १५. गाना) च्ञ 00
1)
0)
¢ 9
|
९६ सगौडपादीयकारिकाथवेवेदीयमाण्ूकयोपनिषत्-- [ पतथ्याप्वर ।
। ` रतमिति मते निरोधदेः घुपीध्यत्वादित्याशङ्चाऽऽट--भावेरिति । मावा यकृत
हि 2 | यभिचारितवादपन्तो र्नुपर्पकत् ।.अद्रयमनरं सामान्यं वरर
` & करैरवस्तमृतैः । ्तामान्याकारेण च दरोनायपव्यत्रँताननुगतपूैपत्तामदेकाग
सन्नात्मेव, मढेर्ाहमाहात्म्यात्करप्यते । न वस्ततः सामान्यविरोषभाव)ऽस्ि । परस.
शुयलवादि्यधैः । विरेपाणामपत्वे कथं सत्वेन व्यवहारः स्यादित्याराङ्य प्तौ
स्येन कल्पितत्वात्तषां सत्वेन व्यवहारोपपत्तरित्याह--भावा इति । अनुगत
८ करेण कताः सत््भ्यवहारा भवन्तीति दोषः । पामान्यव्िशोषमावस्य कलितत
` खण्डकरपततर वस्तुनः सिद्ध निरोधदिदःतीषनत्वमुचितमिति फठ्तिमाह-त्पातै। |
-छोकतात्पय दरेयति--पूतरैति । निरोधादिपर्वविरेषाभावोपरक्षितं वसतु वुः ।
मिति पूच्छकाथस्तस्य सतामान्यविशेषात्मके वस्तुनि विरेषानाश्रिल निरोधः पु |
धनत्वादपर्समाशङ्कयते । तेन तस्य साधनपिश्नायां तत्प्रदशैनपरोऽयं छोक इत्यै । |
ततर पूवोधेगतान्यक्षराणि दृष्टन्तावष्टम्भेन व्याच ययेलयादिना । प्ेषह्वए |
कस्पितत्वेऽपि स्वरूपेणानारो षितत्वाद्र्जुद्रम्यस्य व्यावहारिकक्न्यत्वमुनेयम् । अगि
द्यमानरयमात्मा कल्प्यते, न परमाथतस्तेषां सत्मिति शेषः । कथ प्राणादीनां प
तोऽप्त्वमिलयाशङ्कयान्वयग्यतिरेकाम्यां तेषां मनःस्पन्दितमार्रतवप्रतीतेमषात्वं स्वर
दिल्याह-- न "हीति । आत्मपरिणामत्वान्मनश्चलनमन्तरेणापि प्राणादिमावानां पसा
थतः पत्वमिल्यशङ्कयाऽऽह नं चति न हि विभोरत्मनो नमोवचनं वाक्त.
मवकर्पते । न चं तदभव निरवयवस्य परिणामसंमावनेलर्थः । प्राणादीनामातपरि
णामत्वाप्तमवे फलितमाह --प्रचङितस्योति । परगतं चछितं यस्य स तथा कूरे. | `
[41 वाऽऽत्मनो, भापतमाना भावा न प्रमाथेतः सन्तो मवितुमुत्सहन्ते । दरपैत्वनडत्वादि॥ ।
स्वभवन्मिथ्यात्वपिद्धेरित्यथः । एवं प्राणादिमावानां मिथ्यात्वं प्रपाध्य फलिते द्व, |
नपूवोधीक्षराणां व्याख्यानसूपपहरति--अत इति । अद्धथस्य परमार्भत्वा्तदीतप
कथमात्मा कलितः स्यादिल्याशङ्यं स्वर्पेणाकलिितस्य संखष्टर्पण कल्पिततवि
। ` मित्याह--परमोर्धिसतेति । अवियावशादरि्टा कल्पना न स्वभाववज्ादिवा्ह~ .
|
|
|
ॐ
1 4 ^^ (4 ^ ८. 51
तमैः । ५ घ. "राशय" । ६ ग. ठ. ज. ज्ञ. श्रयादि" । ५अ, ख. छ त्तादात्म्येः । < ख. "सा
[1
# ः ल्व ॥९्य ति की । १० क. -दषेणाऽऽश्रि। ११ख. ठ. छ. "साध्यत्वा+ धर, ङ, श्ताधकल
2 १ ख. -सत्वमु । १३ घ. -यस्तेः । १४ सल. 'न्दितवमाः। १५ ग. ^तत्वमा० । १६ ग, वरप । |
= प १७ क. भावनि। १८. ज. ह-अप्र । १९. ङ. "यैस । ग, ज. श्यततो भ । २०
र जडः । २१ घ. प्मिध्या । २२ क, मालक 1 २३. छ. शय स्वस्व ।
१4 , 4 = +
0॥@००7) त्ाा१५. 00९५ 0४ ल्उवातां =
४ । 3 1 4 . १
्वितीयप्रकरणम्२] आनन्द गिरिकृतदीकासंवलितश्ांकरभाष्यसपेता । ९७
„न ८
सदेति । प्राणाद्।नामप्तत्षे, सत्येन कर्थं ग्यवहारगोचरत्वमिल्याशङ्कय तृतीयपादा-
१
2
५
रुप्यते । तेपामपिष्ठानपिक्षानियमामार्वा त्याराङ्कय।5ऽह् ---न हंति । सवेविकल्पना
साप्विठ। न्व हर्यत । न चाप्तताऽधेष्टानत्वमासोपितानुवेधामावात्तदनतैधात्त सताऽधि
छानत्वणष्टव्यम् । तथा च प्राणाडिमवानां वस्तृतोऽप्तच्वेऽपि, सति कल्ितानां सत्वेन
यवहार द्धरत्यथः । चतुधपादाथमाह -- अत इति । स्वनति विशेषणं ससृष्टशूपण
व्यानचाराज्ञ[काराथम् । कल्पन र।हित्यदशायामेवाद्रयता रव्याशङ्कय, कल्पनामान्न-
स्यारावत्वान्पव।म॑त्याह--करपनेति । चातदीत्यादिराब्डेन हपराकाडयां गृह्यन्तं ।
यहु्तमद्वयतां ।र१।त तदुप्पादयति--अ्रयतेति ॥ ३३ ॥
नाञज्तमभावन नानंद्' न स्वेनापि कथचन ।
न एथ्नष्थद्षिचि।दति तत्वाषदो दुः ॥ ३९४ ॥
कुतथाद्रयता शिता । नानाभूतं पृथक्त्वमन्यस्यान्यस्मायत्र इषं तत्रा
दिषं मदत् न छयत्र्रये परमाथसलयात्मनि प्राणादिससारजातमिदं जग
दाटपभावेन. परमाथस्वरूपेण निरूप्यर्माणं नाना, वस्त्वन्तरभूतं भवतिं ।
यथा रेज्जुस्वरूपेण प्रकाशेन निरूप्यमाणो न नानाभूतः कल्पितः
सर्पाऽस्ति तद्त् । नापे स्वेन पाणाचारपनेदं विद्यते कैविदैपि.रन्ज
सपेवत्कलिपितत्वदिव । तथाऽन्योन्यं न पृथक्माणादि वस्तु, यथाऽश्वा-
न्पहिषः पृथग्विद्यत एव । अतोऽसंखानापृथमियतेऽन्योन्यं परेण
वा किंचिदिति । एवं परमाथत्॑मात्मविदो ब्राह्मणा विदुः । अतौ.
` शिवहेतुल्वाभावादद्रयतेव रित्रेलयमिभायः ॥ ३४ ॥
?।<)} ,
किं च किमिदं नानाभतं द्वेतमात्मतादात्स्येन वा सिध्यति खातन्पेण वेति विवे
„ ^~. १ 9 ध ~.
क्तव्यम् | नाऽञऽद्य इवयाह-नडतमवरनेति। इदं हि म नामृतं दतं नाऽऽत्मतादा-
त्म्येन सद्धमहेति । जड[नडयोर्विरुद्वघ्वभावयोसतादात्म्यायागात् । सा दरिशुत्यात्मताः
दात्स्य च द्वतस्य नानालवाप्तद्धरत्यथः । द्विताय दूषववि-- > स्वनति । खन्,
~सत्तप्रतीतयोरन्यान्येक्षतालक्षणष्वातन्त्येणापि नड् द्वत स्रद्ध पारयाति । तथा खातन्य
21
3
० ५
सत्यात्मत्वप्रपङ्दनात्मना इद्रतत्वापातादिद्यथः । [क च [कामड् दतमन्यान्य प५ग्-
=
१ग्. न स" 1 २ छ. सवां विर । ३ छ. ानेनै" । ४ @. "णादीनां । ५ छ. ^ति विक ।
६ घ. ज. सादिलयाः। ७ ज. नाभेदं ।८<च. माणना। ऽ ख.छ. ज. रज्ज्व ।१०च श्प
अ ।११ छ. श्त" । १२ ख.° भत्र । १३ घ, तिद्धया वा स्वा 1 १४ क. “ति स्वतच्रेण `
१५ ज. नाऽऽत्ममू* ८१६ ज त्म्येन दवै । १७ क. “धक्षुथ' । 1
९.५
१ व
थमाह--ते चेति । कलितानां प्राणादनावानामधिष्ठानप्त्तया सत्वनं न सत्ताऽवक. ` |
~ ८ ~.
९८ सगौडपादीयकारिकाथवैवेदीयपाण्टूकयोपनिषत्-- [ तथ्या,
थेति विवेक्तभ्यं नाऽऽ इत्याह--न पृथगिति। न हि किंचिदपि द्वत प्रर
गेव तिध्यति, पृथक्त्वस्य धभिप्रतियोगिषूषावच्छन्नत्वेनान्यान्याश्रयत्वाद्धमेत्वखंह
त्वये दूैचनत्वादित्यथेः । नापि किंचिदन्योन्यमषएभगमूत्वा पिध्य॒तति । घरदङ्षि
ठ्दानां पर्यायतलप्रसङ्गाव्यवहारखोपापातादिल्याह--नीृधानिति । अतो वास्तवा
| सर्वैथा निरूपणाप्हमेव द्वैतमिति फल्तिमाह--इतिं ताति । युक्तमद्वयता शिवेति
8 हेत्वन्तरोपन्याप्तपरत्वं छोकस्य दशेयति~ङकुतेश्रेति। तदेव सफुटयति-नानामूरतिला
दिना । नानारभूतमिलयस्य पयायोपादानं 'एथक्त्वमिति । तस्य भवकारणत्वं प्रकटय
अन्यस्यति । तत्न. भ्य।घ्रचोरादाविति यावत् । तेद्धयकारणं भेददशेनमद्वये व्ली
नासलतीलाह- नं दति । अध्यस्तमधिष्ठानरूपेण त्तो निरूप्यमाणमपदैव भवौ
त्र दृष्टान्तमाह यैयंति । प्रदीपप्रकारेनाधिष्ठानमाचतया समारोपितः प्प य
निरूप्यते, तदा नापतौ व्यतिरेकेण पतिष्यति । तथा जगदपीदं तद्रात्मखरूपेण नह|
प्यमाणं ना ध्येदिवयभेः.। एवं प्रथमपाद व्याख्याय द्वितीयपादं व्याच |
नरपति । कदाचिदपीति । कर्पनावस्थायां प्रागृष्वं चेत्यथः । न प्रथगिल्यस्याथमहू- |
139 तथैति) प्रभकत्वस्यान्योन्याश्रयतन दुर्वचनत्वात्। द्वधर्म्योदाहरणं तु प्रातीतिकं पृथक |
मधिक्रलयाविरुद्धम् । नाप्रथगित्यादि व्याकरोति-- अति ईति । द्वैतस्य प्रागुक्तस्य
| नाप्ता, तदन्योन्यं वा परेणुऽऽत्मना वा सहाषभ्भूतवा तेद्ुमहंति । अत दुनि '
| त्वान्न किंचिद्ैतं नामास्तीति ब्रह्मविदां मतमित्यथः । दृष्टं ॑हि द्वैतं भयहेतु
पुनरद्रैतमभयमवेत्युपपंहरति-- अत्तं ईति ॥ ३४ ॥
वविरागभयक्रोधेमनिमिैदपारौः। निविकल्पो
दयं दृष्टः प्रपञ्चोपशमोऽदयः ॥ ३५ ॥
तततसम्यण्दरथनं स्तूयते ॥ विगतरागभयद्रेषक्रोधादिसवद्। |
+ पतितिमननरीसेविवेकिभ्विदपारगैरवगतवेदा्थतसै गानिमः
(1
वितपः सवेविकसपून्योऽयमासरा द सन्धो वदान्तार्बतसरै
` श्रपश्चोपश्चमः, प्रपश्चो. दरेतमेदविस्तारस्तस्योपरशमोऽभावो यस्मिन्स
1
4 प्पञ्चोपश्षमोऽत एवाद्वयः । विरदापैरेव पण्डितैर्वेदान्ताथत ४
पकक र कक न `
१ छ. “सपर । २ ग, "योयादा"। ३. छ. च्याघ्रादिचो" । ४ ग. छ. "पीदमात्म' । ५
द् तादाछस्यस्वः 1 £ क. ` त्वात्तद् । ७ श. घ. `दस्पष्टं 1.ढ. (दसंस्पृ । < ख. न्ते ।
घ. क. ज- ^ते । वीतो.रागमयद्रेषकतोधादिदोषो येषां तैः सव॑दा । ९ च. छ. व्दोे्मनि" । १०“
वैकल्पनासू । ११ ख, “वरो द । १२. "यः । तेन वि" । १३. 'तदरषै' । ८.
©6-0. 1-316 नि. िडा0) 0118 51128511 06610 48771111. 0101260 0४ 6681001
द्वितीयप्रकरणम्२]आनन्द् गिरिकृतीकोसंव ङितां करभाप्यसमेता । ९९
४ (९ न ् ~) 2 [3 £ (=-=
रपर, सन्यासराभः परमातमा द्रष्टु. शक्या , नान्यं रागादकटवितच-
तोभिः स्वप्षपतिदर्नेस्ता्िकादिभिरिल्यमिभायः ॥ ३५ ॥
किमिति यथोक्तमद्रैतं सर्वषां न प्रतीतिगोचरतामाचरतीलयाशङ्कयाऽऽह--
बतेति । रागादिप्रतिवन्धविधुराणामेव यथोक्तमददेतदशंन, न स्वेषामित्यथेः'
-छोकस्य तात्पयमाह-- तदेतदिति । स्तुतिश्च, तद्पायप्रवृत्तावुपकरोतीति श्नेषः।
आदिपदेन सम्यरदशोनप्रतिवन्धकाः सर्वै दोषाः संगृह्यन्ते । रागादिविमोको यदा
कदाचिद्नभिकारिणामपि पेमवत्यते विशिनष्टि- वदेति । पदा रागाद्विव्यावृततौ,
विवेकं हेते प्रपञ्चयति-धनिभरिति । क्ितरिके च, पदराक्तधीकयतात्प्यस्य च
पारत्तानं कारणमिल्याह-वेद्(ते। एवं स्म्य्ञानाधिकारिणं साधनचतुष्टयपतपन्नमु-
क्त्वा ताद्वेषय निरूपयति-नाव्रकृख इत । जत्मन्व्षुषत्वरङ्का वरया ~
उपछ्ब्थ इति । हिशब्दयोवयभथमाह- बेदान्ताति. । , पवरविकसप गुन्यत्वमात्मन्
स्फ़टयित् प्रपश्चापङ्चसविरोषणम् । आत्मनाऽमावत्व्, वहुत्राइणा प्रत्युदस्यत। हतु्हतु*
= 9६
मद्व पनरा विङष५योग्यापेघति अतं ठवोते | प्म्यग्दशेनावेकारेणा दाग
तानुपप्रहरति-विगतति । अनधिकारिणो देयनेशेषिक्वेनाशिकादिशसराभिज्ञ-
नामपि ततर्मावं सृचयति- नान्विरिंति ॥ ३९ ॥
तस्मादेव विदेखनमर्तं याजयन्स्म्रातम् ।
अहतं समनप्राप्य जडवह्ोकमार्चेरव् ॥ ३8
२० २१,
9. श
यस्मात्सवानथश्ञमरूपत्वादद्रय [रवम्भयमत एव् वद्त्वनम्
©
स्मृतिं योजयेत् । अ्वगमायेव स्मृति इु्ादिल्थः । तचंद्वित
।
मवृगस्याहमस्मि परं ब्रहमति विदित्वाऽशनायाचयतीतं साक्षाद्परोक्षाद्-
जमात्मानं सवलोकन्यवहारातींतं जंदवह्टोकमाचरेत् । अभस्यापयन्ना-
त्मानमहमेवंविध इत्यभिप्रायः ॥ ३६ ॥
मिथ्यान्ञनिपचयपंस्कारद्विदान्ताथतात्पयवतां पण्डितानामपि नदित प्रत्ययदा््यं
3६
१६. च. ज. श्रैरयम।°। २ ख. ज्ञ. "सिभिरयमा' । 3 क्ष. भिःपः। ४क. ख. छ
छ. ^पातद* । ५ क. विगतेति । ६ छ. "क्तसम्यग्दशे । ७ क्ष. सवदा । < क. घ रिणम ॥
९च. छ. "वेके । ज. वेके हे । १० छ छ. वंहिसं । ११ख. छ. पत्वाश ।१२ख. छ
योतिम । १३ स. श्लथ" । १ क. 'ल्पत्वशू । १५ख.घ.&. ज म इति वि'। १६ ग. ज, ।
णयोः प्रति्रेधयति । १७ घ. ज. "धयति । १८ क्ष. दभाव । १९ च. एन विदितवाड्द्वैः । २० क,
दित्वाद्धैः।२१घ.च. ज. तेयो । र्स्घ. ज रमनेनैव । २३ क, छ. ^तीतो ज
२४ ख. “नप्रपञ्प्रः । २५ ग. प्रपत्र" । >
06-0. (शट ए. वाणी ञीक्। 00600 तका
ज्ज 1, = 9 = को =.
१०० सगोढपादीयकारिकाथवैवेदीयपण्ट्क्योपनिषत्- [पेताः
पिध्यतील्याह-- तस्मादिति । शाच्रददधैतमवगम्य स्मृतिपेततिं कुर्वतो, रोकानुकौ
विधिनियममाह- निति । तस्मादित्व्या्माह--यंस्वदिति । एव
नावकल्पत्वाद्परामशेः । वरेत्वा . शाखताऽवगम्यत्यथः ॥ अद्तावगतिदाल्ब
मृतिप्॑त॑तिकतव्यतायां नियमविधिमम्यनुनानाति-- अद्रेतं ईति । अदहतामेलयाघुत्त
„++ ~+
रार्थं॑विमजते --तैश्चैति । जईदशस्य कथं लोकाचरणमवुद्धिपूवकारितािलर
याऽऽह - सवैैति । टोकिकम्यवहारानतीत्य विदुषो जडवदाचरणं कौ
६ मित्यपक्षायां चतुथं पादमनृद्य तात्पयमाह- जंड्व्दिंति । एवंविधोऽहमिलयातं
न ^ (~, भ
४ ¢. विद्याभिजनादिभिरप्रख्यापयज्चडवदेव [वद्वा इडकमाचर्।द।त याजना ॥ ६६ ॥
वितातिनिंर्ममस्कारो निःस्वधाकार एव् च ।
चंरौचरुनिकेतश्च यरयि।दच्छिको भवेद् ॥३७॥
क॑वी चया छौकमाचरेदिद्याह-- स्तुतिनपरस्कारादिसपेकमव जित
स्लैकतववाह्ेषणः भतिपन्यपरमहसंपारित्राज्य दत्यमिप्रायः । “एते वै
तमात्पाने विदित्वा" इत्यादिगुतेः । ("तदबुद्धयस्तदात्मानस्तनिष्ठास्तत
रायणाः' इत्यादिस्मृतेश्च । चलं शरीरं परतिक्षणमन्यथाभावात् । अच
लमातवतचखम् । वौ कदाचिद्धोजनादिन्यवहारनिमित्तमाकाशवदतरं
स्वरूपमाटतपात्पनो निकेतमार्रयमात्पस्थिति विस्मत्याहमिति मन्यते
यद्। तदा चखा ददो निकेतो यस्य सोऽयमेवं चछाचलनिकेतो विद्रा
परव्रीहयविषयाश्रयः । संतं यारीच्छका भवेत् । यदच्छापराप्तकोपीना
` \.च्डादनग्रासमानद् हदास्थातारयथः; ॥ ३७ ॥
ननु परापरदवय।; स्तृतिपूवरेकश्रणामस्य, श्राद्धादिक्रियायाश्च क्॑व्यतया , प्रति
न्वाक्कथ तिड्षा जडवडवर्णामात तच्ाऽऽह् -निर्तततिरिति | तथाऽपि जीनता ६॥
स्थात्यत्वाद्[श्रयमुदिर्ष प्रवृत्तरावर्यकववत्छतो जडपताद्दयापित्याशाङ्कय155ह
सः चति । चटं चाचरं च चराचरे ते 1 कत यस्याऽऽश्रयः स॒ तयेति यावत् । तथाऽ
१घ.ज. क्ष, कल्पाद् । रक. ततिक्र । ३ घ. "उट" । क. 'डसाददयस्य । * ॐ
५ड क्ष. “लाह । € ग. ञ्ल. 'त्पयाथमाः। ७क, गभि 1
भनिप ।. < कृ. ना श
प
या
द्वितीयप्रकरणम्२] आनन्द गिरिकृतदीकासंबलितज्ञांकरभाष्यसमेता। १०१
कोपीनाच्छादनारानपानदिदेहस्थितिप्रयो नक पिक्षया प्रैवृत्तिथोग्या्न विदपो नडतल्य-
तेलयाशङ्कयाऽऽह--यातिरति । आकाङ्क्षापूर्वकं पर्वाधक्षराणि व्याच कैल
दिना । वणाश्रमाभिमानवतस्तत्तत्कमंमु वतमानस्य कथमिदं विरोचणमित्थराङ्कयाऽऽह-
ल्य्तेति । परमहसरस्य पारिव्राज्यं प्रतिपत्तपज्ञक्यमप्रामाणिकत्वादिति चेन्मैवं श्रति-
समृतिपि द्धत्वारिल्याह -एतैषिति । विदितेत्यापातिकं वेदनं ब्युत्थानहेतुखेनोच्यते ।
तसिन्नेव परसमिन्वस्तुनि विषयान्तरेम्पो व्यावृत्ता बुद्धिर्येषामिति तथा तद्रेवै परं
वस्त्वात्मा निरूपचरितं खख्पं येपां ते तभोच्यन्ते । तस्मिनेव परस्मिन्नात्मनि निष्ठा
नेश्चन ।स्थतिर्यषां ते तथेत्याह -- तिष्ठं इति । तदेवाऽऽत्ममूते रं वस्तु परमयनं
परा गतिर्थषां ते तथेलयाह -- तत्पराया इति । ॐ नं सवक्रमाणि मनततत्या-
दिवाक्यं गृह्यते । कदा पनश्चहा विदुपो निकेतो भवति, तत्राऽऽह--यदंतिं |
अविवक्षिते हि कारविरोपे , विवश्नितं व्यवहारं निमित्तीकृत्य ऽऽत्मस्थितिमुक्त विशेषण-
^ ~
वतो विस्मयाहकारममकारपरवशा यद्रा [वद्वानव।५एत तदति योजना ॥ स्वमावतर्त्व= कुः ^
चटमात्मस्वरूपमेवास्य निकेतनम् । चं पुनः शरीरमुपद रितविस्मरणद्वार णेति निगम-
सो ऽधरमिति । अव्िदिषो त्रिरेषाथ. व्यावत्यंकीतयति- न" व्नसिंति।
चतुथपादाथमाह्- खं चावतं ॥ ३७ ॥
तत्वमाध्यारमकं दृष्टा तच्छं ष्टा त् बाह्यतः।
तच्वाभ्रतस्तदारामस्तच्छादुप्रच्युता भवद् ॥२८॥
डाते गाडपादायकारशकिष्च वतथ्याख्य
हतायप्रकरणम् ॥ ९॥
वतं पृथिव्यादि तत्वमाध्यात्मिकं च देहादि क्षणं रञ्जुषपादिवस्स्व
यममायादिवचासत्। “वौचिारम्भणंवरिकरारो नामप्रेयम्' इलयादिशुतेः ।
अती च सवराह्याभ्यन्तरो हयजोऽपृत्र(ऽनपरोऽनन्तरोऽवाह्य कृत्स आका-
शवत्सवेगतः सृक्ष्मोऽचलो निगुण निष्कला निष्करियस्तत््ल्य सु जत्मा |
‹(तच्वपसि "इति श्रुतेः ।इदयत्र त॑ दृष्टा तच्छामृतस्तदारामा न बाह्यर-
मणो यधीऽत्दशी,कधिित्तपातसत्वेन परतिपन्नाधित्तचलनमुनु चाल
` तमात्मानं मन्यमानस्तसराचछितं , दे हादिभूतमात्मानं कदाचन्पन्यत
` प्रच्युतोऽहमात्मत्ादिदानीमिति । समाहिते तु मनसि कदाचत्तछ-
। भूतं प्रसन्नात्मान मन्यत इदानीमस्मि तस््राभूत इति| न तथाऽऽत्मावद््-
१. 'पेक्षायाः भ्रः । घ. पेक्षायां प्र ।२ज प्रतिध्रौ ` 1 3 ज. स्तत्र ।४ ग. "लाह -ए॥
छ. “व स्वात्मा । ६ घ. ज. परव" । ७ ज. आत्नश । ८ छ. हय निकरेः। ९ ज, “रप ।
१० ग, न्च. शमाः । ११ घ, "ण च रः । १२. ड. ज. त्छे।भू ।
१०२ सगोडपादौयकारिकाथवेदीयमाण्डक्योपनिषत् ~:
वत् 1 सिन एकरूपलवात्स्वरूपप्रच्यवनासमगबाच । सदव् ब्रह्मास्मी-
ल्यु भवेत्तचवात्सदाऽपरच्युतात्मतच्यद शनो भवेदिवयमिभायः ।
| “शनि चव श्वपाके च" । “(समं सषु भूतेषु" इत्यादितः ॥ ३८॥ ।
इति श्रीगोविन्दभगवस्पूञ्यपाद शिष्यस्य परम्हसपरिव्राजका-
चायस्य शकरभगवतः कृता गाडपाद्ंयागम- .
शास्चभाष्ये व॑तथ्याख्यं द्ितीय-
करणम् ॥ २॥ | |
अहमेव परब्रह्म न मत्तोऽन्यदस्ि श्रिचिदिति स्मृतिप॑ततिकरणमपि न कोह. ।
विशेषितं, किं तु नैरन्तर्येण कतेन्यमित्याह--तच्छेमिति । आध्यासिक शरीरि `
कंरिपृतं तत््वमधिष्ठानमात्रं दष्ट, बाह्यतो देहाहहिरवस्थितं प्रथिव्यादि च कसिपतत्वैनः
£ वसतुत्वाद्वेष्ठानमान्रमवल्यनुमूय खयमपि दरष्टा परमार्थवस्तुसखभावमापन्नस्ततरैवाऽऽपरक्त
चता बहयेम्यो विपयेम्ो व्यवृत्तवुद्धिस्तसििनेव त्से परमाभभते प्रतिष्ठितस्तद शनि
छः स्यार्लन्ः । एभिन्य। दश प्रत्येकं परमाथत्वपंमवे कथमदरैतनिष्ठा तिध्येदिवा. ।
रङ्य व्याच दिना । क तदुर्मयो त्च तदाह रञ्ज सपवदिति। ।
उक्तस्य वकारजातस्याप्तत्वे प्रमाणमाह--वौचारम्भणमिति । द्र्टरालनोऽी `
ददवन्रातय।।गत्वाततस्यं वाचारम्भणत्वमिलाशङयाऽऽह-- आला चेति । भवत् ए ।
ॐ, सवाऽतमनततस्गमनुनिः राटकरनणतवं तथाऽपि द्रष्टुरत्मनो न यथोक्तह्पत्वी
^“ „~` व्याशङ्कय।ऽऽह-- तत्सत्यमिति ।। १९ (तरापणाने तु प्राचानानि
` रुक्तानं 4 हत।याव व्यचष्ट इत्यवामराति । आत्मारामत्वं कथामित्याराङ्कय बाह्य
विषयात क्त त्यक्त्वा प्रत्यगत्मन्येव ऋपरितृपतत्वादित्याह- नं वर दवाति । त्वादप्र
च्य॒तो भवतीलेतब्यतिरेकमुखेन(ण) व्याकराति- यं ववरिन। अतत्तवदरीति च्छंदः।|/
आतम् नुम्यवस्यितमात्मदशनमिल्यत्र हेतुमाह-न इति । प्ति खस
स्ल्पलिच्यरु्रतक्तत्वात्ततमतिषधा युक्त], न भमवतीलयाशङ्कचाऽऽह- संति ।
तस्तुनः समकरूपतव स्मृतिमुदाहरति- जनि चेति । समदश्चिन सदैकरूपवस्तुदितं
एव पण्डा नान्ये तथेल्ययः । स्वहपुप्रच्यवने च स्मतिं दर्शयति- सवपित ।
तत्र [हे विनरयत्स्वविनयन्तमिति स्वरूपप्रच्यवनमुक्तम् ॥ ३८ ॥ ` च
इति श्रीशदधानन्दपून्यपादशिष्यभगवदानन्दज्ञानवरिरचितायां गौडपा-
दीयकारिकामाप्यदटाकायां वेतथ्याख्यं द्विती-
यप्रकरणम् ॥ २ ॥
ल व ~ ~ ५ +
^ क > =, * भवेदिव्येतादेति पाठान्तरम् । हः
कक व ज थ ~
१ क. देवत्रा ।२ क. त्मद्ः। 3 ग. कालावि'। «ख. ङ. छ भवेदिदेः । ५ ज,
ह वस्तुतः । & क. ड. "कस्व्' । ७ क. “रूपप्र* । ५
ध 4. >
=
०८।य.४कापाणाता >< @0॥6010) 410८. 01011260 0४ 60681001
आनन्द गिरिदृतटीकासंवलितशांकरभाष्यसपेता । १०३
अथ गोडपादीयकारिकास्वदवैताख्यं वतीयं भ्करणम् ।
ॐ ॥ उपासनाभितो धमो जाति ब्रह्मणि वर्तते ।
परागुपपत्तेरजे सवं तेनासौ कृषणः स्मृतः ॥ १॥
आकारनिर्णय उक्तः पपश्चोपशमः शिवोऽरैत आस्येतिप्रतिज्ञामा-
नरेण | ज्ञाते दतं न विद्यत इति च। तत्र द्रैताभावस्त वैतथ्यप्रकरणेन
स्वद्नपायांगन्धवेनगरादिदृष्टानतदश्यत्वाचन्तवच्वादिदेतुमिस्तकेण च पर- .
तिपादितः । अतं किमागममात्रेण प्रतिपत्तव्यमाहोस्वित्त्रेणापीत्यत
आह । शक्यते तकेणापि ज्ञातुम् । तत्कथमि्यद्रतमकरणमारभ्यते ।
उपास्योपासनादि मेद जातं स्वँ वितथं, केवठेवाऽऽत्माड्रयः परमाये
इति स्थितमेतीते पधकरणे । यत उपासनाधरित , उपार्सनामं(त्मनो
मोक्षसाधनस्वेन गत उपासको ऽदं ममोपास्यं बरह्म । तदुपासनं इत्वा
जते व्रह्मणीदानीं वतेमानोऽजं ब्रह्म शरीरपातादृधवं प्रतिपत्स्ये भागु- `
त्पत्ते्ाजमिदं सवैषहं च । यदात्मकोऽहं पागुत्पत्तेरिदानीं नातो जति `
बह्यणि च वपेपान उपासनया पनस्तदेव प्रतिपत्स्य इत्येषयुपासन।-
श्रतो धेः साधको येनैवं ्ुदरव्रह्मवित्तेनासो कारणेन कृपणो, दीनोऽ-
र्पकः स्मरतो , निलयाजव्रह्मदरिभिरित्यभिपायः । ^ वद्रीचाऽनभ्यु-
दितं ये बागभ्युयते, तदेव ब्रह्म तवं विद्ध नेदं यदिदमुपासते" इया-
दिश्चतेस्तक्वकाराणाम् ॥ १ ॥
तकविष्टम्मेन दैतवेतथ्यनिरूपणं. परिप्तमाप्याद्वेतमाथिकमपि, तकेतः संभावयितु
प्रकरणान्तरं प्रारिप्॒रुपास्योपापर्कमेददषटिं तावदपवदति-- उंवनिति । देहस्य धार-
णाद्ध्मो, जीवो मृतंघाताकरिण जति ब्रह्मणि, तदभि नित्वेन वतते | सर घ्रागुतत्त-
नं स्मिरतयेवं कालावच्छितं वसतु मन्यते । प पुनर्मा पूरपानपविनत न
ध्रिुलदेव व्रह्म प्रतिपरस्ये शरीरपातादृष्वमिलयव, यता मिथ्याज्ञानवान्बातेष्ठत
~
"1;
१ च, ेते। २ च. ध्यायां ग*। ३ च. ह । अरक्यत" । च. हनुश। ४. सत
मदः । ५ जञ. छ आत्माऽ 1 ६ ष. ड. च. ज, जञ. धेत इ'। ७ क. तीतमर । ८. छ. स-
नमा। ९ ख. घ. ज. "मभ्रिख । उपासनामा । १० ष. ङ ज. ज्ञाते । ११ जाते ॥ १२ च.
„ “गि व । १३ ग. ड. ज. नामाक्नि । १यच द्मचित्तेः । १५ क. “चा वाऽभ्यˆ । १६ च.
श्न च वाः। १७ क, ख. छ. दैप पारमा । १८ ग. कट । १९ मानत्वे"॥ २० क, “रज
सः । २१ ख, त्रिय ततस्त ।
©6-0. अ >ि\. 11117101) 5118511 00166101} 4दा711101. 010
१०४ सगौढपादीयकारिकाथववेदीयमाण्डक्योपनिपत्- [अदत `
तेनात्र छण बरहम; सतश्चिनतित इत्यथः । प्करणान्रमनतारयन
,. नुद्रवति--आकारंति ॥ ` तस्य हि निणपरे प्रथमे प्रकरणे प्रपञ्चोपदाम शिवे
[3
३7 विरषणरात्मा प्रातज्ञामात्रणाद्धिताया व्याख्यात अ ॥ द्वतायप्रकरणः
पर्षप्यानुव्रदति - ज्ञात इति । तत्रैवाऽऽ्चे प्रकरणे ज्ञाते द्वैतं न वियत इन्र प्री, .
जञामानण हताभाव उक्तः | प्रतु द्वितीयेन प्रकरणन हेतुदष्टान्तात्मकेन तण षृ ।
[8
भातपादित् नत्र प्रातिपादायेतव्पमवरिष्टमस्तीत्यथः । तताय परकरणमाङ्क्षापृककं
मवतारयति- अमिति नपा केण म॒तिर।पनेति श्रुतरदवैतं कथं तकण ज्ञां ८
र्या व्यािपाति - त्कयाभति । स्वतच्र^क।प्रवेरोऽपि तस्मिलागमिकतरप्य ह
कतया समवरनहितृत्वात्तकणापि ज्ञातुं शक्यमिति व्यवहारोपपत्तिरिति मलवाऽऽह् |
चतेति । यदि तकैणा्ैतं संमावथितु प्रकरणमारभ्यते तहिं किमित्युपाप्तकनिन्। ।
भयम त्रस्तूयत तत्राऽऽह--उपास्याति । उक्तवक्ष्यमाणविरोषित्वादपासकस् तनि
क्
~
न्दा प्रङृतपयागिनीत्यथः । कथे तरि त॑त्र त्चानत्वमात्मनो दरोयन्ती श्रतिवरसिथौ
[~ अ = ।
तत्ाऽऽह-- परागात । प्रागवस्यायां पवमिदरमजमहं च तयेव्युपाप्रफ्रो यतो मन्येऽ
तञ्च प्रागवस्थत्रह्मविपया मविप्यत्यजत्वश्रतिसि्य्ैः
क क
14 ४१ \
का५।स्थत्यवस्थायां यदि ब्रह ।
तन्मात्रानष्ट ताह केमुपराप्तनया प्रपतव्यमिल्याशङ्कयाऽऽद--यदिक्र इति । इः
नमुत्पत्तवस्भाया नति नति ब्रह्मणि सित्यवघ्थायां वर्तमानो ऽहं प्रागत्पततर्यदातकः ।
सद्ग, तद्व पनः प्रयवस्थायामुपाप्नया प्रतिपत्स्ये तत्कर्न्याय।रिति 1
तटतकराणा, राखयामुपास्यस्थ ब्रह्मतवनिपेधद रनाचपाधकनिन्दा युक्तत्याह--प।
चाति । अनभ्युरितम्नामिध्रकाशितम्म्युयतेऽभिप्रकाइयते ^ तते वाचा विषयीं दुव |
न्तलयथः । अ।दिशब्देन यन्मनसेलादरिं गृह्यते ॥ १ ॥
जत् वक्ष्याम्यकापण्यमजाति समतां गतम् ।
¦ वैव न जायते क चजायमानं समन्ततः ॥ २॥
| सबाह्याभ्यन्तरमजमात्मान भातपत्तुपरशक्तवननविद्यया द् नमासमार्न |
` मन्यमाना जाताऽहं जाते ब्रह्मणि बतं तदुपासनाधितः सन्बह्म भति 4
पत्स्य , इत्यव भातिपनुः कृपणो भवति. यस्मादतो वक्ष्याम्यकापण्यमहप- _ `
८ णभावमूज ब्रह्म । ताद्ध् कापण्यास्पदम् “८
(~
>
$
यत्रान्याऽन्यत्परयर्द्यन्यच्छणों
१.छ. ज. अपः । २ स्च. "णद्धिती"।३ज त तत्त्वं न । » घ. (तिरप। ५ क. भ्रा
तर्कोप्र
० 1 ~
19२
१२ छ. तुन्याया । १६३ ज. स्यत्रः ] १८ ज. उपास्यते । १५ ध. £
१& च. पण्यमास्प' । १७ च. नन्योऽन्यं प । १८ च लन्यं रणोः ८
त॒तीयप्रकरणम् ६] आनन्दगिरिकरतरीकासंवङितशांकरभाष्यसमेवा । १०९.
त्यन्यद्विजानाति तदसं मत्यमसत् “वाचारम्भणं विकारो नामधेयम्
इल्यादिशुतिभ्यः । तद्विपरोतं सवाह्यभ्यन्तरमनमकापण्य भूपास्यं व्रह्म ।
यस्माप्याविदयाकृतसवेकापण्यनित्तिस्तदकापणयं बक्ष्यामील्थः | तद्
जाति, अविद्यमाना जातिरस्य । समतां गतं सवेसाम्यं गतम्। कस्मात्।
अवयववैषम्याभावात् । यद्धि सावयवं वस्तु तद यव॑पभ्यं गच्छजना-
यत इत्युच्यते । इदं तु निरबयवत्वात्समतां गतमिति न कैशिद््रयतैः
र्फुरल्यतोऽजाल्यकापेण्यम् । समन्ततः समन्ता्था न जायते किचि
दस्पमपि न स्फुटति रजञ्जसपवदविव्राकृतदष्वा जायमानं येन भरका-
रेण न नायते स्वेतोऽजपेव ब्रह्म भवति तथा तं प्रकारं शछरणि
त्यथः ॥ २॥ न
दुशिनमुपाप्तकमद्वैतविरोधिनं निन्दिला,पुमूलेतप्तिज्ञा करोति-अत इति।
लातिजन्म तद्राहतमजात । तत्र ह्वार ` सपतााति | जन्मराहव्य सावयात--
` यथेति । अतःराब्दाथमाह-सबाद्यति । प्रतिज्ञामाग विभजत--अकरपणाति ॥
तदव व्यतिरेकमुखेन(ण) स्फोरयति-तद्धीति ] दरनाद विदपन्यवह्रगाचराम्त कार्य
जातं पारेच्छिन ना चाच्यत् । तरव कृ पणत्वारम्बनामल्यथः । तच पिथ्यामूतमि
त्यत्र प्रमाणमा वाचारम्भणमिति | क प्रण्यमूर्कत्वा तद्मावरूपम्काष्ण्व प्रकट.
यति-- तद्िपरीतपिति । प्राप्य,ज्ञातेति यावत् 1 दतायपदि व्याच्ध-ती
तील्यादिना । स्वात्मना साम्यं, निवशपत्वं गत।भृलन हतु प्च्छति-कंस्पीदिति ।
निविरोपले देत्माह - अवेति । देतमव प्रकटयर्यतिरेकमुखेना(णा) जलं प्रपञ्चयति
यद्धल्यादिना | समन्तत इति पृणत्व्तकातनम् ] द्वेतायाध व्पाचष्ट-यथलया
दिना । यथा रज्ज्वां सपा आ्रान्त्या जायत् तथा सव आरान्तिदृश्या जायमानत्वन मात्
मानमपि यथा येन प्रकरेण वस्तुतो न जायते, तथा किं तु सनता दरतः काङ्त क्तु
तश्च पर्णं कट्स्थमेव वस्तु भवति तथा तं प्रकारमिति संबन्धः ॥ ३ ॥
जसा दयाकाशवनीविर्वटाकारैरिवोदितः।
वदिवचच संवातेजौर्िवितत्िदशेनम् ॥ ३ ॥
अजति ब्रह्याकापेण्यं वक््यापाते प्रातज्नात तात्सद्धयथ दतं चष्टान्त
च वक्ष्यापीलयाह् । आस्मा परो हि यस्मादाकाशवत्सृह्मा निरवयवः
सवगत आकाशव न व ------- आकाशबदक्ता, जाव" सषेत्ङ्गेघेटाकाशेरिवे घटाक्राशतुरय उादत्।
` १क. मेवेत्र ।२च ति यत्प्रति । ३ क. न्तव ॥ ४, मीयत आष्। ५ च्
तस्तस्मादाका' । € च, शरौनिरवयवघटाका । ७ क्ल. व महाका ।
१.४
४३ 00-0. 1 8 रि. 81111011 5118911 0060101 48717101. 010
~ छ 8 9) ऋ
१०६ सगांडपादीयकारिकाथववेदीयमाण्डूकयोपनिषत्-- | अदस |
उक्तः। स एवाऽऽकाश्चसमः पर आत्मा । अथवा घटाकारशेयथाऽऽ
काग जदत, उत्पन्नस्तथा परा जवात्पाभरुत्पन्ना जारात्मना परस्पाः ।
दत्मिन उत्पत्त्या श्रूयते वदान्तषुसा महाकाशाद्पटाकाशोतपत्तिसषमो
न परमाथत इलयाभप्रायः । तस्मादेवाऽऽकाज्ाद घटादयः संघाता यथोत्ष- ।
न्त एवमाङाशस्थानायात्परमात्मनः पृथिव्यादिभूतसंघाता आध्या. ,
तमकाच् कायकारणलक्षणा रज्जुसपवद्विकरिपता जायन्ते। अतं उच्यौ 4
पटा।द्वच्च सपातेरदित इति । यंदा मन्दर्ुद्धिभरतिपिपादूयिषया
द्या -त्मना जातिरुच्यते, जीवादीनां तदा जातादुपगस्यमानायापे
तानद्रन दृष्टान्ता यथाोदिताकारशवदिलयादिः ॥ ३ ॥
1
|
भतिज्ञावाक् ब्रह्मशब्देन परमात्मा प्रकृतः, स काटगिवयेक्षायमाह- भौ
हीति । जीवभदप्रतीतिस्तङ कथमिल्याशङ्कयाऽऽह- नौवैरिति । यथाऽऽ |
र दत्वाद्थमः सखगततात्वकभदवान्न मवति तथा परमात्मा विहेषामावात् । य ।
च महाकाश घटकाशाकारण प्रतीयते तथा परमात्मा नानाविधजीवाकरिण प्रत. '
गारा भवतलवथः । कथे पवातानां परप्माहुतपत्तिरित्याशङ्कयाऽऽह- प
द्चाद्ति । यथा खदः प्काशाद्धटदयो जायन्ते तथा परमात्मैव प्रथि
दिघाताकरेण जायत इत्यर्थः । यद्ाऽऽत्मनो जीवादीनाम॒त्पत्तिरिष्टा, 7 ।
तस्यामूत्पत्तो दृष्टान्तवचनमेर्ता त्याह- जिति । छोकस्य वृत्तानवादपूक `
तात्यमाह-अनतिलारिना । प्रथमपादस्ा्रार्थमाह-- आतव तिना ।
विमत स्वगततात्तिकमेदन्य पूक्षमत्वानिरवयवत्वादविभूत्वादाकाडावत् । न च प
~---- माण्गद्। सृक्ष्मत्वादग्याभेच।रः । तस्यवाप्तमतत्वात् । कचि ताच्िकर्मद
<
सपरतिपततेश्यथः । जीवेरि्ादि व्याच्टे- हते । जीवाकारेण परमः |
त्मव।क्तः । शक्लत्रज्ञं चापि मां विद्धि इति स्छतारेत्यथः । उदितशाब्दश्ेदक्ताथस्ताह
, प्रस्यवाऽऽत्मनुःश्रातरूपेणोक्ततव सप्रप्चत्व प्रतज्यतेत्याशङ्कयाऽऽह- अथ बति।
“ तहि नाऽऽ्माशश्रुतेरितिन्यायविरोध स्यादिल्याशङ्याऽऽह-नद्वततीमिति । तीः । `
यपर व्याच तस्मादवति । उक्त वाक्यमवतारवति- अङ्ग इति 1 आक"
र्यावकाराप्रदनि च?) घटायतपत्तो कारणत्वं निविकारस्यैव दृष्टमिति द्ष्टम्यम् ।
‡ नाताविवयादेरधमाह--र्यंदति ॥३॥ ः
५
8.
ष
| ४. १ ज. रमात्मा । च. र एवाऽऽव्माः । २ क. ङः
६ इ" । ५. ज, ^ताच्चाऽऽध्या । £ छ. ह. “वुद्धि परः । ७
"म
यथादि । ३ कृ. “मानं प। ४्श्च ॥
। (1. तएव 1१० क्.छ, वा त्मानमि ॥
चारास्तस्येः । ८ क, छ
केशः त ५५ स 3 ५ ४ 1 १ 54 ४ ह
11 1111
तृतीयप्रकरणम्\}अनन्दगिरिकृतटीकाैवङितिशांकरभाष्यसमेता। = १०७
षटादष् प्रख्नषु वदकाशाद्यां यथा ।
जाक सप्रखयन्तं तदजवा इहाऽश्त्माने ॥ ४ ॥
यथा घटादयुत्पस्पा घटाकाशाधुत्पत्तिः । यथां घटादिप्रख्ये घराका-
शादिप्रलयस्तदरदेहादिसंघातोत्पस्या जीषोत्पत्तिस्तत्मटये च जीवाना-
भिह्यऽऽत्मनि प्रख्यो न स्वत इलयथः ॥ ४ ॥
अद्धैतस्य जोवदष्टश्रुतिविरोषं परिहृत्य तस्थेव जीवप्रदयश्चला विरोधमाशङ्क्य
परिहरति--घटादांष्वति । जओपाधिको जीवानामृत्पत्तिप्र्यो , न स्वामाविको ।
तथा चेत्पत्तश्रुल्या विरोधामाववददवैतस्यं प्रल्यश्रुल्याऽपि न विरोषोऽस्तीति छोकाक्ष-
रन्था्यानेन प्रकटयति--यथल्ादिना ॥ ४॥ |
य॒थंकस्मिन्धद।काशे रजोधूमादिभियंते ।
न सवे पंप्रयुज्यन्ते तदवाः सुखादिभिः ॥ ९ ॥
सवेद हेष्वात्पेकत्व एकस्मिञ्जननमरणसखोदिमलयात्मनि सवात्मनां
तैत्संबन्धः क्रियाफंटसांकयं च स्यादिति य आदहु्रेतिनस्तान्यतीदयु- `
च्यते । यथेकस्मिन्धटाक्राशे रजोधमादिभियुते सयुक्ते न स्वे घटक्रा-
ज्ादयस्तद्रजोधूपादिभिः संयुज्यन्ते तदर्नोवाः सुखादिभिः
इदानीमदतस्य व्यवस्थानुपपत्या विरोधमाशङ्कय परिहरति-यथकास्मनिति । `
उक्तदष्टन्तवशादेकस्मिज्ीवे घुखादिपयुक्ते सतत्यपरे जीवास्तरेव सुखादिभिन संमृज्य
जोपाधिकभेदादिलाह- तदति । छोकन्यावलीमागङ्कां दरयति सदह
ष्विति । देकात्मये करर्येकस्मन्कतीरः स्वै , क्तरि चैकसिन्भोक्तारः स्वै भे.
युरित्यन्यवस्यान्तरमाह--्रतति । व्यवस्यातुपपत्या दवतमटव्यमिति वदनत प्रल्ु-
+ त्तरत्वेन छोकमवतारयति- तीतीति । किमिदभेकात्म्ये संक) किमेक
सिमञ्जीवे व्यवस्थितेन सुखादिना जीवान्तराणां तद्रतं स्यादित्युच्यते, करं वा सर्वष-
[भ
वष्वात्मर्तयात्तप्य खदूषण प्र्व॑सुखादिमक्वं स्यादिलयापायते तत्र ऽऽद्यं प्रत्याह--
तदिति । ५
ल्क
चवक ए६।ऽऽत्मा । वैर । नेतु न शतं त्वयाऽऽकाशवत्सं
कै, नीव ह । २क.ख.श्याचघः।च.श्यावा्घः। ३ च. क्ष. 'यनजी१४ग
ष्लयौ । ५ ख. "स्य ल । ६ घ. ड. ज, तत्तत" । ७ च. फलं सा । < क. नयु । ९ ख.
वेष्टः । १० घ..न्तेवातः।११.ध. क्र. श्वाऽऽकाशो बा"! च. "वाऽऽकाशोऽहिति बा ।
१२ ख. ्स्वेषु च" ।
^ | (्८०.(जलणाणणाता आं
न
॥
१०८ सगौडपादीयकारिकाथववेदीयमाण्डूकयोपनिषत्-- [अत ह
घतिष्यक एवाऽऽत्मेति । चवक एवाऽऽप्मा तहि सैन सुखी इ
च स्यात् । न चदं सांख्यचोयं संभवति । न हि सांख्य आसन;
, सुखदुःखादिमखमिच्छति , दुद्धिसमवायाम्युपगमात्छुवदुःखादीनाम् ।
| पटन्धिस्वरूप॑स्याऽऽत्मनो भेद्कस्पनायां पमाणमस्ति । भकतः
“प्रधानस्य पाराथ्यानुपपत्तिरिति चेत् † नँ । पधानक्रतस्यार्थस्पाऽऽत्म
न्यसमवायात् । चँ हि भधानङतो बन्धो मोक्षो बाऽथैः, पुरुषे
~ ““भेदेन समवैति ततः प्रधानस्य पाराथ्य॑पात्मेकत्वे नोप््यत इति यक्ता ,
परूषमेदकसपना,। न च सां ख्येवन्धो मोक्षो वाऽथ पुरूपसमवेतोऽभ्य
८; पग॑भ्यते । थि चेतनमात्रा अत्मानोऽभ्युपगस्यन्ते । अतः
पुरुषसत्तामान्परयुक्तमेव पधानस्य पारा््यं सिद्धं नतु पुरुषभेद्पयु
क्तमिति ।
- य
आत्मनः सर्ेत्रेकत्वात्तप्य खस्पेण स्मखादिमत्वमिति द्वितीयं पक्षं विवक्षत्रष़
ते- नैति । सपवाऽऽतेकत्वमुक्तमङ्गा करोति- करिति । ते
ते । तदेकत्वमुपपति
॥, [3 9 (+ कन
शल्यं कथमङ्गीकृतमिलाशङ्कयाऽऽह - नौव जति । यदि सरवतरैकत्वं नियतमिष्यौ
४)
तां तत्र तत्न स॒सित्वं दुःसित्वं॑च तंस्थेवेकस्य प्राप्तमिति व्यवस्थापिद्धिपी
चोदयति--यद्यंक एतेति । आत्मखरूपस्य सकतरैकलत्वेऽपि कल्ितमेदाब्यवस्यति' |
द्विरित्यभिप्रेय किमिदं सरस्थस्य चोद्यं किं वा वैद्रोषिकदेरिति विकरप्याऽऽचं प्रया
नैति | के चैकात्म्य द्षयता साख्यनं तद्धदोऽम्यपगम्यते । सख च नाम्युपणनु |
शक्यते पनमानामानादियाह । प्रधानं हि कप्यचिद्धोगमपवगं च कर्य
। 6.
(=| ॥
। {` चिद दधत्पुरुषशेषामेष्यते । तच परुषमेदूमवे नोपपद्यते । तेना्थापित्या परषमे॥
< ः
ध्यत(ते राङ्कत- भदत । अथापत्तेरनुदयं वदनत्तरमाह-नेलयौदिना ॥ ६७.
प्तमेवोक्तं 1 वृणोति | ते । प्रधानस्य पाराथ्मूसामथ्यीदेव पुरुषेषु कि
[3 (+
५. तिशयो मविष्यतील्याशङ्चापिद्धान्तप्रतङ्गन्मेवमित्याह - तिव इति ।
क अतः पुरुषभद्करपनाया न प्रधानस्य पाराथ्ं हेतः । नं चान न्प
।
ध. रुषभेद्करपनायां भमाणमस्ति सांख्यानाम् । वंस्तत्तामानोर' वेतनिमि-
~
~~.
४. 1 (3 . ५ --------------------------------(-((___[_ ~+
षेः । १५. ध्या प्र ,¶
५ /2 ५) कव चे्निषि/ | १६ ष. 'तन्य
(१ 1 1.11
*+{\} च
प्रकरणम् ३] आनन्द गिरिकृतटीकासंवलितक्षांकरभाष्यसपेता । १५०९
५
ततीकृल स्वयं बध्यते मुच्यते च प्रधानम् 1 परश्चोपन्धिमात्रसत्ताख-
रूपेण भधानप्ृत्तौ देतुनं केनचिद्विशेषेणेति । केवलप्रूटतयेव पुरुषमे
द्कर्पना वेदाथंपरिल्यागश् । य त्वाहरवैशेपिकादय इच्छादय आत्म-
समवरायिन इति । तदप्यसत् । स्परतहेतूनां संस्काराणापमरदेशवलयास
न्यसमवायात् ।
केच प्रधानस्य पाराथ्यपर् शेषिणमपक्षतं । न तार्मनमद्मार्प काड्क्षत। अता5~
~अ -
भ्यथाऽप्युपपत्तिरित्याह--अत इति । जन्समरणादिव्यवस्थानुपपत्त्या + पुरपभदकरप्-
, ; नपषपि न यक्तं व्यधिकरणत्वादिति मत्वाऽऽह--न चात । न कवर प्रमाण्डान्या
परुषभद् कल्पना क तु प्रयाजनद्यून्या चेत्याह-- परति । नन न परुषप्तत्तामान्न नाम
त्तीक्रत्य प्रधानं प्रवतत । क तवीधरुधिषितन्खू + वा वपतमा राङ्कव तस्यारप
पुरुषत्वाविरोषादुपरन्धिमात्रत्वमम्युपेल्याऽऽह ~ परशवति । वेदार्थो वेदप्रतिपा्यमद्वेतं
द्ितीयमत्थापयति- ये त्विति बद्धिमखडुःखच्छ!द्भषप्रयत्नधमाधमप्तस्कारा नव
विहोपगणाः । ते च प्रलयेकमात्मप्रु व्यवस्थया स्मवताः सा [क्रयन्तं । तषा व्यवह्यानु-
पप्या प्रतिदेहमात्मभदपिद्धिरंलथः । 1कं॒वुद्यादया रूपाददवदात्मग्यार्पचः ।कं काः
. ' सयागादेवद्कटराबत्तयः। नाऽञ्दयः । ज्ञानादेगुणानामाश्रयनव्यापनामाश्रयन्तयुक्त
`^ ^ ` सवास्मन्नपसार्यण ज्ञाततादव्यवहारगनकत्वप्र्तज्ञ दिव्याह-तदप्यक्षाद्ति । हताय
त्वेकद्राः सत्याऽप्तव्यां वा । प्रधम घटाडवदात्मन पदयेकदेरौ त्वात्कायत्वादिप्रप्ङ्ग ॥
1 |
द्वितीये कलपतकदेशानामेव ज्ञोनादिगुणवच्वमात्मनप्तु न तद्ठत्त िध्यतलाह् इ
स्परत{ति । स्मृतिहतव त्रस्कारा मावनाख्यास्तपां ्रहणमितरपामुपलक्षणाय तामा-
त्मनि समवायाभावात्परस्य [ततद्धान्तात्ताद्धरात दाषः। १
ज्लनःसयोगाच स्मतः सृतिनियमातपपततिः । क `
तरवसमत्यतपत्तिभसङ्गः । ज चं भिन्ननातीयानां स्पशादिहीनानामात्मनां
नआदिभिः संबन्धो युक्तः । न्दरजयाद्रूपादयो शणाः , कपैसा-
मान्पुिरेषूसमवायो वा भिन्नाः सन्त परेषाम् ॥ चदि ्लन्तभिन्ना
५ " एवं क्रयात्सुरिच्छादयश्चाऽऽत्मनस्त्। च सति दर्पेण तेषां संबन्धा-
,. नपपत्तिः । अवतैतेदधानां समवायलक्षणः संबन्धो न विरुध्यत इति
चेत् न] इच्छादिभ्योऽनिलेभ्य आत्मनो नित्यस्य पूषसिद्धलाननयु
दस" । २ क. %रणव्य" ३ घ. नव । कं श्वरादि' । ५ ख. ग. क्ष. “दाव-
स्वात्का* । ६ ज. ^त्युपप" ।. ७ च. "प्ा्तिव । ८ क, सवधा । ९क.ख.घ.ध्याभिः। च
वा मावाभिः। १०. ड. ज, खन्तं भि । ११क, धातत । #
अ ` ©6-0. 1 सि. तीवा ज्ञा {0160
9 (0 1 र फ ३ ^
`,.: ~“ स्मनि विप्रतिपन्नत्वेन समृतिपामभ्यन्तम।तमवादिल्मिप्रेयाऽऽह-युगकरत | |
24016 3/४ (1 3 \ \4
~} 1 {47 ~ ६ “` ८१५४५ ॥
११० सगोढपादीयकरारिकाय्ववेदीयमाण्ुकंयोपनिपत्-- [ ओत।६
तसिद्धत्वोपपत्तिः। अतमनाऽयतविद्धसे चच्छाद्।नापा्मगतमह
्त्यत्वप्रस्ङ्गः । स चानः । आत्मनाञनमान्नप्रसङ्गात् | |
~, कि चाऽऽत्ममनःतयोग।्मवाधिकारणाञ्ज्ञानानामुतत्तिरिष्ा । तथा च गी |
“+ अहणप्तमय स्मृतिनं संमवल्येवेति नियमो नोपपद्यते । ग्रहणकारणतयोगेनैव पम
पपत्िप्तमवादिल्याह --आत्मति । किं चाऽऽत्ममनपरोः सयोगैदेकसरक; ।
स्मृतेः प्ुसत्तिपरमये. समृलन्तराण्यपि समुतचरन् । अप्तमवायिकारणल् तुद. ।
+. त्वात् } (न च सर्मंदरपंकारायौगपयाुगपदनुतत्तिः । तेषा तदुदषस्यं चाऽऽ, `
सष
क~~
~+ ~~
<~
[> जया ^ ९
1 च पमानजतीयानां स्पदादिमतां .चे. परस्परं सबन्धो दष्ट । यथा महानां
भ॑षाणां रञ्जुघरादीनां च; तेदुमयामावादूत्मनां मनआदिभिः सबन्धापिद्ेनक्तदप
मवायकारणादूवृद्यादिगुणात्पत्तिः िष्यतीत्याह- न ` चाते । गुणादीनां पाना
त्यस्य ॒स्पशानमत्तवस्य चामावऽ।प द्रन्यण संबन्धवदात्मनो मनआदिभिः सवन्धः
>,
[० ए [+ भ
1 तघ्याद्त चन्ेल्याह- न चात । स्वतन्त्रं सन्मां द्रव्यश्चब्दनान्न विवक्षत नती
न् गृणदिया वदान्तमतं विद्यन्त । शङ्क; पटः खण्डा २]|रत्याद्पसामानाधकरण्य-
द्रनात् । द्रव्मवं तु करपनया तत्तदराकरेण भात्।त्यम्युपगरमात् । अता दष्टान्तापप्र- 1
भ
10पात््।र्ल्धः । वपष दोपमाह--व हँ हाति । गुणादया द्रव्यादत्यन्तमिन्ना हिम
व्[द्न्ध्यय॥|रव या ९५९1३ त= ~त्मन् सकाशादच्छादयाऽल्यन्तं भिन्ना मवेयुक्तद्। |
वगुणाद।ता द्वव्वण तद्रेव पवन्धानुपपत्तः । इच्छादीनां चाऽङत्मना तद्यागात
=या। ताद् र्त्यवः । अत्यन्त नननानामपि प्तमवायप्रवन्धात्पारतन्ञ्यो पपत्तिरिति श्रङ्ते
अतति ॥ 1#।4द्मचुता्तद्धत्वमप्रधक्ताल्त्वे के वा शग रात्वमुताग्रथकस्लमावः
<£ ५ ट.
छित्तयोगविमगयोखत्वम् । नाऽऽ द्यः । विकल्पाप्रहत्वात् । किमिच्छायोक्षयाऽू"
थक्रा्त्वं ङ ताऽ ऽत्मापक्षयच्छाद्ंनामिति वकरप्याऽऽदय दषयाति
[दना । यदचयात्मना स्तहाप्रथक्छ।[छत्वामेच्छारीनां तद्ाऽऽत्मन।ऽनाद्त
निव्यत्वं तेषामापततीत्याद- अत्ति प्रतङ्गस्येष्टत्वमाशङ्कय
स तं वति च ~
` , वायस्य समवायिमिगरणादीनां च द्रव्यणाव्यन्तमेदं 1हंमव।द्वन्ध्यय॥र्व सतन्धानुपरपत्त- ॐ
तृतीयप्रकरणम् ९] आनन्दगिरिकृतदीकासंवलितश्षंकरभाष्यसमेता । १११
कत्व च द्रिव्यादनिां स्पशवद्स्परद्रन्पयोरिवं पषयथानुपपात्तः । इच्छा-
दपरजनापायव्रहुणवच्छ् चाऽऽत्मनाऽनलयतपरसङ्गः । देहफलादि वत्सं
५५
यतत वाक्यात च दृहादिवदेवेति दोपावपरिहा्यो । यर्थ स्वाकराश्ञ-
स्यावद्य।भयारोपितरजोधूपमलत्वादिदोपवखं तर्थाऽऽत्पनोऽविचाध्या
रापतवुद्यादपाधटृतसुखदुःखादिदापवखे बन्धमोक्षादथी व्यावहा-
रका न ववरुध्यन्ते | सवेवादिभिरविच्ाकृतन्यवहाराभ्युपगपात्परमा-
यानस्युपयमाच । तस्मादातमभदपरिकरपना वथत्र ताकिकंः क्रियत
दाते ॥ ५॥
न चाप्रथग्देजञत्वमयुतपिद्त्वम् । तन्तुपटाद्रीनां प्रथणदेशानामयुतपिच्यमावप्रस-
ज्ञात् । न चाप्रथकस्वभावत्वमयुतशिद्धत्वम् । भेदपक्चपरिक्षयात् । न च संयोगविभौगा-
‹ योगयत्वमयुतपिद्धत्वम्। देवदत्तस्य हस्तादीनां चायुतकिद्धयमावापात।दित्यमिप्रेय प्तम-
वायस्य द्र््यइन्थेतवे तावन्मात्रत्वेन तत्प्बन्धत्वव्यावारततितौ ऽन्यत्वन पवन्धान्तरमस्ि
र्म वेति विकरप्याऽऽये स्यादनवस्येति मत्वाऽऽह - समवायस्येति । द्वितीयं रङ्ते--
सपवायं इति । नं वाच्य संवन्धान्तरमिति चेपः। समवायस्य निलपरनन्धत्वे समवाय
वतां द्रव्यगृणादीनापपि द्द््वाद्धेदस्य कदानिदप्यनुपटम्भात्प्थक्त्वप्रथानुपपनत्ति-
रिति दषयति- तंच चति । संयोगस्यापि समवायप्ताम्यं चकरेण सूच्यते । सम~ ` `
` स्तेषु परतच्रताव्यवहाराप्िद्धिरिलाह-- अलन्तेति । श्तं चेच्छादयो नाऽऽत्मयुणा
` उपजनापागरव्वाद्रपादिवत् । यद्वाऽऽत्मा नानिल्यगणवाचिल्यत्वाद्यतिरेकेण देहादिवुई
दिल्याह-इच्छीदीति । न केवरमात्मनोऽनिलगंणवेऽनिलत्वधरप्तक्तिरेव दोषः ।
किं चन्यदपि देषद्रयं दप्परिहिरमिति वाधकान्तरमाह- संवैवत्वमिति । यया-
त्मनो नेच्छादिगुणवच्ं तदा तद बन्धामावान्मोक्षो न स्यादतो बन्धमोक्षव्यवस्थानु- .
पपत्त्या प्रतिदेहं प्रखद्ःखादिविरिषटात्ममेदप्तिद्धिरिलाशङ्कयाऽऽह-- यथा त्विति ।
अवस्तुतवादविद्यायाप्तत्कृतम्यवहारायो|द्यवहारिकवन्धाचम्युपगमापिद्धिरियाश-
१च. “कत्वेन च द्र । छ. कत्वे द्र" । २ ड. “जनना \ ३ ध. चवे वाऽऽत्म । ज
सेनाऽऽत्म । ४ ख. घ. ज. श्वं किः । ५च. यो स्याताम् । यः। ६ च. 'थाऽऽकाः ।
७ ज. श्ारोः। ८ ख. था चाऽडत्म। ९ क. श्यो व्यव" । १० क्ष. “विद्यया कृ" । ११ डः यौनी-
त्युप" 1 १६ ज, क्रियन्त । १३ क्च. भागयोः । १ छ. “ग्यानन्य' । १५ ग. क्ष. न्यत्वं तां
६ग. इ. "तान्न ततोऽ । १७ ड. छ. ज्ञ. ते तेन । १< छ. न चेति । १९ग. क्ष तावत् । ,
7. च. “पत्तिः । ते ॥ २१ छ. के दे २२ ग. छ. ज, द्व. 'णवच्वेऽनि' । २३ छ. ^त्वदो-
११२ सगौ डपादीयकारिकाथैवरेदीयमाण्डक्योपनिषत्-- [ अदवतास्ं
चाऽऽह सवेवादिभिरिति । अविद्याकृतमनुष्यत्वाध्यारोपेण छोकरिकवदिकभयव
हौरः प्षवादिभिरिष्यैत, तृता च ग्यवस्याऽऽस्थीयते 1 तस्मादस्माकमपि रेव |
मविरुद्धमित्थ । परमार्थे च मोक्षे केनापि वादिना व्यवहारो नाभ्युपगम्यते । क्र
च मोक्षे परेषां व्यवहारस्थेवामावात्त्निवांहकपारमाथिकमेदास्युपगमो वृथा
पर्येति । कस्ितमेदवशादपि पूङख्धपैम्यवस्यापोप्थ्यात्पारमाधिकात्ममेदकसन् ।
प्रमाणप्रयोननजुन्येत्युपप्तहरति-- तस्मादिति ॥ ९ ॥ |
रूपकायपमाख्याश्च भदत्त तत्र तत्र वं ।
आकाशस्य न भदाअस्त् तहजावेषु ननर्णयः ॥६॥ ।
निक |
कथ पएनराप्वभ्ञा नापत्त इव व्यवहार पकास्पन्नात्सन्यावद्यदृत |
उपपद्यत इत । उच्यते | यथहाऽऽकाश एकास्मन्घटकरकापवरकाव्राका
शानापखत्वपहखादेरूपाण [भयन्तं तथा कायषरदकाहरणधारणशय
नादसमाख्याश्च, पटाकाशकरकाकाश इदयाचास्तत्कृतश् भन्न
इयन्त । तत्र तत्र व् व्यवहारावेषय इत्यथः। सवोऽयमाकीशे रूपाद्
भेदकृता व्यवहारो! न परमाये एवं । परमाथेतस्त्वाकारस्य न
भेदोऽस्ति । चँ चाऽऽदौरमेद निमित्तो ञ्यवहारोऽस्त्यन्तरेण परोपाधि
विक (=
कृत द्वारम् । यथतत्तद्रह हापाधमदछरतषु जावषु घटाकाश्चस्थानायष्वा
(२ (~~
तपस निरूपणात्करृती बाद्धमद्धानणया नेश्चय इत्यथः ॥ & ॥
| अद्वैतस्य श्रत्यादिविरोधाभवेऽप्यनुमानाविरोधमाशङ्कयानेकान्तिकत्वेनानुमानं द
^ यति- रूपात । -छोकम्यावत्यामाशङ्कामाह - कैविति । यथाऽऽत्ममेदवादे त
निमित्तो रूपादिग्यवहारस्तथेकस्मिननेवाऽऽत्मन्यालमेक्यपप्षे रूपादिव्यवहारो >
द्यते । तथा च विमता जीवास्तत्वतो ,भि्यन्ते भिन्ननामकत्वाद्धि न्रकार्यकरत्वाद्धिक९
पतव द्टपटादिवदित्यनुमानविरुद्धमद्रेतमियथः ॥ घटाकाशादिष्वनैकान्तिकत्वं
कषिला @छोक्राणि ब्ुत्पादयति- ईवत इत्यादिना । शयनादिपमाष्य
[4
भिद्यन्त इति संबन्धः । तत्कृताश्वेत्यत तच्छब्देन विकरितो घर्भकाशामेदो गृ
~य । =
1 १ ग. छ. क्ष. -त्वायष्याः । २ च. ठ. ज. "दाराः स" । ३ घ. ड. ज, “घ्यन्ते त
सम. तद्वदेव । ५ क. "तव्य" । ६ घ. ज. ^रणादि शः । ७ क. न्नाश्वं हः । ८ घ. ड
। , ततैव व्य'। ९च्. ज्ञ. तर व्यः । १० क. "काश! ११. दिकः । १२च. शत
१३८७. "कदे । १४च. क्ष. "णा छृतावु । १५८छ. त्या वि । १६ग. छ. क्ष. "दि
धिष्थि @०॥€नी०) चवा). 01017९0 0#/ 60687001
तृतीयप्रकरणम् ९] आन्दूगिरितटीकासंबलितशाकरभाष्यसमेता । ११६३
चकारोऽवधारणाग् ॥ घटाकाशादीनामुक्तहेवत्वेऽपि विपक्षत्वाभावे कथमनैकन्तिकत्व-
मिलयाशङ्याऽऽह--सवौऽवोत्रति । उक्तेऽयं तृतीयं पादं विभनते- न चति |
तोपाधिशब्देन घटकरकादिरुच्यते । दृष्टन्तमनूय दानिक व्याच्े- यत्त. `
दिद्यादिना ॥६॥
नाऽऽकाशस्य घटाकाशो विफरषिथवो यथा ।
नवाऽऽत्मनः सदा जीवो विकाशवथवां तथा ॥ ७॥
नमु तत्र परमाथङ्रत एवं घटकराज्ञादिषु सूपकायादिभेदग्यवहार
एति । नतदास्ति । यस्पास्परमोथोाञञस्य घटाकाशो न विकारः ।
यथा सुव्रणस्य रचकरादियथा बाऽपां फेनबद्बुददिमादिः । नाप्यवयवो -
यथां वृक्षस्य त्रालादिः ! न तथाऽऽकाशस्य घटाकाशो विकारावधंबौ
यथा तथा नेवाऽऽत्मनः परस्य परमायसतो महाकाशस्थानीयस्य घटा-
काशस्थानीयो जीवः सदा, सवेदा यथोक्तदृषटान्तवन्न विकारो नाप्यव-
यवः । अत् आत्पभेद्द्रता व्यवहार म्रृषषेयथः ॥ ७ ॥
(¬ (1५
. घटाकाञ्चादीनां विपक्षत्वामावमाशङ्कय परिहरति-नेलयादिनां । षयंकाशादिः
राकरारास्य विकारोऽवयवो वेलङ्धीकारात्तत्रापि भेदस्य ता्तिकत्वाज्न , विपक्षतेति
-छोकस्य व्यात्पं चोचमुत्यापयति- नीति । आकाशस्य नितिकरत्वं॑निरवय-
वत्वं च टोकतिद्धं यीत्वा परिहरति--ैतदस्तीति । तत्र वेधभ्यौदाहरणद्वयमाह- ` ~
यथेति । घटाकाश्नादिराकाशाख्यस्य महाकाशस्यावयवो न मवतीलत्र भ्यतिरेकद्टा- निः
न्तमाह-- यीँ वक्षस्येति । उक्तदष्टान्तानां दा्छन्तिकमाद--न तथेति । -घटका- `
“शस्य महाका प्रति विकारत्वमवयवत्वं च नास्तीत्युक्तं दष्टान्तत्वेनानूद्य दा्ट
न्तिकं दशेयन्चत्तराध ग्याकरोति--यकैवदिना | अनैकान्तिकत्वेनानुमानस्यामामत्व
स्थिते फलितमाहअत हति ॥ ७ ॥
वा भवति बालानां गगनं मिं मरेः।
तथा भवयबद्(नामात्माऽपि महिनो मेः ॥ ८ ॥
<
१ख. ग, डः, छ. ज. “तमघ्वे वि" । २ ढः. ज. तायपा ।३ग.द्य ति । अन्तरेणोषा।॥ `
४ च्, १ति वेत्तननेतयाह नेति नै" । ५ च. "माका । ६ ख. घ. ड. ज. क्षः द यथा। “ख. घ
५ क. छ. 'मादिनाऽप्यः। ८ क. श्था चनु" । ९ ज, कारौ वि"। १० घ. “यवोय । ११
कारतवं च ठो* । १२१, शभम्योदा'। ``: ` ` $~.
११७ सगोडपादीयकारिकाथववेदीयमाण्डुकंयो पनिषत्-- [ अदवतास्य (§
, यसमाद्यथा षटाकाशादि भेद बद्धिनिवन्धनो रूपकराया दि भेद न्यबहार
स्तथा देहोपाधिजीवभेदङृतो जन्ममरणादि ग्यवहरस्तस्पात्तरकृतपेव `\
हेशकमफरमलवचमातमनो न परमाथत इत्येतमयथं दशान्तेन भ्रतिपि
पादयिषनाह-यंथा भवति रोके वाखानामविवेकरिनां गगनमाङ्घार
“घेनरनोधरूमादिमटेपटिनं मलवन्न गगनं मलर्वध्याथारम्यविेक्रिनाम्, ।
त्व भवल्यात्मा परोऽपि यो विक्गाता प्रलक्छशकमफल्मलेमषिनोऽ.
_, बद्धानां प्रयगात्मविवेकरषटितानां नाऽऽत्पविवेकवताम् । न यषरदेश
। स्स्माण्यध्यारोपितोदकफेनतरङ्गादिमांस्तथा नाऽऽत्माअुधारोपि
तक्छेशादिमलेमलिनो भवतीलयथंः ॥ ८ ॥
{-
>
21
तनु
|
<€ धय।
--०>1
जीवो ब्रह्मणो नांशो न विकारोऽपि त॒ -बद्येवोपाध्यनप्रविष्ठं जीवकशब्दितमित्यतं |
तद्य॒क्तं ब्रह्मणः इद्धत्वाजावस्य रागादिमख्वत्त।द॥कत्वायोगादित्याशङ्कय पर्. ।
थतो जीवस्यापि नासि मंववछमित्याह-- यथेति । शोकस्य तालर्यमाह- या. ।
दिति । घटाकाशो भडीकाशः. सूचीपाशाकाहाशरेत्युपाधिनिमित्तो मेदस्तद्धिषया वृद्धः ।
स्ततप्रयुक्तो रूपमेदोऽथैक्रियामेदो › नामभेदश्चेति व्यवहारो नभप्ति यथोपलभ्यते त ।
देहाद्यपाधिभेदप्रयुक्तो जीवभेदस्तंृतो जननमरणपुखढुःखादिव्यवहारो व्यवधिते। \ `
यस्मादास्थीयते तस्मात्तरनाविद्य।विद्यमानिन कृतमेवाऽऽत्मनो रागाद्धिमख्त्तवं न | |
| # स्तोल्यतमथ दृष्टान्तद्रारा प्रातिपिपादयिषन्नादो दष्टान्तमाहेति योजना । दन
मागनिविष्टान्यक्षराणि व्याच््े-यथेलयादिना । दाष्टानितिकमागगतानामक्षर्ण
मथमाह--तथति । यो हि प्रत्यगात्म], विज्ञाता सोऽप्यकुद्धानां मटिनो भवती |
संबन्धः । अबुद्धानामित्येतव्याच्ट- भरयगात्मेति । अविवेकिमिरध्यारो परेश
मनो मट्वस्वे मल्प्रयुक्तं फठं। तत्न वास्तवे मविप्यतीत्याशङ्कयाऽऽह ~ .
वरभीति त ॥ <॥ 8
>, _ (~
मरण सभव चव, गयागमनयोरापे ।
£ > =, 20
स्थता सवदरारष अकराशेनाविरक्षणः॥ ९ ॥
त्मवि' ५ ज. "मङिनिमे । १० ख. घ.ङ. च. ज्ञ. '्यूखर' । ११ च. शुद्धारोः । १२ ४
त्वाद्" । १३ छ- क्ष. "खदेकल्वा" । १५ क. "लत्वमि" । १५ ग, ज. श्ल, महाका । १६. ॥
छ. क्ष. “तिपा” । £ च. छ. क्ष. "यिष्यन्ना" । ७ क. गमनं । ८ क. "वत्तया । क्च, वत् । यध/
। “नावि । १७ क. “लत्वं न 1 १८ ग. ध, (तिपा । १९ग. घ्न क्षः । २० ङ्ग, शु द्याका।
ृतीयपरकरणम्९] आनन्दगिरिङतदीकासवलितिशंकरभाष्यसपरता। ११५
पृनरप्युक्त पवाथं प्रपच्चयाते-घटाकाशजन्मनाश्चगमनागमनस्थिति
वत्सत्रेगर(रेष्वात्मनां जन्ममरणादिराकाशैनाविरक्नषण; प्रलेतम्य
इत्यथः ॥ ९ ॥ 9
ननु जीवो मरणानन्तरं धमोनुरोधेन खगं गच्छति । अधर्मवशाच्च नरकं प्रतिप-
दयते । धमाधरममयोश्च मोगेन क्षये पुनरागत्य योनिविरोषे संभवति । तत्र यावद्धोगं
स्थित्वा पुनरपि परडोकाय प्रतिष्ठते । एवमिहखोकपरछोकपंचरणग्यवहारविरुद्धमद्रैत-
मिति तत्राऽऽह-परण इति । छोकप्य तात्पयेमाह-- पुनरपीति । आत्मनि पर्व
व्यवहारो ऽविद्याकृतो वास्तवे नेत्युँक्तोऽथः । आत्मनो हि गगनोपमस्य गलयादैरवस्तु
तोऽप्तंमवाद्विदयाकृतस्तसिन्गत्यादिरिलर्थः ॥ ९॥ ५
संघाताः खप्रवत्छवै, आत्ममायाविप्रजिताः।
धि = ¢ १० (त (9 , (~
आधिकंये सवेसास्ये वा नापपात्ताहं विद्यते ॥१०॥
घटादिस्थानीयास्तु देदादिसंघाताः , खमप्रद्दयदे हादिवन्पायावि-
तदेदादिवन्चाऽऽत्ममायाविस्तजिता, आत्मना पमायाऽविच्ा तया प्रत्युप-
स्थापिता न परमाथत; सन्तीलयथंः । यद्याधिक्यपपिकभावास्तयग्देहा-
दयपेक्षया देवादिकायकारणसंघातानां ' यदि वा सर्वेषां समतव, नषमु-
पंतिः संभवः सद्धवप्रतिपादकों देतवि्यते। नास्त हि यस्मात्तस्माद्
विधाता एवं न परमाथतः सन्तलयथः ॥ १० ॥
ननु पघीतशब्दितानामुपाधीनां त्यलात्तलयुक्तभेदस्यापि तथाल द्वतानुपपत्ति-
तादवस्थ्यमिति चेत्तत्राऽऽह-संघाता इति । देवादिदेहानां पूञ्यतमत्वनाऽऽधिक्या-
, भ्य॒पगमानातलत्वपि द्धिरिलाशङ्कय देदमेरेषु केपुचिदाधिकये मृढद्धा कसिितेऽपि
न +
विवेकर्य। सषैदेदनां पञ्चमूतात्मकत्वाविरो पद रेषप्ताम्ये वा सवीछृते+ नासि संघतिषु
सत्यत्वे का चिदुपपत्तिरित्याह-- आधिक्य इति । पूवोधाक्षराणि योनयति--
घटादि । मणिमन्रादिरूषां मायामिन्धनाद्प्रयोजकमूतां व्यावतेयति-अ वितरेति [५
विमता देह! न सव्या, देहत्वापप्रतिपन्नवदिल्यथः । नहा दिवेहानपुलकृटलानावि्- + „८
कृतत्वमित्याराङ्कय द्वितीयाष व्याच - यदीत्यादिना ॥ १० ॥ ९“
१ ज्ञ. "नरुक्तमेः । २ ख. स्ैव्य° । ३ क्ष. शयुक्ताथैः । ४ क. "विवि" । ५ क. पेक्षाया ।
६ क. शयकर'। ०क, ख, ग, "पतिं" । ८न्न. स्तिय।९क. वप । १० क्ष. । प्स्तद् ॥
११क. न्न. चिः । १२ ग. क्ष. °वेकिट। १३ख. दाप । १ षादिशे । १५ ख. छ
षु पनः स' । १६ छ. “णि व्याचे-घ' । १७ ज मश्ररू । १८ क्ष कृतमि ।
@&-0. 1-ॐ&€ ?†. 81111018 वीं | €॥6०
€) ^ ॥
४1/10
र ^, ५ ध
^ र
८८. कोशा व कोशा अस्यादेरिबोत्तरोत्तरस्यापेक्षया वदहिभौवापपर्पसय
1; । चह
^ “८. न्तेरतमेन । स हि सर्वेषां जीबननिमित्तत्वाज्ीवः । कोऽसाविलयाह । पर
ख. ट. ज. क्ष. वेस्यपू ।५क. यका) ६ ज्ञ. “षद्रद्मवह्ां । ७ स्च, °न्तरात्मना स । ८
क्षणसं'। ९ क्ल. (ति भ । १० च. संप्रकाः ।११ख. घ्. ड, ज. दिभिः शो
` "समपु \ १३ ख.
११६ सगौढपादीयकारिकाथवेदीयमाण्डूकयोपनिषत्-- [ अपता
रसादयो हि ये कोशा व्या्यातास्त॑त्तिरीयके ।
तेषामात्मा परो जीवः खं यथा संप्रकाशितः ॥१
छंतिरयादिवनजितस्याद्रयस्यैस्याऽऽत्मतच्छस्य श्रुतिपरमारैकलवपव
नार्थं बाक्यान्युपन्यस्यन्ते । रसादयो ऽन्रसमयः भाणमय इत्येवमाद्य
|
|
|
|
|
॥
५
व्याख्याता विस्पष्टपाख्यातास्त॑त्तिर।यके तेत्तिरौयकशाखोपनिष
दहा तेषां कोशानामातमा येनाऽऽत्मना प्रचापि कोशा आत्मवन्तोऽ
एवाऽऽत्मा यः पूतम् “(सलं ज्ञानमनन्तं बह्म इति प्रकृतः । यस्मादा- ।
त्मनः सप्नपायादिवद्ाकाशादिक्रपेण रसादयः कोशटक्षणाः संघाता
आत्ममायाविसमितां इत्युक्तम् । स आत्माऽस्माथियेथा सं तथेति संप्र
कारित, आत्मा द्याकारवदियादि्छोकेः । न ताकिकपरिकरिपता- “
|
|
|
नीवस्याद्वितीयुत्रू्मलुमुपपत्यवष्टम्भनोपपादितम् । इदानीं तत्रैव तैत्तिरीरयरौलः |
त्पयमाह रसादय दीति । छोकस्य तात्प्यमाद--उंतवेदयादीति । अक्ष ।
कथयति- रसादय इति । आद्विशब्देन मनोमयविज्ञानमर्यानन्दमया गृह्यन्ते । सा|
देयैथा कोशास्तदपेक्षया बहिभेवन्ति , तद्वदेते पञ्च कोशा ग्यपद्िदयन्ते । तत्र तु ।
माह-ररत्रस्येति । पूर्वप्सया्मयारेरतरोत्तरपाणमयाचपे्यं वहिनीवद् ।
सवौन्तरं प्रतिषठामूतमपेक्षयाऽऽनन्दमयस्यामि' वहि्मविाविदोपादविरिष्टं पशचानापी / `
कोशात्वमित्यर्थः । अवरिष्टन्यक्षराणि व्याच व्यै इत्यादिना । तत्र |
शब्दभ्रवर।त्त व्युत्पादवति-- स हाति | विरिष्टं जीवशब्दायमाकाद्न्नाद्वारा व्य
यति - करिततिलादिना । पर् वि्दनां मकरणतथते यंति
प्रकृतस्य परस्याऽऽत्मनः श्रोते फलितमाह - नैलौदना ॥ \१॥ |
दयायामधूज्ञाने .परं ब्रह्म प्रका्चितम् । |
एथिव्यासुद्रे च॑व, यथाऽऽकाश्चः प्रकाशितः ॥ १९
स ~ न
१. 'वःसयथाखंप्र।२ च. क्ष. स्याऽऽ्मः 1 ३ च. "णत्व । = क. श्वस्य +
कः
3891 @0॥60101 4170८. 01011260 0 6681001
ऋ व ~~
^ ^“ (< 2}
ततीयप्रकरणम् र] आनन्दुगिरिङ्तदीकासवलितशाकरभाष्यसमेता ॥ ` ११७
कि चापिदैवमध्यात्मं च तेजोमयोऽपृतमयः पुरुषः पृथिव्याचन्तगतो
यो विज्ञाता षर एवाऽऽ्पा बरह्म स्वपिति द्ोष्योरं श्यालं
व्रह्म भ्रकारितम् । केला । ब्रह्मविद्याख्यं मध्वषर॑तपप्रृतत्यं मोद् ध -
ल त्वाद्क्नायतं यास्पान्नात सघुङ्गानं पथुव्राह्मण तस्पानत्यथः । 1 ~+ ` १
` वेत्याह । पृथिव्यामुद्रे चैव यथैक आकाचोऽनुपानेन भरकाश्षितो रोके
तद्रद्रि्यथः ॥ ५२ ॥
मनुप्योऽहं प्राण्यहं प्रमाताऽहं कर्ताऽहं भोक्ताऽहमिति पञ्चानां विशिष्टानां यदेकं
ूपमनगतं प्र्यवचरैतन्यं॑तद्रैतेति जीवपरयरेक्ये तेत्तिरीयैश्ुतेस्तात्पयमुकष्वा
तनैव वृहदारण्धकश्रतेरपि तासर्यमाह-- द्यौरिति । मधुतराह्णे बहुषु पयायेष्वधि
देवाध्यात्मविभक्तयोः स्थानयोरयमेव त. इति वरं ब्रह प्रय॑वप्रकारितम् । अतोऽस्मि-
न्बुहदारण्यकश्रुतेरपि बद्यातमकय, तात्पयमिलययः । ततर द्टान्तमाह-- पथ्यं यव्या-
मिति । न केव॑दधेकये तेत्तिरीय्रतेरव तात्पर्य: करं तु बहदारण्यकश्चुतेरपीयाह--
क चति । अधिदैवं एमिग्यादावध्यात्मं च शरीरे , तेनोमयो ज्योतिर्मयशचैतन्यप्रधा-
नोऽमतमयो ऽमंगधमी परयः पृः प्रथिन्यादौ शरीरे चान्तगैतो यो विज्ञाता प्र पर
एवाऽऽत्मा । तेन म॒ विज्ञाता सवं पूणमपरिच्छिचं बरहम परं ब्रहम प्रकादितमिति
सबन्धः । अपवादरावस्थायामध्यारेपापमवाद्रयोद्वयोरसिति कथमुच्यते तना००ह
आ दैतक्षयादिति । दवैतक्षयपयन्तं ब्रहम प्रकारितम् । द्वारि पनरनुषादमात्र-
मिलय्थः । मघज्ञाने मध्यैव कारिते, न ब्रह्मलयञ्य मधृज्ञानशञ्दाथ ग्वुलाद-,
यति- हलादिना । शब्दस्य कचिदध्ित्वं रूपवदतुमीयते । तच्च रन्दकएथ ।
` सामान्यतः सिद्धं पारिरिष्यादाकसमिति तिद्धामति । तच कर्पनालाधघवादेकभेवेतिं
गम्येत । तथा च बहिरन्तशचैकमेवाऽऽकाशपतुमानप्रामा०५६्।धगतभू । तथाऽधिदैव-
मध्यातम च ब्रह्य प्रल्यग्ूतं पिद्धमित्युत्तराध व्याचष्टे- फिम(पि)वेत्यादिना ॥१२॥
= ैवसिनोरनन्यखमभेदेन प्रशस्यते ।
ततिं निन्यते यच तदेवं हि समज्ञघम् ॥ १३॥
0 < ॥ ^ ---- च =-- तस्मि
॥ ७ ख. यक्श्रु । ८ घ क्त्वा चु )
्त्यग्भतं प्रका । १२ ज. ब्रह्कये
^
१क. श्योर । २ ड. छ. तत्र
५ग.घ.ष्दंक'। ६ ग. घ. सष. ^देकस्व
९ घ. "णयः । १०. परत्र । ११ग. ठ. ज.
१३ ज. शलमाल्मैकये । १४ ख. "यक्श्चु । १५ क श्रतिरेः। १६ घ. शरध 1 १७ ग.
सन्षथिः । १८ ख. छ व परिपू । १९ ख हभ । २० क्ष. ने ब्रह्मे । २१
तेन। २२.छ. श्ुयाऽध्हमः। रघ. ठ, ज. द्ध परिशेषादाः । २४ ध
द म् 1 यथाऽ ।२६ च देव दि ।
११८ सगोडपादी यकारिकाथषैेहीयमाणडूक्योपनिषत्-- [अ
[० ताए
यथुक्तितः श्रुतितश्च निधारितं जीवस्य परस्य चाऽऽत्मनो नवाण
नोरनन्यत्वप्नं भरशस्यते स्तयते शसेण व्यासादिभिशर । चंच सु
माणिसाषारणं स्वामानिकं शास्नवदिष्डतेः कुताक्िकैविरचितं नानौल-
दशनं निन्धते “न तु तद्वितीयमस्ति" (द्वितीयद्रै भयं मवति१।८९. ।
द्रमन्तरं कुरुते । अथ तस्य भयं भ॒वति" । ^इदं सर्वं यदयमात्मा"। ।
मृलयोः स गृत्युमामोति य इह नानेव परयति!” इलयादिवाक्यैषानैत् `
वैतदेवं हि
ब्रह्मविद्धिः । यचतत्तदेव ह समञ्जसमृज्वववोधं नयाय्यमिलथः। यहि |
, ताक्किपरिकदिपताः कुद्एटयस्ता अनञ्व्यो निरूप्यभौणा न र्घटनां ~
,; ८ भाञ्चन्तीयमिपायः ॥ १३॥ :'
इतश्ैकले श्रुतीनां तात्पमिलयाह -रजरतनो रिति । अभेदेन ब्रह वेदक |
भवताल्यादिना ब्रह्ममावफच्वदिनेत्यथः । यत्प्रस्यते तद्धिपयमित्यादिन्यायदेकत. ।
द्रोनं फलवादोपपच्युपरम्भदेकत्वं प्रशस्तत्वाद्विवक्षितमिति भावः | यचचानेकत ।
सतेप्राणिप्ताघारणं,तन्निन्यमाने दरयते । यनिन्यते तनिषिध्यत इति । |
शाखो न मवतीवयाह-नौँनतवमिति । तदूमयमेकलवप्रं तनं नानाश्वनिनं
तकतवमव शाल्ञ।यामृल्यम्युपगमे सति. युक्तमिति कैटितमाद- तदं दति।
छोकक्षराणि व्याच््टे-यिति। अनन्यत्वमावङ्कां व्यावर्त्यैकरपतत्वं दशरेयति-
अपति । तत्मशस्यते शाखेति तत्पदमादाय व्या्येयम् । श।सखेणाभेदवेदरक
कखवादनलयथः । व्याप्तपरारारादिभिश्च वेदार्थं व्याचक्षाणेरेकत्वं स्तयते “वेकः
स्वमिति स महात्मा घुदुमः'” । “अहे हरिः समिदं जना$नो नान्यत्ततः कारणका
जातम्” इत्यादिवाक्थेरित्याद-रव्वीतिरिमितेति% । द्वितीया विभनते-य्ीत ते।
तन्निन्यत इति यच्छल्दनापक्र ^ दरष्टव्यम्।अविद्यामोहितात्मानः प्रुषा मिन्नद्िनः॥ |
(करि तन न करुते पाप च।रणाऽऽत्पापहारिणा! इत्यादिवाकयेर्व्यापतादयोऽपि वेतद 4१ |
+ च
नन्दन्तीलाह अश्वेति । एवमतेकसर्शनस्य निन्दिततवेन निषिद्धतान्न (1
कत्वं शास््रीयमित्युकत्वा चतुभपादाथमाह -कैतदिति | विषयमेदेन प्रशंसनं निन |
र
1
* एततुरतः-- “सकलमिदमहं च वासुदेव इति । सोऽहं सं ६८ सच सर्वमेत तस्व ।
त्यज भेदमोहमिलयादि” इदयधिकं ड, पर्त ।
१कृ.छ. क्ष. नोर । घ. ड. नोजीवा"। २
तीयं 1 ५च. देवहि। ६ च. यस्तु। ७ घ. “मानानषरीः प्राः ८ क, ज, धथ
1 ठ. ज कषः यमाद-। १० छ त्वयावनि' । ११ ज. कत्वं हि चाः । १२ ड. फरमा।
१७. स्वं मस्त् .। १४. छ, ज, "मादिति द्रष्ट" । १५ ख. "कद्" ।
17101181 §[18॥7ं ©0॥€्नी० 4711८. 0010260 0४ छ©क्ापनौं
~ ^
तृतीयप्रकरणम् र] आनन्दगिरिषतटी कासंवङितश्षांकर भाष्यसमेता । ११९
म
चेल्यथः । एवं हीति । दवेतस्या्ना्लीयत्वमद्वैतस्येव तंततात्पर्थगम्यत्वमिलयङ्गीकारे ~# ,
सतीत्यर्थः । मेददष्ठोनामपि न्याय्यत्वाविरोषद्धदददीननिन्देनस्य कुतो न्याय्यत्वमि- `
लयाशङ्कयाऽऽह -यार्तविति । 2
“या वेदबाह्याः स्मृतयो याश्च काश्च कृष्टयः ।
सव।स्ता. निप्फट।: प्रत्य तमामूढा हि ताः स्मृताः”
इति मतुवचनाद्रित्य्थैः । न्यायविरोधादषि मेदेवादानामप्तमज्ञप्ततमिवार्ह--
(५
निरूप्यमाणा इति । वैशेषिकवेनाशिकादिकस्पना भेदानुपरारिण्या, भेदश्च परस्प
„4 राश्रयतादिदोषदूपितो न प्रमीयते । तेन भेदवादानामु्षामूहानामपतमञ्जपते- « «" ¢
लयथः ॥ १६॥
जौवासनीः एथकलं यद्प्ागुखततः प्रकीतितम् ।
भर विष्य दष्च्या गणि तन्षुख्यल हि न यजञ्यते॥१९५॥ न
नच श्रलयाऽपि जीवपरमात्मनोः पृथक्त्वं यत्परागुत्पत्तरुत्पस्ययाप- ठ.
निषदाक्येभ्यः पूरव भक्ीतितं कमंकाण्डे ¦ अनकश्चः कामभ॑द्त इहका-
मोऽद्ः काम इति। परथ स दाधार पृथिवीं व्राब् इृलादिमन्नव + तत
क्थ कर्मज्ञानक्राण्डवाक्यविरोषे ज्ञानकाण्डवाक्याथस्यचकत्वस्यं॑साम-
ञ्स्यमवधा्यत इति। अत्रोच्यते । “यतो बा इमान भूतान जायन्ते ।
“यथाञ्रः शद्रा विस्फुलिङ्गाः'" । (“तस्माद्रा एतस्मादात्मन अकरा
संभतः१। (^तदरैकषत!"। “तत्तेजोऽसृजत ^ इलाचुष्पस्यथापनिप्ाकि १ १्य४
भावपृथकतं कर्मकाण्डे परदीतितं यत्तन्न परमम् । कि तहि गोणम् ।
-पहाकाशचघटाकाशादिभेदवत् । यवौदनं पचतीति भविष्यद्स्या तदत् ॥
नञि मेदवाक्यानां कदाचिदपि पुख्यमेदाथतवषुपपयते । स्वाभावि- `
८.13; काविच्यायलाणिमेददघ्वनुवादित्वादात्पमेद्वाक्यानाम् ॥ श्दैचो चोपनि-
घतसत्पत्तिप्रटयादिवाक्येजीवपरमात्मनारकलवमव् भ्रतिपिपाद यिषितम्।
“(तवसि (कैवौऽसावन्योऽदमस्मीतिन स वेद इल्यादिभिः।अत्त र
उपनिषत्स्वेकतवं श्रुत्या प्रतिपिपादयिषितं भविष्यति भाविनीमेकवु-". 4
न्दकस्य । ३७. ठा प्रोक्तास्तमोः । * घ. ड. ज. द--
अनि" । ५ छ. 'दिमेदक° । ६ क. धेः ॥ १३॥ भ ।५छ गौणत्वं मद्य । ८ ढ. ज. “त्व न
दियुः। ९. “कतं प्रागु । १० ख. घ. ज. सततः, च्ल । ११ख. क्ष. “थिवीम्” ˆ 1 च
ड, ज, "यिवीं यामतेमाम्” इ" । १२ च. ङ. ज "लादिव्युख' । १३ ज. भ्यः शय । १४ ड
मार्थं भविष्यदिति किं। १५ य. इदैवोप ।
१ क. श्ष्टिताम ।२ग.क्ष
॥ र ©6-0. [अ >. लाना 31181
१२० सगौडपादीयकारिकायवैवेदीयमाण्ुकयोपनिषत्-- [ओता
त्तिमाभरित्य लाक भेदद्नुवादो गोण एव्रेयभिप्रायः। अधर (त
क्षत ' । ` तत्तनोऽपृजतलयाघुतपत्तेः भाक् ((एक्मेवादवितीयम्" शये
॥ कृतव प्रक्ाततम् । तदव च ““तत्छल्यं सं आमाः वचछंपसि" इकः
भविष्यतीति तां भविष्यवृत्तिमपेकष्य यज्नीवात्मनोः पृथक्तम यत्र क्षि
दाक्ये गम्यमानं तद्राणमू । यथीदने पचतीति तद्त् ॥ १४॥
न भदवादानामृस्ेक्ष।मात्रमृत्वं श्चतिधूलत्वादिलयाङ्य परिहरति-न
नौरिति । उत्पत्ति्युतपततिः पम्धनञानं तदर्भोपनिरषदां परृत्यपक्षया प्रकत,
काण्डेन यत्परापरयोननात्वमुक्त, तदोदनं पचतीति म॒विरप्यलवृत्या तण्डुरेप्वोद्न््. ।
# द्रणमेव न मुख्यभेदाथंत्वं श्रतेयुज्यते । भेदस्यापूवत्वपुरुषार्थत्वयारभावादिलः। ।
छकव्यावलयामारङ्कामाह-न न्विति । न केवलमस्माभिरुतम्ितमिदं किं ठु शची |
दशितमियषरयः । भेदं बदन्लाः श्रुतेसतात्पयलिङ्गमम्यातं सूचयति- अनेकश ह| |
कमकाण्डे तततत्कामनाभेदेन नियोज्यभेदपिद्धावषि, कर्थं जीवपरयेरमेदः पिध्यति प |
तबानुक्त्वादित्याशङ्खयाऽऽह-- परति । दिरण्यगभैः समवर्वता इति सचरे प्रकृ
हिरण्यगभः सवेना्ना परामृर्यते,। ' इमां एरथिवीं चामेमि धतवान् । अन्यथा गुर
तवात्तथारवस्थानायोगात् । न् च हिरण्यगमातिरिक्तमीश्वरं परे बुध्यन्ते, मच | । |
„परश्च प्रकीतित इति संबन्धः । कैका ज्ञानकाण्डेनापत्र ६ ज्ञानकाण्डः ।
1 & ^ ` ^. त्वस्य पतामज्ञस्यमवधायेतामित्याशङ्यं बाध्यवाधंकमावनिधारणे कारणानवधारणनषः ॥
11. (मित्याह त्रीति । -छोकाशेररततरमाह-अवरत्वहिना । एयततवस्य गोग, एः |
14.“ ५ क्तमेव दृष्टान्तमाह -- रेव -छोकपूचितमुदाहरणमाह--यंध॥ |
। मुख्यत्वं हीत्यादि व्याच््टे- नं ५ 18 (6
11
ै्यपूर्ववायमावात् वाक्यानां र्त
तत्परातत्परयोश्च 7९१२ वाक्य बल्व।दतिं न्यायादखण्डवाकयाथेस्येव पतामञ्चस्यापल५', |
जद्वेतवाक्यानामपि कथमेत तात्तयानलाशङ्कयपूवाधत्वादुपपत्तिमत्वा्चेत्याहं ९९
1
चेतति । अदरतं तवन्मानान्तराचरत्वादपूतनेकमेब द्वितीयमिति प्रागवस्थायां ्रह्म्व॥
>)
शतम् । तद्वद् सषा तत्पृष्य तदेवानुप्राविशदिति श्रतेरनभ॑विष्टं जीवोऽभिटप्य
१. +
# ~) #
१ घ. क्षामूलमात्रत्वं । २ छ. 'तिस्मृत्युक्ततवा। ३ क्ष शङ्कयाऽऽद- जी ° । ४
पप्र ।५घ. छ. पक्षाया। ६ ख. 'वृत्तेक। ७ ख. ण्डे य।८<ख ग, छ प्च, “यदुः
ख, कस्य व्या । ज. कद्वयम्या"। १५ ख. घ. श्यपरोऽथै
० _ 9
। १८ क. क्ल. "मेवा । १९
तृतीयप्रकरणम् आनन्द गिरिकतरीकावलित्ांकरमाप्यसपेता। १२१
तेन जीवस्य ब्रह्मतां (ता) संमवतीत्युपपत्याऽपि श्ुतेरदरेता्ैतवं गम्यते । स्यादिश्चुतीनाम-
द्वैते तात्पर्य न रश्यदावि्यनन्तरम्व वक्ष्यते । तस्मादेते शरुतेस्तात्पर्यात्तदर्थस्येव
तात्तिकतेत्यथः । न केवलमुपपत्तरेवाद्र॑ते श्रृतेस्तात्पय, किं तु नवक्रत्वोऽम्याप्रादपी
ह--तच्छामाते । मददृ्टरपवाद् च श्रतेरद्रेते तात्पयं प्रतिभातीलयाह-अन्वौऽ-
४८१ [कन्न = अ +
सावा । जाद नाता [नि दइतानपधात् च वचनान्तराण गृह्यन्त । एकः
त्वमव परातापपदाय।पतामात पृतण सबन्धः | एकत्व श्रुतैस्तासय परिद्ध तरतायपादा-
तृषटम्मन फटतेमा अत इति । छोकस्य साध्याहार् व्याख्यानान्तरमाह- वि `
बुल्यादना ॥ १४॥
~ £
+ . मृषोहविस्फटिक्नायेः ष्टियी चोदिताऽन्वथा ।
[क ५
उपायः सोऽवताराय नास्ति मैदः कंचन ॥ १९५॥
नच यदतप्तं; प्रागज्ं सवृप्कृमवाद्ताय तथाऽप्यत्पर्तरूध्तरे जात्
८. (क्य
मिदं सर्वं जीवाश्च भिन्ना इति । यवम् । अन्याथत्वादुत्प्तिश्ुतीनाम् ।
[93
पूत्रलाप परिहूत षएवाय दषः । स्वय्मवदात्पसायाविक्ताजताः सखवाता
>
घटाकाशोत्पत्तिमेदादिवज्जीवानापुत्पत्तिमेदादिरिति । इत एवोप
त्िभेदादिश्चतिभ्य आकृष्येह पुनरुत्पततिशरुतीर्नपिदं पयप्रतिपिपादयि- `
पयोपन्यासः । म्ृ्धोहविस्फुलिङ्गादिद्छान्तोषन्यासेः इष्टया चौदिता,
यकारि्ऽन्यथौऽन्यथा च, सवः खष्टिमकरासे जीवप्रमालकलशुद्य
वताततयोपायोऽस्वाकम् । चवं प्राणसंवादे वगिचाखुरपाप्प्च चा
ख्याथिक्रा कंद्षिता भाणव्रिष्वोधावताराय। तदप्यलिद्धमिति चत्
न † त्राखामेदेष्यन्य्थाऽन्यथा च प्राणाद्िसंवादश्रवणात् । यादि हि
संवादः परमाथ एवामदेकरूप एव संवादः सनयाखास्श्राष्यद्र्दा-
। नेकपरकरेण अश्रोष्यत् । श्रत तं । तसौ ताद्थ्यं संबादश्ुतनाप् ।
सथोत्पत्तिवाक्यानि भयेतन्यानि । स्या तति.
7८? = अवीर
श्तीनां च प्रतिसरगेमन्यथात्वाभात चन्न | निष्प्रयाजनसवाच
१ क, पेधानि व° । २ स. "ति सं" । ३ छ. श. तितत" ॥ ४ घ. ङ. "यमिति ला
तः । ५ क. “त्तिभेदाः। ६ ज. दि श्रुति । अ छ रित एः । ड. ररितीत ए । <क.छ.ज
नामैदंपारप ग्नामिदेपः । ९ स. "चयौ । १० ज.क्ताञ्न्य ।११ क. धा च ॥
१२ ज, सर्वः । १३ ज. °रायास्म । १४ ङ. क्ल. धाद्या । १५क थाच।१६ क. हि वाः ।
१७ ज. "शस्वश्रोषद्धिः । १८ घ. शस्वश्रौषीदि" । 9 द्विबुद्धा। २० घ. ज. नाधरौषत्
१ न, तथा चोलः । २२ क. “तीनां भ्र । २ ख. नवद्या । र» छ कत
१२२ सग।डपादीयकारिकाथतवेवेदीयमाण्टूकयोपनिषत्-- अनेय
द्ध्यवतारपयाजनग्यातरकण । न द्यन्यप्रयांजनवच्च सवादोत्तिर
ताना शक्य कलपायतुम् तयात्वप्रातपत्तय ध्यानाथेपिति चेन] |
कलहात्पत्िप्रख्यान प्रातपत्तरानष्टतवात् । तस्पादुत्पच्यादिश्चतय आघ
कतवबुद्धयवतारायव नान्यायाः; कलायतु युक्ताः । अता नास्त्यु्प
त्याद्ठरता भदः कथचन ॥ १५ ॥
0 पु शाठ्दशक्तिवशादेव सष्यादेभद्दर्टःद्रुतानुपपत्तिरिव्याशङ्कयाऽऽहू
मृ्धाहति ;।: उत्पच्यादिश्चुतीनां सखाथनिष्रः यावरत्यं॒चाद्यमुत्थाप |
नन्विति । तातां. स्वाथेनिष्ठत्वाभावान्नेरवकारो चाद्यमिति परिहरति- मवप्री।
परिहतत्वाच नदं चोद्य पावकारामिलयाह-पूभपीति | यदि प्रक्र्तोत्प्यादिश्रु
सकाशाहुपक्रमापतहरेकरूप्यं तातयटिङ्गमाङ्प्याद्धप्य मूपा सृष्टयादिश्रुतेः ला |
“ परत्व परिहत, ताह पुनरुपन्यापतो वृधा स्यादिलयराङ्कत --इत एवेति । उत्यहि ।
श्रुतीनां मिथ्यापरष्टिपरत्वं पृवमुक्तम् । इह तु. ताप्तां त्र्मात्मक्य तातपवव्रिक्ल ।
- चछ५। पुनरुपन्याप्तः पपध्यतेत्युत्तरमाह-- इह पुनारेति । पादत्रयगतान्यक्षरी |
| योनयति- गरैलीदिना । यः राठ्दरक्ल्या प्रतीयते, न स श्रुर्था भवति #¶॥
तह). तात्पयाम्यर्यव श्रतयथेतेलत्र दृष्टान्तमाह - यथि । वागादीनां प्राणानामहं शर ¦
| नह श्रयाने।ते मय : प्रवपः स्वादस्तत्र याऽऽद्यायिका श्रूयते नापां श्रल्थ। मे||
। ; वागादधानामचतनत्वात् । तथा स्र्टयादश्चतिरपि न खां तासयवतीत्यथः | उद्
णान्तरं सूचयति- वगारीति । दवासुरप्रस्परामे देवास्तावदसुरानभिभवितु यज्ञ
क्रमिर् | वागाद्वीश्चोदधातृत्वेन व्रि । ताश्च वागाद्रीन्कस्याणाप्तङ्गजेन पष्प
"~
विविधुरिवादाख्यायिका च न यथाश्चतार्था 1 वागादीनां ५५८१८. / ।
=.
र (८3
? ~~
~< (0 <^.
कं त्वपुररक्नपतताल्ाणोत्करान्त] देहपातप्रपिद्धेश्च प्राणः श्रेष्ठो मवतीति प्र
न क ¢ यनि बुदधचुतरत्(ररोपतवेन् सा किपता । तथेव प्रकृतेऽपे सष्टयादिशर
ॐ ^ (= 9
6 4 ॥ न
चस्य तव्य।तरकणामावात्तदेवास्तीयद्वैतबुद्धयवतारो पायत्वेन £.
छ “ ४ ।
१ ध. "मत्वं से । २ छ. शक्यते क । ३ ज्ञ. "नां तच्र प्रः 1 ४ क्च, 'दुपपत्त्य
ततीयध्रकएणम्२]आनन्दगिरिकरतदीकासंबलितशोकरभाष्यसमेता । = १२३"
प्रक्रिया कलितेलय्थः । देवताशब्दप्रयोगाचेनं वागादीनामिति मख्या- , 4. ्
यत्व सवादादिश्रवणस्य । अत)ऽपिद्वमदाहरणमिति शङ्कते- तदपीति । संवाद ~“ ८
विप्तवाद्यारस्ताः श्युतेऽथ् प्रामाण्यमथवदानामिलयङ्गीकाराद्विरोधपिक्षमेवा्वादप्रायः
ण्यम् । इह तु परस्परम्थाहतिदरदानाच् प्रामाण्यमिति परिहरति--न तावा
भद्ष्िति । प्राणाद्रीलयादिशञ्देन मूर्यप्राणातिरिक्ता वागादयो गृह्यन्ते । उक्तमेव
समाधानं व्यतिर्कमुखन(ण) विवृणोति-याद हीति । कचिद्धिउदमानानां प्राणानां खय-
मेव निणतुमराक्तानां प्रनापतिमुपगतानां . यस्मिन्त्करान्ते शरीरमिदं पापिष्ठतरमिव
तिष्ठति घ वः श्रृष्टा भवतीति तेनीक्तानां प्रवा्ः श्रयते । कचित्त खातच््येण । यसि-
सुत्करान्ते शरीरमिदं पततिं प्त नः श्रेयानित्यारोच्य प्रवाप्तो व्यपदिरयते । क्चित्पन-
वाकचक्षुःश्रोत्रमर्नपरीति पुरूयप्राणातिरिक्ताश्त्वारः श्रुयन्ते । करवििगैदयोऽषीेवं
विरुद्धानेकप्रकरिण पंवादश्रवणमस्तीत्याह धतं ` त्विति । भ्राणपवादशरतीनां,
मिथो विरोधान्नास्ि स्वथ प्रामाण्यमित्युपपंहरति- तस्मादिति । उक्तदष्टान्तानुसे-
(~
धादुत्पत्तिव। यान्यपि न विवक्षिताथानि । कचिदाकाशादिक्रभेण सृष्टिः कचिदग्यादि-
कमेण कचितप्ाणादिकमेण कचिदक्रमेगेयेनं पर4रपतंहतिर्शना याह तति । |
[>
ु शरुतिकल्पं सु।ष्मदस्यष्टत्वादुकश्रुत।नामपि प्रतिस्तममन्यवालसाद्यवस्वयाञववत्त्
शेत
स्यादति रङ्कत-कद्पाति । पद्ध प्रामाण्य व्यवहा करप्यत । तद्व नाद्यापि
श
पिद्धमित्युत्तरमाह- नेत्यादिना । तातं प्रयोजनवच्वं त्वयाऽपि सखीकृतमित्याश-
ङ्याऽऽह- यथोक्तेति । प्रयोजनान्तरामावं प्रकटयति--नँ हीति । प्राणादिभाव-
प्राष्य ध्यानाथ प्राणाद्क्तकतिनामाति शङ्गते-त्तवेति | त यथा यथापाप्तत
तदेव ` भवतीति श्रतेः । न्यायप्तम्या्कट्हा दिध्थानात्तत्वी प्तः फ स्यात् । तचा
मिति परिहरति- नेलौदिना । प्राणपतवादश्रुतीनां प्राणतैशिष्टचववोधावतारार्थत्वमु-
[3
पपाय दार्छानिकमुपपंदरति-तस्दिति । उतपत्यादिशुतीनाभुतपस्यादिपरत्वाभावि
फटितं चतूर्थपादावष्टम्भेन स्पष्टथति- अत देति ॥ १९ ॥
--~~
आश्रमाधिविधा हानमधभ्यमाक्ष्टदश्यः ।
उपासनीपदिष्यं तदथमतुकम्पया ॥ 3६ ॥
१.
:१ग ज्ञ. "तनाव वा। २ क. "तं यागा । 3 घ. ड. शुखं । * क. घ व्यावृत्तिद" ।
५ग. ज्ञ. न्ते स्वशष'। ६ क. सर्वैःश्रेः । ७ छ. नासिमु। < ख. चेत्तत्वगा । ^ घ
गादीये° । १० ज. स्वा्धरा। ११. छ. ^स्परापहं । १२ क. रपद । १३ सष ति ॥.
सेप्रति-वाकथं सु" । १४ ग. प्रतिवाक्यं सृ । १५ छ. वस्थाः कल्पन्त त । १६ घ. ^ति। यः ।
, ,१७ ड. श्वच भः।१८ ख. घ. (सामान्यात्क । १९ क, स्राप्तफ । २० ज, थमु ~
ॐ) ष -
१२४ सगौढपादीयकारिकाथववेदी यमाण्डुकयोपनिपत्- [मेत
यादि पर् एवाऽऽत्पा नियशृद्धबद्धय॒क्तस्वभाव एकः परमाः
त्कपवाद्ितीयम् ईइल्यादश्चुतन्पा-सदन्यात्कपथयमुपास्नोपदिष्ठा |
“(आत्मा वा अरे द्रष्टव्यः" १८ आत्माऽपहतपाप्दा ९८ स क्रतु कुीत।।
आस्मयबोपासीतः' इत्यादिश्चुतिभ्यः। कमाण चामिहोत्ादीनि। $ ।
जग्ध
तन्न रणम् । आश्रमा -जाधरापणाञवहरताः । वामनश्च मोगेगा;ः | ।
पर॒ब्दस्य प्रदशेनाथेताच्रि विधाः । कथम् । हीनपध्यभीतकृष््ः
हीना निकृष्टा मध्यपाच्छृष्ा च द'ए्द्शनसाथ्यं यपौ, ते मन्दम. |
५
ध्यमो्तपबद्धिसापथ्पपेता इयथः ,। उपा्नोपदिष्ेयं तदथं , मन्दम. ।
ध्यमदृघ्वाश्रमावयं कमणि च । न चाऽऽ्सयैक एवाद्वितीय इति निधि.
तोत्तमद्टयथ,दयाटुन। बेदेनानुकम्पया सन्ागेगाः सन्धेः कथमिपषु
तमामेकतवरटटि प्राघ्ुयुरिति ।
कि = = (५ ५4
न्मनसा न मनुते येनाऽऽदहुमनां पतम् ।
तदेव ब्रह्य त्वं विद्धि नेदं यदिदमुपासते "|
772१ ८८
(3
“तसिः ' “आस्मेबेदं सवम्" इलयादिश्रुतिभ्यः ॥ १६ ॥
; ` उत्पत्य दिशरुतिविरोधमद्वेते , परेद पापनविध्यनुपपत्तिविरोधं परिप
अत्मा इति । आध्रमिणो वणिनश्च कर्यतरह्मोपापतकरा हीनदृष्टयः । कारणन्रहम¶ |
0; [3
सका मध्पुमदृष्टयः । अद्वितीयत्रहमदर्चनशीछाप्तृत्तमदष्टयः । एवमेतेषु तिविधेषु १५ |
तेषां मन्दानां मध्यमानां चोत्तमदृषटिप्रवेशा दयाल्ना वेदेनोपाप्नोपदिष्टा । 6
== ड (^~ १४ ॥
चोपाप्तनानृष्ठानद्ररिणोत्तमामेकत्वदष्टि क्रमेण प्राप्ठा उत्तेष्ेधरौन्तभेविध्धनीव
-छोकव्यावर्व्ामाशङ्कामाह-- यौति } तस्येव प्रमाथेतः सत्स प्रमाणमाह--
| मेषेति । (्तप्रतीतेिथ्याद्धतावेषयत्वेनुौतरा वर्माह असिंदिति । अद्वैत पव, वरु
। (> (स्त ˆ ¶.
ह , ध्यानविधिविरोधमाह--फिमथति । उपाप्तनोपेशमेव विदयदयति--आलति। ५ ।
हि निदिध्यासितव्य इत्युपाप्तनोपदिरयते । य आत्मेल्यादौ विजिज्ञावित्वय १
ध्यानविधिः । स क्रतमित्यत्र सशब्देन हमादिमानधिकारी परामदयते । अदत
॥
वस्तुत कमैविधिविरोषोऽपि प्रतरतीलयाह--कर्मि चेति । किमथौन्युषिर् |
संबन्धः |) अद्वताधिकारिणोऽधि ऋ यन्तरं प्रति विधिद्धयं | सावकाशमिति परिहरति
क.
म ~ ।
१@. ज्ञ. ^रमणए"। २ख. छ. माथेतःसः। ३ ड. वेदगाः! * च. त
ज. शनसा।६ घ. ड. ज. मथ्यमषां। ७ क. थ्य चयेः।८< ख. घ । 8
9 ©.
ना । १० च. मक्ातञा 1 ११
ध्यहः । १२ घ. ज. श्ये म,
1 1
18511 @0601101 चवा71८. 00ग्त | (दु
©
ततीयप्रकरणम् २] आनन्द गिरिकृतरीकासंवकितिशांकरभाष्यसमेता। १२९
छम्विति | तत्रेत्युपाप्तनापदंशः कम्।पदशश्च गृह्यते । तेदव कारणमक्षरयाजनया प्र `
कटयति- आश्रमा इति । अश्रमराव्डनाऽऽश्राममा गृह्यन्ता वार्णनस्तु कथ गृह्यर-
निलयाशङ्कयाऽऽह -ओंभ्रपेति । र्रान्ग्यावत्यं चवाणकानामेव अरहणाथ मागगा
इति विहेपणम् । ्रेविध्यमेव।ऽऽकाङक्षाद्रारा ईकोरयति -कथमिलयादिना । के्व्रह्
विषयत्वानिकष्टत्वम् । मध्यमत्वं कारणव्रह्मविषयत्वात् । उत्छृषटत्वमटेतविपयत्वादिति
ब्रट्यम् । एवं पुत्रीषं व्याख्यायोत्तराध व्याकरोति--उपासन (ति । कम।प्दशस्यापि
“£ तदत्वमाह--कषाणि चेति । व्यार्वेल्यां शङ्कां दरोयति- न चति । वेदेनपाप्त-
नाद्यपदेले मन्दानां मध्यमानां च कथमनुग्रह पतिघ्यतीयारङ्कयाऽऽद--सि गा
इति । प्राप्रयुरत्युपाप्ननपदिष्टा कर्माणि चेति पतेण सबन्धः +-उपास्यं ब्रह्मैव न
भवतीति प्रतिषेान्मन्दरमध्यमर्ष्टिविषयत्वमुपाप्तनस्य ्रतिमातीलाद- वनमनसेति ।
अैतरछीनां तु वणौश्रममेदामिमानामवदिव, नोपात्तं कम॒वां समत्व
तन्त्रमसोति ॥ १६॥
संविंदान्तव्यवस्था्ु दैतिनो निश्चिता दृटम् ।
परस्परं विरुध्यन्ते तेयं न विरुध्यत ॥ ३७ ॥
ज्ञाख्चोपपत्तिभ्यापबरधारितत्वादद्रयत्सद्गन सम्य्द्बू^तदाद्-
ताना | इतश्च पथ्याद्रन द्रातना रागद्रषाददा-
षास्पद्त्वाःकथ स्वासद्धान्तव्यवस्थासु स्वसिद्ान्त्र्चनानिम कृषः
छखकणादबद्धाहतादिदृच्चनुसास्णा द्वातना निथिताः । एवमर्रष पर्
माथां नान्यथति तत्र त॒चाचर्ाः मरति पृक्ष चाऽऽत्मन परयन्तस्तं
द्विषन्त इत्यत्र रागद्ररषापताः सतिद्धान्वदशननिमित्तषव परस्परपन्यान्य
विरुध्यन्ते । तैरन्योन्यविरोधिभिरस्मद्याञय् वादकः सवोनन्यत्वादा
त्मैकत्वदशेनपक्षो न विरुध्यते । चथा स्वहस्तपादादि मिः । एवे रग
धौदिदोषानास्पदत्वादालकलव् स्व् सम्यग्दशनमिलयाभप्राय ॥ १७॥
खदरेतदशनस्योपापतनादिविधिविरोधाभा ०/५ , मतन्तुरविर् धस लाशेङ्कय तेषां
आन्तिमछत्वान्भेवमिवाह-- छद न्तेति | छोकस्य तात्पय वक्तु म॒मिकां
करोति- दिति । तदद्यत्वादित्यत्र तच्छन्रन शञाञ्चोपपत्ती गृह्यते । दवेतदशेनस्य'
५ ज, तत्राप्यपा' । २ क. तदेव । ३ ज स्फोटयति । भ्घ. छ. ज क ५८
वर्यं द 1 ५ग. ज. ह. वेदनो । ६ देशम । ७ ज. ^नाचक 1८ ट्टी
९क.व्यसि?। १० च. द्धादि । ११ च, न्तप्रदः 1 १२क. पाना ॥ १.
10 ¬ ~ » । र
ल
# + १
ध
१२६ सगाढपादयकारिकायववेदौ यमाण्ड्क्योपानिषत् -- | अक्त
मिथ्यादर्शनले हन्त परत्वमवतारितस्य शकृस्य दशयति--इतश्ेति इत ष
थमेव दरायति-द्रतिनाभिति । आद्विशब्देनं मदमानादयो गृहीताः } सवयं प्व
विदधान व्यवह्यू्त वत्तज्ञानमधिङ्कत्य प्रदत्तानां वादिनां कृतो दोष सपरत)
व स (पात 1 ई [काक्षरयाजनया परि त स्वापद्वान्तेलारिनं |
तिश्वियमत ९क।१य्त्-- एवमेवेति । रागास्पदत्वेऽपि तेषं द्वेषास्पदत्वं कथमि
इथाऽऽह् --परतिपक्ष(भति । उत्तरा विमनते--स्विद्ान्तेति । यद्धि बां
प्रत्यक स्वतिद्धान्तत्वेनोपपंगृहीतं दरशन तनिर्धारणार्थमन्योन्यं वादिनो वेरोधमाचनौ
ग
(
द्यन्ते । न च तेरद्ैतदर्शनं विरुध्यमानपध्यवप्तीयते | शयथ प्वकोयकरचरणा
+
1 भर्धाति क [चिदा चरितेऽपि दषा न जायते । परवद्यभावात्तथा हतामिमाि. `
)।
भ ।
।गरपद्रव क्षर् @१5।1 नाद्तद्िनस्तषु द्वेषो जायते । सर्वान यत्वात्परबुच्यमवष्ि `
त्यथः । अद्वेतदशंनस्य पुस्युरररानत्व प्रतिज्ञातं. कथं प्रदर्शितया प्रक्रियया प्रतिः ।
२६ 55ह्--एवामाते ॥ १७ ॥ र
अत् परमा५[ हं दतं तद्धेदं उच्यते ।
भत
तपासुभयथा, दतं तेनायं न विरुध्यते ॥ १८ ॥
कन हतुना तन विरुध्यत इत्युच्यते । अदत परमार्थो हि यस्मात
| नानात्वं तस्यैतस्य भेदंस्तद्धेदस्तस्य कायमित्यथः । -.“एकरमवाद्विती
| म् ' । “तत्तेजोऽषजतः' इति .शरतेः। उपपत्तथ । स्वाचित्तस्मन्दनाभाषें
समान ष्डाया सुषुप्ता चाभावात् ।. अतस्तद्धेद, उच्यते दरत् ।
तना ठ तेषा परमायतथ्ापरमायतश्चोभययथाऽपि द्ैततेव । यद्वै च तेषां
वान्तानाः दतदटरस्माकप्रतदषटिर धान्तानाम्। तेनायं हेतुनाऽसमपकषो
` भ । (९--
न िरुन्यत त:| ` इन्द्रा मायाभिः पुरुरूप ईयते" । (न त तद्भिती १.
युपास्ति” इति श्रुतेः। यथा मत्तगजारूढ उन्पत्त भूमिष्ठ परति गजनाखूढ।ऽ६,
3
वाहय मां तीति दुवाणमपि तं भतिन वाहयल्यविरोधबुद्य। तद्वत् ।
4 _ अत्र ड. नात्नि प्त रप्पथम्--“भागवतैकादशस्कन्ये । जिह कचित्संदरति स्वदद्वि |
स्द्वेदनायां कतमाय कुप्येत् ” इति । =
= "= =
[मा 1 नाज) न
1५छ. घां दोषा । ६ छ. 'येकस्व। ७ कं सिद्वन्तनो" । ८ जच. व्धोन्यवार । ९.
त 1 यक. नालस्य ५3 कः
॥ केन हेतुना तेनै 1वच्यत इदयुच्यते । (न १५ च. ज्ञ. श्तौ वाऽमाः ।
१७ क्ष, “यश्वोभः।१८ज ते । “ड १९ ज. हं गजं
85111 0060701 चवाा)0. 026५ 0 2697001 त
तृतीयपरकरणम् २) आनन्द गिरिङृतटीकासेवलितश्ांकरमाष्यसमेता । १२७
~
0 ~
ततः परार्थो व्रहमविदातैव द्तिनाम् । तेनायं देतुनाऽस्पतक्षो न
विरुध्यते तः ॥ १८ ॥
नि
=. = [^ = क ४
द्रतपक्षरद्वतपक्षस्य ।वषयद्वारक वर्। धेऽधिगम्यमाने कथमविरोषवाचोयुक्तिरिया
2
ाङ्कय स्वमतपर्यालोचनया तावदविरोधमाह-- अद्वैतमिति । पिथ्याभूतेन द्वैतेन
तस्यावरषजप परमधमूतर्न तन वद्धः स्यादव्वाशङ्कय तथाविध द्वतमव नास्ता
मत्वा ऽऽह्- तपााषात । ह।तना परमायत्वनापरमाथत्वन च द्वुतमव व्यवहरगाच
+ १०
रौ मतम् । तच स्प्रातिपन्नद्वतव।(न्मथ्यत्यव [स्थत्.न॒द्तनाद्नतस्य वरध: शक्य ङ्
=
भवतीत्यथः। -छोकप्रतिषेध्यं प्रश्च करोति--केनेति। ^. ५८५६ णामथमाचरक्ताणा हतु-
माह- उच्यत राते । हतस्याद्तक्रायत्व प्रमाणमाह एकमतव्रात | श्रुतिप्रामाण्या-
द्रतस्याद्वतकायंत्वावगमाक्कायत्य च कारणाद्धदन सच्वानधघात्तःप्तत्या्मत्यवधारणा-
न्नद्वितद्रशंनं द्रेतदशरेनेन विरुद्धभिव्यथः । अद्वतदरानं द्वतदरन॑र विरुद्ध भल नव युक्ति-
माह-उपपत्तेेति । तापवापपात्त पताक्षेप्य दरयति --स्वाचत्तत् | प्षष्त्या
द्यवस्थायां सवकीयवचित्तप्पन्दनाभावे ममेथ्याज्ञानापरम परति द्ेतदरीनामावादद्रैतं
पिद्धम् । ततश्च खक्चवज्मरद्धेरानामुतपत्तिदशन।दित्युषपततद्तमतकाय। न च करण
तत्कायप्रतिभातैर्विरुध्यते । कायस्य वाचारम्भणपात्रत्वात्कारणािरकणनिव्च
त्यः 1 तेषामिल्यादिमागं विभनते-द्ैतिनां त्विति । परमाशह्तारानार्तर्रर। ब
माशङ्कय द्विधा व्यवहारेऽपि विमतस्य द्वतस्य हतत्वादव पव्रति१ ल रनिमिथ्यात्वधिद्धनं |
तेन विराधाऽद्वेतस्यातं मन्वान सनाह- येदं चति । आरनिल्ैतदरीनेरदेतद- ॐ |
शनं प्रमाणमूलमत्रिरुदधमिव्येतदृशन्तेनापपाद्यति--यथलादना | # „ म
0
तयेरदरताद्वैतयारविरोषे सिद्ध फलितमाह -- तत ईति | अद्रोतिनां द्वतिना च प्रातिः ~
खिकपक्षपर्याखिचनातो द्वतपक्षेरदवेतपक्षो विरुद्धा न भवतति फटठितमपपरंहरति-
ति॥ १<॥
मायया भिद्यते द्येतत्रान्यथाऽजं कथचन |
तचत भिद्यमाने हि मयताममृत त्रन् ॥ १९ ॥
विव इलक्त,तमणुववलपादिति सात इत्युक्त रेतमप्यद्रतवत्परमाथतताद्ात् स्यात्कस्याचदाश- `
~ त तिसनाः ५ २. वः वजः षग
५.घ. ° मेवास्तीः । ६ क्ष. दैतिका्नां । ७ घ वितानाः । < छ. °रोधश । ९ छः रशङ्काभ ॥
१० ज्ञ शनं अक । 9१.ग.. ५ रेने 1" १२ छः ख ॥ १९ ग. स्च. श्रजाप्र। १४ स
न्नामिथ्या । १५ छ. “वतन भिधया । ६ ख. ग. छ. क्ष. मूचे" । १७ जः रदरैतविश्दधत्वे सि" ।
१८ख, ध, ड. शविरुद्रते सि! १९ख. नापरा । २० क, 'पक्षिरदरेतपक्षो" । २१. घ. " द्रैत १^.॥
ह्याणदा ॥
„क ©6-0. [€ रि. ।५ 10) 5118811 001९010)
१२८ सगाडपादौयकारिकाथववेदुी यमाण्डूक्योपनिषत् - [ अद्वतास्ं | |
इत्यत साह । यत्परमाथेसद्तं मायया मिते हेतततमिरिकानिक
््रजजः सवधारादिभिर्भदेरिव नं वैरवी्थतो निरवयवलादासनः
सविैवं ्यवयवान्यथात्वेन भिद्यते । यथा मृद्यटादिमेहैः । तस्म
रवयवमजं नान्यथा कथचन केनचिदपि भरकारेण न मिवत इत्य
भिभायः । त्यतो भिचमाने ह्मृतमजमदयं स्वभावतः समपय
यजेत् । यथाऽभिः बरीतताम् । तचानिषठं खभावतैपसीलयगमनप् । स
भूपाणुविरोधात् । अजमेन्ययमात्मतसवं मार्थयेव भिचते न परमार्थतः |
` तस्मान्न परमार्थसद्रैतम् ॥ १९ ॥ ह
अद्धेतमेव द्वेतात्मना परिणैमते चेद्ेतमापि ताच्तिकं स्यादिलाशाङ्कयाऽऽह- पाप
[क
येति । (वता र(नङ्घाकार दपमाह-- त्त इति । पूतधव्यावरयामाशङ्कमाद
यत्नि-दतामति । त पूवोधाक्षराण्यवतायं व्याकरोति--अत आहेति । मौ `
भेदो मिथ्यामेदत्वाचन्द्रादिभेद्वदिल्थः । विमतं तत्वतो भेदरहितम् । निरवयव
न्नित्यत्वादजत्वाच्च व्यतिरेकेण मृदादिवदिव्याह- नेलादिंना । निरवयवत्वेऽपर
: ` वस्तुनः स्फुटनपमेत्वमाशङ्कचाऽऽह--- सर्ववं हीति । उक्तमनुमानं निनपयति-
सिति । अन्यथा परमाभत्वेनल्थेः । पुननेजनुकर्षणमन्वयार्थ, कार्यतवधैता
त्वादिरत्र प्रकारोऽभिप्रतः } विपक्षे दोषं वदद्धितीयारभ ताकि ` ` इति।
मरषङ्गस्यषटत्वमाशङ्कय निराचष्टे तचैत । पिवर्तवादमुपसंहरति- अर्पित ।
स्थिते विवतेवादे फलितमाह -- सदिति ॥ १९ ॥
>
र । |
1 त निनि बद्ध त
यजता दयप भावा, मयतां कथमेष्यति ॥ २०॥ |
५ ९ इलः कचिदुपनिपन्याख्यातारो ब्रह्मवादिनो वावदूका अजाः |
तस्नात्मतत्सस्यामूतस्य स्वभावतो जातिुत्पत्तिमिच्छन्ति परमार्थत
(क
ए तपा जातं चेत्तदेव मलंतःमेष्यत्यवर्यम् । क्ै्क्वीजातो हरतो
भावः स्वभावतः सनामा कथं मत्य॑तामेष्यति । चर कथचन मत्यत्व।
स्वभाववपरीलयमेष्यतीयंयैः ॥ २० ॥ क `
तृतीयप्रकरणम् ९] आनन्दगिरितटीकासंवलितश्षकरभाष्यसेता। १२९
स्वस्य परमाथत एव जातिमुतत्ति ये स्वयृथ्याः स्वी कुरमनीलर्थः । जातस्य हि
प्रवो मत्यरितिन्ययेन दूषयति- तैति । अनातो हीत्याघक्षर्युक्तेऽ्थं योज
यति- सैं चति. २० ॥
नं भवयमृतं सत्यै न मर्य॑ममृतं तथा।
` द) ्रृतरन्यथामाव्। न कथाचद्भर्वष्याति ॥.३ ॥
यस्मान्न भवल्यमृते "मलयं खोक्े नापि सत्यमृतं तथा । ततः प्रकते;
स्मौवस्यान्यथामाव्ः स्वतः प्रच्युतिनें कथंचिद्धविष्यति । अप्रेरिबौ
ष्ण्य॒स्यं ॥ २१॥
पदार्थानां खभाववैपरील्गमनमनुपपच्मित्यक्तं प्रपश्चयति-ै्वतीति| तत
तीरं हेतुत्वेन व्याच्टे--यस्मादिति । उत्तरार्धं हेतुत्वेन योनयति-- तत इति ॥
यथा््रः खमावमूर्िस्योष्णत्वस्यान्यथात्वं शेत्यगमनमयुक्तं तथाऽन्यत्रापि स्वमावस्यान्य-
थात्वमनचितं स्वषूपनाशप्रसङ्गादित्यथः ॥.२१॥
स्वभाविनयतं यस्य भागा गच्छतं मयताम्।
कुतुकेन मतस्तस्य कथ स्थास्वात न्व ॥२२॥
"चस्य पनर्बादिनः खमावेनागृतौ भावो, मलतां यच्छति) परमाधता
4{-.. , जायते, तस्य प्रागुत्पत्तेः स॒ शावः स्वभावत-ूत इति परतिज्ञा गषव ।
चतकिनागतस्तस्य स्वभावः कतकेनाएत्ःसु कथ स्थास्यति |
निधलोऽृतस्वमधर॑तया, न कथचित्स्थास्यत्याल्मनातिवादिन, सव |
दाऽनं नामं नास्त्मेष स्ैमेतन्मसम् । अर्तोऽनिम्षमसङ्ग शत्या ि
भायः ॥ २२ । ।
गनुं ब्रह्म कारणदख्पण प्रागत्पत्तरमरत्रमाप कायाकरेणोस्युत्तरकाटं मव्यतां गिः व
प्यति । ततो रूपमेदादभध॑मविरुद्धमिति तश्चाऽऽह--स्वभाविनात् । पचा पाध्या-
हार् योनयति- बै्वीति | प्रागवस्थायामपि कारणस्यव,कायाकारण जन मयाग्यतया
मतवावगमान्मयेव प्रतिन्ञा स्यादिलर्थः । कथं तहि तस्व प्रतिज्ञा चुक्ततवशिङ्य |
कृतकेन, मत्थविल्यनामृतशतस (वादिनः स॒ कारणास्या भाजि ८" युक्त
ज. यक्त । २ क. मले । ३ च. था। यत
थः । ७ ख. °तुवेन । < क. `तस्य
ज,
» ^
९
१३० सगौढपादीयकारिकाथववेदी माण्डूक्योपनिषत् -- [ भताहय
८ ¬ यादना । भवतु प्रयावस्थायाममृतावस्थापरिणामेनामतत्वं तोष
किं स्ारित्याश्ङ्कयाऽऽह-- तरतेनेति । कृतकत्वस्य यत्कृतकं तदनित्यमिति विना
य त्या ग्राप्ररस्थाय गर
शित्वेन व्याप्तत्वादिलयधः -। किं चास्यामवस्थायां कार्यमात्रं व।स्तवत्यनं ब्रह्मापीति.
ज्ञानाभावान्पाक्षां न स्पादित्याह-आत्पति॥२२॥ /
ग मूत ऽश्रतो वापि रृज्यमाने समा श्चतिः।
[न्वत युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ २३॥
नन्वनातिवादिनः खष्टिितिपादिका . तिनं संगच्छते प्रामाण्यम् । :
वाढ विद्यते रष्टिपिति गारका शतः । सा तन्यपरा । उपायः सोऽ (1
तारायत्यत्राचाम । इद्नांपुक्तऽपि परिहारे पुनश्चोचपरिहारो चिव
षिता, मराति छष्टशरुतयक्षराणापानुलोस्यविरो धाशङ्कमात्रपरिहार्थो।
भतत; परमाथत; सूृञ्यमाने, वस्तुन्यभूततो माययाँं वा माया
वन सृज्यमानं वस्तुनि समा तुर्या सष्टिश्रतिः । नन गौणप- +“
खूपयापुख्ये शब्दाथमतिपत्तयुक्ता 14 अन्धथा सषटरमपिद्धत्ार्रि
अपाजनत्वाचेत्यतवोचाम् ।, अ।बद्यासष्टििपयेव स्वा गाणी मुख्या च
सृष्टिनि परमाथतः। ` सबाह्याभ्यन्तरो ह्यजः" इति श्चतेः । तस्माच्छरत्या `
निश्चिते यदेकमेवाद्वितीयमजञध्रमृत भूकिश्यक्तियुक्तं च । युक्त्या च
८1
नि
सपने तदुरत्यवाचाप्र पुरन्रन्थः। तद् पथा मत्र नेतरत्कदाचि.
दपि॥ २३२॥
१।रणामवादस्य पृष्टिश्रलनूप्तरेण स्वीकायैत्वमाशङ्कय निरति व ।
परिणामवादे विवतैवादे च ृटि्रविशेषादद्वैानुरोधिश्चुतियुक्तिवश द्विवर्तव द्व |
सकतरतति मतरः । सृष्टिश्रुतद्धेतानुगुण्ये प्रमाणयुक्रल्नगृहीतमद्रेतमेवामभ्युपगन" ।
. गम्यमिति फलितिमाह-र्वतिमिति । छोकव्याय शङ्का दर्शयति-न ।,,
र यद्यति कायाक।रण न नायुत+तदि -पृष्टिश्रुतिरश्छिष्टा स्यादित्यर्थः | स्चनुवादिषी
ध शतिरस्तीचङ्गो करोति --बाढमिति । तसया भिथ्पासिष्ठनुवादितवेन कथमुपपतिः
शाः शङ्कया ऽऽद- साक त्वाति । कथमूतपरत्वेन सृ्िश्चुतेरुपपत्तिरित्या शङ्क याऽह
न श्रते = न न, हि
उपाय इति ।था सृष्टिशचतेरद्वैतपरत्वेन ।तदिरेवतमान, अवल प्त द्ेवोक्तौ। त
। तत्परिह्।{श्वायुक्तो पुनरुक्र्लि शङ्कया ऽऽह --इदौ मिति । निधया
(१
|
|
कं
व द्न्ध्रु-) ३उज यामा 1 ठक. मायाविः।५ च |
घ । ०.छ. पवनैः । < ध. व भः। ९ घ, ड. ज, "वद ॥
तृतीयप्रकरणम् ९] भानन्दगिरि़ृतदीकासंबकितशाकरभाष्यसमेता। १३१
[क [+
वदि श्रतिपदानाभप्रनतामवदित्यादीन।भप्तामज्प्यविराधाशङ्कायां तावन्मार्च. परिहर्व
* पुनश्चो्यपरिदारातिचधः । छस्व तातयमुक्तवा पूताधान्षगणि -व्याकतति--
ह अ म्
भूतिं इति । माथ ह्यपा मया पृष्ट दिवततत्तने।ऽपू नेति श्रुतिः । सश्च यचचाभव-
दिति श्रतिस्तु देवदत्तो व्याघ्राऽमतरदितिवत् । न च परदयत्वं विरोपर्णमत्रोपटभ्यते ।
तेन मायामय्यां सष्टाविष्ठायामपि पृष्टिश्रतिः ख्िष्टेव्ः । गौणमुर्पयेरमदये पप्र
लय इति न्यायम्रि शङ्के --नन्विति। अञचिमीणकवकर इत्यत्र माणवकेऽसनिशब्द-
प्रयागेऽप्य।्रमानसल्या।दप्रयाग प्रथर्म उह तमु्धमव प्रधम प्रातिमां मस्य
पदव्युतपत्गुख्याधंतयौ सरलया परटिर्व्येलथैः । मुरयृष्टयङ्गीकरिऽपि सरलया
सृ्टि॑प्िध्यति । अस्मत्पक्षे सत्यायाः खषटेः सष्टशब्डभैतवेनाप्रपि द्धतवारिति
रहरति-नेलयादिना । टोकिंकानां मृर्यसृषटैः सत्यसषटितवेन, प्रपिद्धत्वेऽपि = ~+
फटामावानन तन श्रतेतासयाभव्याह-नष्परयाजनत्वाञच (त | अन्यथा बष्टरध- 4
पिद्धतमे् स्प्टयति--्विचति। गौणी, खमन रथादिसष्टिः । मृष्या जागरे घटा
१११३
दिघ्टिः सर्वीऽप्यविद्यावस्थायामेव तस्यां पत्यमिवं मावा तेत््वदृछ्या काऽ ख
संभवति । तथा मप्यान्ययाभूतस्य सतः परतो वा ,वस्तुनोऽन्यथामावापमवात्तदति-
रेफेण च सषटेरयोगादिल्ैः । वस्तस्वरूपाटोचनया वास्तव्य: पृष्टः छत ववततिमनु-
कलयति - सवाह्यति । सृषटेरविद्रौ विद्यमानत्वेऽपि क्रि वस्तु विवक्षितमित्याराङ्कच
त्रार्धं विभजते तंस्ीदिति । निरवयवत्वं विभूत्वमिदयाियक्तिः । वेनातर्मव
श्ुतितात्पर्यगस्यं न द्ेतमिति फलितमाह -- तदबति ॥ २३ ॥
नेह नानति चाऽऽप्रायादिन्द्रं मायानीष्याप ॥
अजायमानी बहूधा मायया जायत ठ सः ॥ २४ ॥
कथं तिनिश्वय इत्याह---यदि हि भूत एव छष्टैः स्यात्ततः
सत्यमेव नाना वस्त्विति तदुभावपरदशतिमाज्ञावो न स्यात् । आस्त
च “नेह नानाऽस्ति किंचन" इत्यादिरान्नाया द्तमावितरातितवा धः
तसाद (“र्टो
स्मकत्वप्रतिपस्थथां कारपता सष्टिरभूतेव प्राणसवादवत्। इन्द्रा
११३ | 1
ज न्तइ । भ्च चसच्चा । ५क "ति
सं" । ८ क. योगोध्ण्य ।श्ज यास
सिध्यतीत्छस्मिनपक्षे । ज सिध्यलयष्मिनपक्षे॥ `
दध्लिं यदि सुधि त १४.ख. 4. ७
ए्। १७ख. घ. ड ज. ना
१ग.ज. ्मञ्जः। र्ग क्ष. रोधश ।३
सन्न ।न। ६ ग. घ. "णमेवोषः।५क. टय कायं
१० ख. 'तिष्येत् । ग. घ. क्ष. सिध्येद्मिन्यक्ष । छ
११ ग. "व स्फुटय । १२ ध. `दिदष्टिः । १२
ज. "तस्य स्व । ९५ ख. घ. ज. "यायां वि । १६ क त
आम्ना । १८ घु, त्यर्थ क ।
60-0. 1 ल ए. भानत 9788 ©0॥6५101 4्)।
= अनक ह ४ ॐ.
१३२ सगोडपादीयकारिकाथर्ते रीयमाण्डूकयोपनिपत्--
अदत
१११ श त ~. = ठ
मायाभिः" इलया 4 पादकन मायागा्देनव्यपदेषा्। म =
चनो, माया । इन्दिज्ाया अविद मयत्वन माया |
स्वाभ्युमगमाददोषः । चायाभिरिन्दियपङ्गाभिरमिचारूपाभिरिलर्;
“अजर्त्रीनो वहुधा विजायते" इति श्तेः । तस्मान्माययेव जायते
सः । छरन्दाऽववारणा्ः--पाययवेति । न॑ वजायमानलं बहुधा
जन्पर चेक संभवति । अप्राविव शलयमौष्णयं च। फलवच्याचाऽऽलैकल
८८ ~क =.
द् रनम् श्चुतानोव्वताञथः । तत्को पाहः कृ! शोक एङ्त्वमनुप
इयतः" इत्यादिमन्रवणात् । “त्याः स सृत्यणमोत्ति"' इति निनि
तत्वाच्च सृ्ादिभदद्छेः ॥ २४ ॥
९<\
.-<-=
>
9
|
पूलयटीकरणद्ररणाद्वतमेव रत्यथतवा निर्धारयितुं श्रौतनिश्वयतेव क्षि, (
णाति नदति । =काङ्तां प्ररस्य -छोकक्षराणि व्याकरोति क्य्वादिना।
५9
तच्च ऽऽयपदि व्यतिरेकं दशयित्वा पुनरन्वयाख्यनेन व्याचष्टे वैति । भा
मावश्त्प्रतिपिध्यते कथं तरि सृष्टिरुपदिद्यते तत्राऽऽह- तस्पादिति । यथा प्रा
वेरिषटयदशरथं प्राणपवादः श्रतिषु करप्यते तथा पृष्ठिरेकल्वप्रतिपत्य्त्वेन ककि
वासतव्याः ्रटस्ोगस्योपदिष्टतवादिल्थ । कल्पिता खष्टिरित्यत्रं हवना!
|
|
|
|
|
ही ब
दरायान्हरताय पादमवतायं तात्पयमाहू--इन्द्र इतिं । मायाराब्दन रमृष्टव्यपः ।
शदो कल्त्िता युक्तेति दोष जहयभिवानमन्य परज्ञानामपु पाठान्मायाश्
। प्याय् न भवताते शाङ्त-नान्वति । मायाशब्दस्य प्रज्ञानामघरु. कावित,“
पठभज्ञा करत सल्ामाते । कथं तहि मिथ्यार्थत्वं तराऽऽह-- द्यि.
न हि मायाशब्दिता प्रत्ता ब्यतरैतन्यम् । मूयश्ान्त विश्वमायानितदृत्तिरिचव
निवर्तिश्रवणात् । किं लपतानिन्द्रमजन्यू त्सयाश्चविचयान्वयग्यतिरेकानुविधायितषा
वि्यतिन मृ्यात्।नमायाराब्दस्य मिथ्यार्थत्वनानपत्तिरित्य्थः । तात्प्या्थपवा
[व
तत व्षरानृयुण्यमाह--पायाभिरिति । पुरुरूपः सच्चीयत इति संबन्धः । मर्था |
मयीं श्राटारलन् इहत्वन्त।रपरत्वन तृतीयपादमवतारयति- अवतान इत | अजा |
----
---
+ ड. निवृत्तिरेव त्रिधा नदयति चाऽऽत्मपायेति श्वताश्वतरोपनिषदि, इत्यादौ निवृत्तिश्र ।
१ ख. छ. =- त्यप्यभ् । २ द्य. न सृव्येषः1 .३ ज, सष. श्यालः । - छः शेलीग् ४
५ ग. क्ल. "धौरितं। ६ ज. -अक्राट्क्षं 1७ गञ्च ाऽध्यं याद्^व्य.) < ज. ररिच्रर्थं । ५ ६ ।
स्तव्याधीः 1 १० ज्ञ. पप्रादितत्छ्ुदि ।- ११ -डा."यैमा-.।१२ घ्र.-ड; ज. शत्पयाथमा
दयः, व्यत्य । १५ ख, (रिति नि'। १५. "जन्यतया तः. १६ ख. "यामय ^ ।
५ १७ ग~ ज, "लाथ 1 १८ ज्ञ, "रेः । 4
न,
। ५ & ©6©-0. 198 नि. ॥॥81111101181 31185111 00661011 4811110. 01011760 0\/ 86810011
[क प: न . ^
तृतीयपरकरणम् २] आनन्द गिरिषृतदीकासंवलितसांकिरभाष्यसमेता। १३३
यानस्य बहुधा विनायमानल्य विरधमित्याश्कच चतुैपादमुत्याषयति-तस्मादिति।
{अश्रतस्य कथमे्रकारस्याऽऽवापः स्थादरित्य ८
व स्थादित्याशङ्याऽऽह-तुद इति । अवधारणरू-
पैमथमेवाभिनयति--पाययवेति । कस्मारित्थमवधार्थते । वाक्ते जन्मनि का वु
्षतिरित्याराङ्कचाऽऽह-- न हजेति । आलेकत्वेज्ानेव सषटिश्रतितात्प्यगभ्ध
च्छ रन
सष्टिस्तु त॑च्छपत्वाद्ावव।त्षतेलयत्र हत्वन्तरमाह-- फख्व वाञ्चति | तस्य॒ फवत्वं
प्रमाणमाह- तत्रेति । एकरत्वमाचार्योपदेरमनुपदयतः पाक्षाद्ू्मतसतत्रैकत्वसाक्षा
~, = = [8
त्करि सति ज्ञोकमोहोपलक्चितः संसारो न भवतीः | न केवलं विफल-
वद्धिदद्टिरतिव्षिता फं तु निन्दित्नेन निपिद्धत्वादनर्परताचैवाद- मृतः
रिति \ २४॥ .
स्भूतरपवादे्चि, छथवः प्रतििव्यत् ।
को न्वेनं जनयेदिति कारणं प्रतिबध्यत ॥ २५॥
८‹अन्धं तसः प्रधिल्निति ये सयृतिपुपासते'' इति सथतेरपास्यत्वापवा- ,
प्र
दात्समदः प्रतिषिध्यते.) नँ ह वरमायेतः संभूतायां सभूत।। तदूपचाद्
उपपद्यते । ननु ` विनारेन ` संभूतः सपुचचयविध्यथः, सभूलुपच९१।
(यथाऽन्धं तयः भविक्ञन्ति येऽविचापुपासते'' इति ॥ सेत्वमव देवादय" {
नस्य, संमृतिविषयस्य, विनात्ारब्द वच्यस्व कमणः, सपुचयविधाना्थः
संभूलयपवादः । तथाऽपि विनाक्षाख्यस्य क्षेणः; स्वामाविकाङ्गानपररू-
रिरूपस्य शरत्योरतितरणाथत्ववदेवताद शनकृमसषुच यसव प्रषसं॑स्का-
राथेस्य कपेफछरागपरबू्तिरूपस्य साः य्षाधनेषणाद्रयलक्षणस्य् गत्या
अ
रतितरणाथत्वम् |. एव हयषणाद्रषरपान्मृलकद। वधुः पुरुषः
सस्छृतः स्याद् तौ वृल्योरतितरणाथा देवतादेनकमसणुचयलक्षणा
द्विद्या । एवयेनैषणालक्षणीदत्रिचाया मृत्यो रतितीणस्य विरक्तस्याप- |
निषच्छाक्ञाथाछो चनुपरस्य नान्तरी यक परमासैकखविव्ोलत्िति
८, पूषमाविनीमेर्विधमपेहय/ पशरादधाविनी = वहाय (५ तत्वसाधरकेन
पुरुषेण संवध्यमानाऽविय्यया सथुचच वित इत्युच्यते । अ
दमतत्वसाधनं बह्यविचयामपक्ष्य निन्दायं एव भवात समूलयपवाद् ।
॥:
१३४. सगोडपादीयकारिकाथवेवेदीयपाण्टुकयोपनिषत्-- [ गौत
वु. कः _ , ~
यव्रप्यश्रद्धितरिय गतेतुरतनरष्टलात् | अत एव संभृतेरपवादात्परभूतरा. ,
पाक्षकमवे सातात । परमायततद्त्पकृत्यमव््य)प्रताख्वः सष; भृति
विध्यत ,.। एव सावानामतस्वव् जावद्मान्त्रया भत्युपर्यापित्रस्याषि
द्याने सखभावसूपत्रात्परमाथतः को न्वैनं जनयेत् । न दि क्न्जा
मधिद्यरोपितं . सपं पुनविवेकतो नटं जनयेत्काधित् । तथा न कश्चि
जनयेदिति कों न्िदयाक्षिपाभत्वाकारणं प्रतिपिध्यते । अवरिद्यद्धतस्य
नष्टस्य जनयित कारणं न किचिद्स्तीलयमिपरायः। “नायं कुतश्चिन्न वषे
कक्ित्"' इति श्रुतेः ॥ २५ ॥
3
मेद दृ्टपिथ्यातवे हेतवन्तरमाह- संभूतेरिति । सम्यगमूतिरेशचैध यस्याः पता प
तिरदैवता, हिरण्येगंभख्या । तस्याश्च कार्यमध्ये श्रेष्ठाया निन्दितत्वात्प्रधानमहनिबईण
स्यायेन पंमवशब्दितं कर्थमेव निषिध्यते ।. तथा. च सिद्धं तस्यावप्तृत्वमि्ैः।
कारणप्रतिषेधेन तदवस्तुत्वतिद्धेश यथोक्ताथिद्धिरिलयाह-- को न्वेनाभिति । एव `
व्याकरोति- जँत्रिति । समूल्युपातनाया मचरार्धनाऽऽचेन निन्दां विधाय तते प
इवेल्यादिनोत्तरर्धृन, संमूतेरक्ताया देवताया हेयत्वमुपपायते । ततश्च प्रधानभूतदेकी
पास्यत्वापव।दात्ततोऽब। क्तनं सवमेव प्र॑मवशडिरेत कायमात्रे निषिध्यते । तथा चकुः ॥
वस्तुत्वापतिद्धिरित्यथः । ¦ ेभूतेरपवदेऽपि तस्मन्िथ्यात्वनियमामावान्न कायन ||
मिथ्यात्वं शकय प्रतिज्ञा (मत्यारङ्याऽऽह - न दाति सम्।त। नन्दा तदवस्तवल्या |.
नार्था न मवति । क्रि तु विनाशेन कर्णा. देवतोपाप्तनस्य समृच्चयविध्यथा । समुच्चय |
[वृघानतस्य फर्तत्ता।द्।त् शतपति | अपवादस्य प्रमच्चयविध्यभतवे टए।१' | ॥
माह-पधति.। अत्र खस्पु्रियराव्दितक मी पादो वि्याकमेणोः समुचयविध्यैः सि ||
विधय < चावियां च यसतद्वरोभयं सहेति श्रवण।दित्वभैः । उक्तं चोद्यमतुनानति= |
स्यामेति । तदि सभूवयंपवाद्तदवस्त॒त्वख्यापको न भवतीत्युक्तं स्थितमवे्यार
समुच्चयस्यावि्यावस्थायाम्त्रस्थितृकडवत््वुयदवसतुत्वं संमूत्यदिनिन्दाधरीनमुक्तं
स्थमवति मन्वानः प्तन्नाह-तथाऽपाति । यथाऽस्चिहावा
. सल्यमि' । २ ड. क्ष. 'क्ष्यानृताः । 3 च. “नाशे भाव" । घ. न्नाशः स्व" । ४
यारो ` ॥ ५ ख. "पितत । ६प्ष. धिन्नकः। ७ख श्शयर्येय*। ८ ग
ृतीयप्रकरणम् ३]भनन्द गिरिषतदीकासंवलितिशांकरभाष्यसमेता। ` १३८
वाच्यम् । तथा च प्मूत्यादेरवस्तृत्रमविरुद्धमिवय्भः। मत्यतरणा्ः
मियाशङ्याऽऽह-एवं दीति। कामच्करामव। 1
दपश्द्धिवियागः तस्करा यथा, निव्याग्निहात्रादिफलं तथा निप्कामेनातु्टितपमुच-
यफलं कामस्य दत्वते त।रत्यथः । अविद्यया मृत्युं तीति मन्रे म॒त्युतरणहेतर
विद्येति श्रवणात् । समूत्याऽमृतमश्चृत इति च पभूतेरमतत्वफलाभिलापात्कथं समच्चय- ‹
फल गृत्यार।तितरणामत्वा्च ङ्य ऽऽह -- अतं इति । यता न पमृचयान्मृख्यमम॒तत्वं
घटते. तस्य॒ ववेद्ययाऽमृतमन्नुत इति वक्ष्यमाणत्वात् । अतः प्मृ्चयलक्षणाऽवि्याऽ
विद्यया मृत्यु तीत्वत्यत्र निदिरयते । जपक्षिकमृत्युतरणहतुत्वमवादित्ययः । यर्दविः
द्यश्ञञ्देन पमुचय। विवक्ष्यते । कथं ताहि विद्यां चात्रिद्यां चेत्यनेन व्रि्याविद्ययोः सम
चयो निर्दिरयते । न हि देवतादरानकमंप्मुचपस्य ब्रह्मवियायाः समयः , समवती
त्याशङ्कयाऽऽह-- एवमिति । नान्तरी यकरत्वमवरयभावित्वं प्रतिवन्धकाभवि कर्योत-
त्रपपततेरित्यर्भः । एवं मचरार्भे स्थिते प्रकते फटितम।ह-- अतत इति इति । अन्याथत्तवं
पमुच्चयस्याशुद्धिश्चयहेतुत्वं तचेदिषट किमित्यपवादस्त्रा ऽऽह-- यद्यपीति । तथाऽप्य-
५ तन्निष्ठत्वात्परमाथौमतत्वफल्त्वामावात्तरपतादपिद्धिरित्यथेः । अप्वादफलं दशेयन्ना-
‹ द्यभागविभजनमुपपंहरति-- अतं एवेति । को न्वेनं जनयेत्पुनरिति श्रुत्यथमा-
चक्षाणो द्वितीयार्धं विमनते- एवं मायेलयादिना । उक्तमथ दृष्टान्तेन स्पष्टयति--
~ नंदति । न कश्चिदेनं जनयेदिति कारणं प्रतिषिध्यत इति सेवन्धः । प्रभ्ारथे किंशम्दे
दरयमाने कथं कारणप्रतिषेधपिद्धिरिलयाशङ्कयाऽऽह-- कां न्वाते । अक्षिराधमु्त्वा
हवितीयारपृ्य तात्प्यमाह--अक्रि्येति । ततश्ेुब्रूतो जीवः, कर्थं तस्य जनेधि
कारणं नेत्युच्यते व्याघातादिल्याशङ्कयऽऽह -नषटस्येति । जीवस्य जनयितृकार-
न बभूत्रेति॥ २९॥
स एष नेति नेतीति व्याधा निहनते यतः।
सपसय्राद्यभावन हनाऽज प्रकारत ॥ २& ॥ ॑
ध =
क 11 4 ।
रूपविशु" । ५ ग. “तत्वम'ः। ६ घ. ड. ज द्यत्राविद्या निˆ। ५ क ते । अपक्षतमू ।.८ क,
यपि । ९.ग. क्ष. “विद्याश ।॥१०८ग स्च विदययास । १५ ख ध्चयत्व स । ¢
त्रि" । १३ ग, ज्ञ. अन्यथार्थं । १४ कछ. दिक्षःहे । १५१ श्चेदमिष्टं । १६ क.. य
१७ ख. ग, छ. ज, "लब्लाभा° । १८ क, "देवं ज" । १९ घ ज. फोरन्वति । १, छ
तीति । ॥ ४ =+
1
॥ 00-0. (च रि. वाजीव | दञा। 00160 जया
[ #
१ =. + = दी य = “
ग् ए ड ञं =
१३६ सगौडपादीयकारिकायववेदीयमाण्डुकयोपनिषत्-- | ताय
स्विरोषमरतिषेेन अथात आदेशो नेति नेति! इति भतिपादितं
` स्याऽऽमनो दरबोध्यतं मन्यमाना शरुतिः एनः पुरुपः यान्तरत्वेन तस्यैष
भतिपिपादयिषया यचन्राख्यातं तत्सर्मे निह्नुते । रां जनिमदुुद्
विषयमपलपत्यथात् “स एष नेति नेति इत्यात्पनोऽद्ृतौ दष.
यन्ती श्रतिरूपायस्येपियनिष्ठतापजानत उपायत्वेन व्यारूयातस्योपे
यवद्भाद्यता मा भदत्यग्राह्यभावन दहतुना कारमन नदत इत्यथे! | `
जत
ततश्चेवयपायस्योपेयनिषएटतामेव जानत. उर्धयस्य च `(सत्यकर्पत्वापां
तस्य सबाह्याभ्यन्तरमजमारपतक्छ प्रकारत स्वयमव् । २६ ॥
इतोऽपि द्वैतं वस्तु न भवतील्याह-- स एष इति | द्वे वविल्यादिना व्याष्कां |
मतीमतीदि पमैमेव त्याज्यमग्रह्यं , नति नेतीति वीप्सया, यतो निषेधति श्रुतितः प
एष इत्युपक्रम्य प्रतिपादितस्याऽऽत्मतत््स्य कूरप्थस्याविषयत्वेन अथोपपत्तिरििै।
नेति नेतीतिवीप्सातातपयमाह सीति । रूपद्वयोषन्याप्तानन्तरं तेननिपेधमनेण |
नि्िेषवस्तप्रतिपत्तरयोगाततत्पतिपद्या च पुरुषाधपरिसमापिसंमवादादेशो, गि8 ।
शेष्याऽऽमच्वस्येपदेशस्तावत्परस्तृयते । एवं प्रस्तु नेति नेतीति वप्या पू |
१३ 1 ५1८
। + भूतामृता विरोषस्याऽऽरोपितस्य निषेधो दर्शितस्तेन चाऽऽत्मा जिन्ञापतिता पि ॥॥
~+ क निर्विषं इत्यथै । स चेदेव मृतामूतोयिकारे प्रतिपादितस्तादं किमिति शरुदेशान्तरे ए |
। प ({
` पुनरेवं प्रतिपाद्यते, पुनरुकेरिलयाशङ्कय 'ग्याख्यातमित्यादिं ्याचष्टे-पर्तिपारदतिह् |
`. ति। यद्यपि मूतामूतैप्रकरणे प्रतिपादितमात्पतच्ं तथाऽपि त्य परमपूक्षल्ि |
9
मत्त् मन्यत् धत । सा पनरूपायविश्चेषप्तद्धावामिप्रायण तस्यव पूर्मः पुन परति स ध
1
नेच्छया यद्यदारोपितं॑तत्तदरोषमपहनुत्य(वशिष्टमारस्वरूपं निवेदयतीलथेः।
मिलयादि स्पष्टीकूवीणः सर एष इति व्याच्े--ग्राह्यरिति । स्त एष इत्याया श्र
छ 1
(9)५८५दद्यतामात्मनो विशेषे, निषेधमुखेन दशशयन्ती यदृर्यं कार्यं मनपतां वाचां च ¶।
1
„_ -------0
भूत तद् राषमथरपपाति । सा हि परमाथवस्त्वरदयमिति व्रवाणा दरथस्य(व
<प्पदयते, तथा चानुपपततटैरकगस्यावस्तुतवं िद्धमित्यथेः । ननु किमिति धरति
१ख. घ. ड. च. छ ज. ज्ञ. शातोऽ्दे" । २ च. दुर्वोधत्वं । ३ घ. ज. “यति
“निष्ठा ताः॥ ५ज न्रेवोपा । ६ ङः, "ति । द्व वाव ब्रह्मणो रूपे स चामूर्त बे््या
सवै सयाः । ८ क. प्रथमोपपः । ग. च, प्रतिपत्तिः । ९ क. "तलोप । १० क" + |
॥- ° | १५ ४“ ॥.
तृतीयपरकरणम् \]आनम्दगिरिङतीकासंबलितकंकरभाष्यसमेता। १३७
स्यातं विशेपनात् [नहनुत् पङ्क्रक्षालनन्यायपतादित्याशङ्कयाग्राहयभकरनेत्यादि व्याक-
रेति--उपायस्येति । दे वित्यादिना व्याख्यातस्य रूपप्रपच्चप्यद्वितीयन्रह्मातमा-
घ्रपयवप्तायितामप्रतिप्यमानस्य ब्रह्मवदवोपायत्वेनामिमतंस्यापि प्रप॑ञ्चप्य॒वस्तत्वेन
्रह्मत्वारङ्का या सा मा भूदिल्यरपविरेपराहिलेनाद्वितीयव्र्दस्ररू्पनिधौरणाथमारो-
पितं प्रपञ्चं प्रतिषधति श्रुतिरलथः । उपायस्य कदपतत्वेन वस्तुत्वामावादुपेयस्थं
च सदेकरूपत्वात्कथ तथोविषवसतुप्रतिपत्तरितयारङ्कयानमिलादि व्याच त्तं
¶=
शाते । ससारापतस्य स्वस्य नप्रधाडव , स्वातन्त्यण वस्तुत्वाभावानंश्वयाद्रापतप्त-
पदिरधिष्ठानातिरेकेणापतच्ववदुपायस्य मूतादेरूपेयाद्वितीयब्रह्ममाचतामेव प्रतिपद्यमानस्य
ब्रह्मणश्च पदैकरूपत्वक्रस्थनित्य दष्टिस्वमावत्वादि जानतस्तस्योत्तमस्याधिकारिणः खय
मेवान्यापक्षामन्तरेणाऽऽत्मतत्वमुक्तविरोपणं प्रक। शी भवति । कसिितष्य चापायरतवं
प्रतिविम्बादिवदविरुद्धमिल्यथः ॥ २६ ॥
स 2, जञ = ~ ~,
तां {हं स्थिया जन्म युज्यत् न तु तवत |
त्वती जायते य॒स्य जातं तस्य हि जायते ॥२७॥
एवं हि श्रुतिवाक्यश्षतेः सवाह्याभ्यन्तरमजमातससतखपूष्रय। न ततोऽ-
, न्यदस्तीति निथितपेतत् । युक्या चानतद्व पुनानधयित् इत्याह ।
"0 तत्रेत॑तस्यार्सदाऽग्राह्यमेव चदसदवाऽऽत्मतखामात 1 तन् । काय्रद- 1
णात्। यया स्ता मायाविनो मायया जनकीयम् । एवं जगता जन्पकरा 0: ‡
गृह्यमाण मायाविना परर्पीथसन्तमात्मानं जगन्म सायास्पदपव्* प
गमयति । यस्मात्सतो हि वि्यमानात्कारणान्मायानिमितस्य हस्या
दिकार्यस्येव जगन्नन्प युज्यते नासतः कारणात् । च तु तखत
एवाऽऽत्मनो जन्म युज्यते) अंथ वा सतो, विचयपानस्य वस्तुना रज्ञ्वादेः
सर्पादिवन्मायया जन्म युज्यते न॒ ठु तवता यथा तथाऽग्राह्मस्यापि
सत एवाऽऽत्मनो रज्जुस्पवल्लगदूपेण मायया जन्म यज्यते । नतु
` तत एवाजस्याऽऽत्मनो जन्म । चै पनः परमयेसदजमासमतचं
जगदपेण जायते वादिनान हिं तस्वार्ज जायत इति शक्यं वक्तु विरा.
१क. ढः, गतिपययः। रग. छ. तप्रप । ञ्ल. 'तस्यञ्र । ३उख. घ, द्व. षरा । ४ ग
छ. क्ष, "इयर" । ५ श. त्य स्वस्य च । ६ क्ष, `ति । ससारार। । ७ ख. "तिपा" । < क
ज्ञ. सदेकः । ९ क, "काशि भः । १० छ. ^तस्योपा । ११ छ नशवयापित्" १२९ छ. तस्मात
१३ च. ति चेन्न । १८ घ. श्या दि विद्यमानात्तारणात्सतो । १५. कार्थगू । १६ क.
८ “मार्थं सः । १७ क. छ. “जन्ममा' । १८ क
क
(23
(=
दमेव । १९च. नोयु । २० माथैसः। |
कृ ~ ९, ^ भवे भे ०३
१३८ सगाडपादीयकारिकाथववेदायमाण्डुक्योपनिपत्- अदवताहवं
धात्। ततस्तस्याथन्जातं जायत इत्यापननं ततश्चानवस्था जाताजापमां
नत्वेन । तसि जमेकमेवा ऽ ऽत्मतचखमिति सिद्धम् ॥ २७ ॥ |
आत्मत्मलुमद्वितीयपरमाधमूत् । दवतं तु मायाकर्पितमपदिति परतिषद्वि्।
तत्रैव हेवन्तरमाह-- सता हीति। यदात्मतत्त सदा देकर तत्या मायाया जा
दाकरेण् जन्म युक्तम् । मायाया दुनिल्या्ममैनपटोयस्त्वालपरमाभैतर्सेकहपा
नेकरूपतया नोस्तु पारयति विरोधादिलय्ः । विपे दोपमाठ-- तत इति ।
यस्य वादिनो मते , ह्येव परमाथतो जगदात्मना जायते तस्यानप्य नायमा ।
तिज्ञाया व्याहतत्वाज्नातस्यैव जायमानले , स्यादनवस्येत्य्ः । अदरैतमर्विदच
द्वेतनिपेधकश्रत्या दद्यत्वजउत्वादियुक्लया च तथात्रिधया निर्थासितिमर्थं॑-छोकक्षप
यैकपनयैमनुवदति एति । उक्तमेव वस्तु युक्त्यन्तरेण पुनतिषरयितृ
त्रग्रन्थप्रवृत्तिरित्याह- अधुनेति । पृत्राध रङ्कात्तरत्वन ग्याख्यातुं शङ्कयति-
तति । -छाकः सप्तम्या परामरय्रत । यन्न कदाचद्पि गृह्यते तद्त्यनना
(ऽ
सदेव शराविषाणादिवदेष्टव्यं प्रमाणामवें प्रमेयापिद्धरि्य्थः । काय॑टिङ्कानुपरा
नवशादात्मतस्सस्य कारणलेन् पत्वनिणयान। लं चोद्यमिति) दूषयति
तन्नेति । सगृहीतमध दृान्तेन विवृणोति--यथाति । विमतं सद्रधिष्ठानं कयं
त्वात्स्प्रातेपच्चवदेल्यथः । उक्तंऽथ प्तर।धाक्षराणे योजयति- यस्मादिति । त्मा
त्कारणस्य सत्छमविवादुमिति शेपः | नाप्त, इति तस्य निःस्वभावत्वात्कारणलाय" |
= गारित्यषैः | नदति । तथाभूतस्यान्यथाभूतस्य च जन्मायोगादिव्यथः।. पा |
६ इति पञ्चम्यन्ते पदं गृहीत्वा निमित्तकारणपरतया व्याख्यातम् । सप्रति सत बी ।
षष्ठयन्त पद्मादायोपादानपरतया व्याख्यां करोति-अथ वति । यथारन।
सपधाराद्याकारण मायाकृते जन्म, तथवाग्राह्यस्यापि सद्रपस्याऽऽत्मतत्तवघ्य जगदरासिरा
# ५ (माया युक्त अ तिपततभ्यम् । जन्मरहितस्य व॑श्तुता जन्मव्याघातादित्यथः । उतत
४५ राध [वभनत-- यस्यलादना । मायिकं जन्म न तात्त्विकमिति स्थिते फरितपारह
तंसमीदिति ॥ २७ ॥
1
अमुतो मायया जन्म तदतो नैष युध्यते ।
वन्ध्यापुत्रो न तच्वेन मायया वाऽपि जायते ॥२८॥
=-= ------- ~ ~~~
- स्थापाता । २ त्र. जमेवा । ३.घ्. ड, ज. सदैक 1 ४ ज. नस्य प्र,
। पूर्वैशो' । ६ क. यत्र क^1७ग,घ. ज्ञ सिद्धिरिः । < ग. च्ञ.
ड.
ततीवप्रकरणम् ३] आनम्द्गिरिकृतरीकासंवितसांकरमाष्यसपेता। १३९
असद्रादेनामसता. भावस्य पाययां ततो वान कथंचन नन
युज्यते । अदृष्टत्वात् । न हें वन्ध्यापुत्रो मायया ततो वा नायते
तस्मादेत्रासद्रादो दूरत एवानुपपन्न इलः ॥ २८॥
पत्पू्रकं कायमिति न व्याप्तिः । अपद्रदिभिरपतः सजन्माभ्यपगमारियाश्च-
ह्ूयाऽऽद-- अपतत ईति । तत्ते ऽनत्सता वा नाप्नतः पदाकारण जन्ेल्थेः । तत्र
दृष्टान्तमाह -वैन्ध्यात् । पत्राच व्याकरा --अपद्रीदिनामिति | अप्ततो निःष्व-
रूपस्य खरूपामावादेव तक्वतोऽतत्वतो वा कायकारण न युक्तं ननभत्यत्र हेतुमाह--
उदिलदिति । उतरार्थ व्यदर्वच्द्तमेव दृष्टनिन स्पष्टयति- न सति ।
पद्रादो मायया समरति । अपद्रादस्तु तयाऽपि नेति विरेषे दशयन्नुपपहरति--
तसा।देति । का५का(रणनिरूपणमत्रति परामृषत ॥ २८ ॥
यथा सप्र हयभाप स्पन्दत मवयया मनः॥
था जाग्रहयाभाषं स्पन्दत मायया मनः ॥ २९ ॥
कथं पुनः सतो साययेव जन्मेत्युच्यते । यथा रज्ज्वां विकषास्पतः
सर्पो रञ्जस्पेणावेक्षममाणः सननं म्नः परमायाज्ञप्त्याऽऽत्मर्षणा
,वेक्ष्यमाणं सद्धाहप्राहकरूपेण दयाभाघं खन्दते। स्वम मायया रजता
पिव सपः । तथा तद्देव जग्रजागरिते स्पन्दते मायया मनः खन्द्तः
इवेत्यथंः ॥ २९ ॥ रः
। सत्तत्तस्थेव मायया जन्पेत्यक्तमपपादयाते- यथात | सत एव मायया जनमलय-
, युक्तम् । अवस्थाद्रयेऽपि द्वेत्य मनःस्ा> ततवखीकारादिति छुकव्यावलयय चाद्यमू-
त्थापयति- कथमिति । अधिषठानरूपेण मनोऽपि सदिति पद्ना्तमाह-- +
उच्यत इति । मन्तः सन्मात्रत्वेऽपि कथम्नकरषा + +
व्याच्े- ग्रति । दार्शीनिकमाह--तयेलादिना । मायाधत मन 44.
^{ ४
(>© णद्रय २९ ॥ ४५ ५४८
भूतामति चोतथिलुभिततयु्त (मनो रह्म चेति कारणद्वयम् ॥
अदयं च दया्नासं मनः सप्र न सञ्चयः ।
अदयं च ह्यास तथा जा्र् संशयः ॥ २०॥
४
घु. द्रादाद् । ४ घ. पन्ना इ । ५ ।
¡| ८घ. “नः पारमाथ्यैविद-
क्ष, स्पन्दितिम ।१
।
१. ज. "दिना तु अस । २ क. दष
ज. तोवा। ६घ. भे ।५ङ.ज. ब पारमाथ्यविद्द्छ्वात्म त
2 ०९ षि | ११
ददटयात्म' । ९ ख. “ैद्टात्सः । ० ग. छ. स, ल ध
दोत्तिवभिः ।.
= ( ॥
= ` ५ 18 गि. 14111110) वा] 5118517 001
[4 [के ©
१४७९ सगौडपादीयकारिकाथववेदीयमाण्डुक्योपनिषत्-- [अता
र्रूपेण सप इव् परमाथत आत्मरूपेण संद्रयामातं मनः
स्वम नसंशयः | न हि स्मर दृस्त्यादि भ्रां तद्भाहकं वा चक्रादि
रयं विज्ञानव्यतिरेकेणास्ति । जाग्रद् पि तथवेलथेः । परमा्थसद्िजगान
मात्राविशेषात् ।॥ ३० ॥
द्वैतस्य खीकृतमित्याशङ्कय दृष्टान्तेन निराच्--अद्रयं चेति । दष्टानत
विमनते- रवति 1. दृटान्ते चेतन्यातिरिक्तस्य ग्राह्य्राहकभेदस्य मनःष
स्याप्त्वं साधयति--न हीति ! तथेव जागरितेऽपि परमाथात्मखहूपेणादरयं सन्मते
ग्रह्याहकद्वैताकारेणावमापते । तथा च परमाधप्तता विज्ञानमा्नस्यावस्याद्रयेऽपि
विरोषामावात्तस्िननेवाधिष्ठाने मायाकसितं मनः स्पन्दते : द्वयाकारमिलङ्गीकारात् ।
न कारणद्वये शङ्कितव्यमित्याह-जोग्रदपीति ॥ ३० ॥
। मनोद्श्यमिदं दैतं यदिचिरसचराचरम्
मनसो ह्यमनीभावे दतं नैवोपलभ्यते ॥ २१॥
सुलपपवदरिकलयनारपं द्ैतसूपेण मन एवेत्युक्तम् । तन कि भ्रमा-
णमिलन्वयव्यतिरेकलक्षणमलमानमाह ।; कंय तेन दि मनसा विक
रप्यमानेन दयं मनोदयमिदं दतं स मन इति प्रतिज्ञा । तद्धावेभावा
तदभावैऽमावात् । मतसो हप्नीभावे निरुदे(सोषे) विवेकदर्शनाभ्या
सैराग्याभ्यां रञ्ज्वाधिव सपं य॑ गते वा सपत्र दरैतं नैबोपलभ्यत
इदचावात्सिदं परैतस्यासखमिलर्थः ॥ ३१ ॥
मन ुदतामलन प्रमाणमाह --म॒नदस्यमिति | वृत्तमनूद्य छोकतातय्" |
माह-रज्जञ्विति । यथा रज्जुः सपष्पंण विकल्पते तथा मनो द्वतद्पण विक्पा |
त्मकरम् 1 तेचावियाकस्ितमित्यक्तंऽथं प्रम(णगवेषणायां विशिष्टमनुमानमुपन्यघ्वती
„8 लर्थः । तदेव प्रभपृकं प्रकटयन््रथमार्ष्षराणि व्याच कथ्वियीदिना । # |
` मनोम तद्धि नियुतमावत्वात् । यथा मृद्धवि नियतमावो मृन्मा्नो ए |
नम्।रचयति-दैतपिति । उक्तमेव व्यतिरेकं र्फीरयद्धितीयाधं विभनत--
दीति । समाधिलठापयेद्धैतस्यानुपटम्मेऽपि नापत्वमित्याशङ्कय मानाधीना (॥
रिल्वरित्याऽऽद--इयंवबादिति ॥ ३१ ॥ . 1.
क | “~
€,
२क. य ्राहकं च 1३ ग. घ. ज, ञ्च. "तच्वंसा ४.
. °वे चामा" । ७ @. 'ात्मिदं दवैः । < छ. च्च. "माणान्वेष `
(+ वा. 09102९५.0}/ उपना
८ ^ ८
ृतीयप्रकरणम्३। आनन्दगिरिकृतदीकासेवङितलांकरमाष्यसमेता। १४१
असमप्तयानुबावन् न सकल्पयतं य॒दा ।
अमनस्ता तदा वात् प्राह्यभभावं तद्ग्रहुम् ॥ ३२.॥
कंय पनश्पनी माव इति । उच्यते । आत्मैव सलयप्रास्सत्यं गृ्ति
कावत्। “वाचारस्मणं विकारो नामधेयं पृक्तकेल्येव सखम् इतिशुते।
<तस्य जास्चाचायापद शमन्वववोध आत्पप्तलानुबोधः। तेन संकरप्याभा
वतया न संकैरपयते । दाद्याभावे ज्वर्नमितराभेः 1 यदा, यससिन्काटे
तर्द, तस्मिन्काटेऽमनस्ताममनाभावं याति , ग्राह्याभावे तन्पनाग्रह।
हणविकस्पनावाजतप्रिखथः ॥ २३२ ॥
` मनप्तो यदमनस्त्वमुक्तं तदुपपादयति आत्मेति, ॥ पमापिषापयोनुमेऽपि
मनप: खद्पण निल्यत्वाच्नासनस्त्वामेद्याक्षिपात--कंथापात | सरकस्पा 1ह मन्ता
उ्यावहारकं दखूपम् | सकल्पश्च सकरप्यापक्षत्वात्तदरसरावे न माते । प्रवमालत्मर्त-
ल्यवगमे च संकट्प्यामावान्मनप्तो मनस्त्वं न वतते । तथाञप स्पत नेदसैतिति न
विवेकिदृधया मनो नामास्तीति छोक्षरैरु्तरमाह--उच्यत इति । 7९ पलल
दृष्टान्तमाह ग्रात्तकावदिति । यथा बटशरावादत्वप्तलपु म॒त्तिकामात्रमनुप्यूतं
पल्यमिष्यते तथेवानात्खप्लेष्वात्ममात्रं पलमषटव्वम् । ततप्त्यमित्यवधारणादैवका
रस्य टष्टान्तानावष्टस्य दाष्ान्तिकंऽनुपङ्गाबलय् | उक्तं रष्टान्त प्रमाणमाह ~
वतिरैस्मणयिति । अवरि्त्यक्षराणि व्यच्छे- तादिना । तेन, तचक्ञा `
नेनाऽऽत्मातिरिक्ताथांमावे ।नाव्वत सफलपविषयामावनिषारणया पेकल्पामावे दृष्टान्त
माह-दाह्येति । यथाञ्त्ेदाद्यामति जखन न भवति तथा सका संकसा
निरवकाशः स्यादिः । पंकस्प्याभावे करं सन्ता भर तद्राह--यदेति॥ ९९ ॥
अकल्पकमजं ज्ञान, जयित प्रचक्षते ।
ब्रह्यज्नेयपजं नियमपज॑ना विबध्यते ॥ ३२ ॥
ययसं द्रत.कन स्वमजसमा(जपा)त्मतख विवध्यत इति । उच्यत 1
पपात „कधन परपायथ-
अक्ररपकं, सवंकरपनावा जतत एवा्ज क्ञान, ता
न 0 सता ब्रह्मणाऽमिनने मचक्षत कथयन्ति ब्रह्माद्" । न हि विज्ञात
, “१क.शरयम.॥र्ख यध
च. छ. ^ते यदा दाह्याः । ज्ञ. ते यदा यथा दा स
साले ह ता. "वेक" \ १० घ. ह. ज. उलट ॥ ११ छ. नष. व १
सि . ॥.१३ ध ङ, छ क्त्प्याभा | १्ग् स्म संकतपाभवि 1 १५
४९ १६ क. “न समञ्ञसमा" । १७ ज, हि सा । ।
ज, “मनुवो । 3 कृ. नी ध
क
५४.
१४२ सगौडपादीयकारिकायवेवेदी यमाण्टूक्योषनिषत्-- [अपता
्ञातेधिपरिलोपो विदयतेऽग््युष्णवत् । “विज्ञानमानन्दं अद्य"? । ५८ &
ज्ञानमनन्तं ब्रह्म" इत्या दिश्ुतिभ्यः । तस्येव विरेपणे बरह्म जञेयं यस्य ५
वस्य तदिदं ्रहङ्ञेचष्णस्येवाञनिवदभिनमू । तेनाऽऽत्मसरूमेणाजेन।
ज्ञाननाज ज्ञयपाप्मूतृ्छं स्वयमव वरबुःपतउवगच्छते नित्यपक्राशस्वरूप
इव सविता । नित्यविज्ञनेकरसयनल्ान्न ज्ञानान्तरपपेननत इत्यथैः ॥३३॥
मनपशनमन्वं व्यावतेते तरिं कथमातमनोऽवनोधो व्यज्ञकामावा सर! “ |
ङयाऽऽह--अकरःक भात । छक्रव्यतित्या शङ्कामाह-- यद् (ति । मनामुस्यघ्य
दवेतप्याप्ते व्यञ्क्रामावार्नऽऽत्मव्रोधः संभवति । सनपेवानुद्रष्टव्यमिति श्रुतेः | मन
सशरात्ताङ्गीकारादिलभः । खरूपभूेन् ज्ञननवाऽऽत्मनेऽवनोधभवात्नातिर
मन्यप्तव्युत्तमाह- उच्यत इति । ज्ञयानत्ने ज्ञानाभत्यत्र श्रुत।रुदाहरति-
हीति । प्लभ्नो तदात्मकगीप्ण्यं न॑ परिटुप्यते तधेत्युत्तरमाह--अगन्युष्णवदिति।
प्रज्ञानं ब्रह्मत्यादिशरुतिप्तरहाथंमादिपदम् । ज्ञेयाभित्नमि्युक्तं स्फुटयति - तस्य
१ आ।त्मनः खयमेवावगतिरूपत्वाचाथान्तरपेकषत्येतम्थं॑ दृष्टान्तेन स्फुटयति--
निति ॥ २२॥
1 नग्रह [तस्य मनप्ता नि4कलपस्पं धमित: ।
प्रचारः प ठ विज्ञेयः सषु्तन्यां न तत्मः॥ ३९॥
ज
अतमसलयातुबोधेन संकलपमद्ुदराद्यविषयामावे निंरिन्धनाभिवल
५
शान्तं निहति निरुद्ध मनो भवतील्यक्तम् । पूं च मनसो ह्यमनीभावे |
दतानववाक्तः । १९५१ निर ह।तस्य, निरुद्धस्य मनसो निर्विकसखस्य। `
सवेकटपना््रानतस्य धीमतो, विवेकवतः प्रचरणं ,भरचारोयः सतु
रसे रेषेण जेयो योगिभिः । कद स्भलपामवि यादशः श
स्थस्य, मनसः परचारस्तादय एव् निरुदस्यापि भरत्ययामावाविकेषाछ्क ८ #
तत्र विज्ञेयमिति । अ्रौच्यते । नैवम् । यसात्सपरेऽन्यः प्रचारोऽविः\" `
चामोहतमो्रसस्यान्तरटी ननित न्ति ।जवास्रनावतो मनत) आ
१ ज. व्रह्म इ । २ क. छ. स्व्यं 1 ३क. ग. ज्ञ. श्यमौष््यस्ये ४ ख. “जना । 4," ` |
वर्य ०.८५ श्र
यते ॥९ छ. वल्यामा ।७ग. ज्ञ. सत्वे व्यः । < ख. "त्नाडऽत्माववोः। ९ ग. छ. ॐ
क्ल. न विदु । खः छ. न विपः। ११ क. ^तुरोधे° । च. ^नुवाधे° । १२ ड
ततीवप्रकरणम् २ ]आनन्दगिरिकृतटीकासंवलितशाकरभाष्यसमेता । १४३
द `
त्सत्यातुबोधहुतारविषष्ठाविदाचनयैमवृत्तिवीजस्प निरुद्धस्यान्य एवं
्शान्तसयैेशरनसः स्वतैतरः नारः । अतो न तत्तमः ।तसीनि्तः
स विङ्ञाहुमिलयभिपरायः ॥ २३४॥ <
, मोक्षमाणस्य ज्ञानफठ खगवन्न, परान्न ।कतु तृ्िवल्प्रयक्षम् । अतश्च प्र्तैततान-
फृट्प्य मनोनिरोषस्य प्रलक्षत्वाय प्रसङ्गं प्रकरोति-निंवरहीतसति । न तस
वित्तयत्वं सुषु प्र तद्धत्वादित्याशङ्कयाऽऽह- सौति दाते । -छोकाक्षराणि व्याकु
यत्तं कातयात-- आत्मत । तस्य सत्यस्य प्रागक्तेनानवोषेन , सम्यगन्ञानेन बाह्यस्य
्ेपय्य सेकरप्यस्याभावे निराटम्बनस्य प्रचारतमवे च। मनः कसपमृकुवलशानेत
निरुद्धं च॑ प्रमवत॑व्यन्वयः । [न।धपय मनः शम्यत्र दृ्टान्तमाह- निरिन्ध-
तेति । निरुद्धे मनधि सन््वव्यावृत्तो मनःस्पन्दितस्य द्वेतस्यामावमुक्त स्मारयति--
एवं चेति । एवं वृत्तमनूद्य पदरत्रयस्याभमाह- तस्यात् । एव विपयाभावेनेति यावत् ।
आत्मपत्यानुवोधो विवेकशब्दाथः । प्र्गालान्थेव पथवकानं प्रचारस्य [दल तप्रल-
क्त्व विवक्षित्वा योगिमिरित्युक्तम् । चतुथेपादग्यावल्यामाराङ्ामाह--नान्वाति ।
तिरुदधस्यापि सनप्तः प्रचार इति घवन्धः | विरेपप्र्ययामावस्यं॑नरध । खा
विशेषाभावादिति हेत्वथः । त्र प्रचारे भ्रपरद्ध् सतति यावत् । चतुपादमुत्तरत्व
नावतारयति- अत्रेति । निरुद्धस्य मनप्तः पुषुत्तस्यत्र . प्रचारस्य सज्ञानत्वीतन तत्न
ज्ञातव्यमप्तीत्यक्तं प्रत्याह सबिति । वि्यामावन्यावरृच्य्थं मोहुविशे पणं! चित्तम
स्यावतायेतं, तमाविरोषणम् 1 अन्तदन्। गूर्ता अनेकानथफडाने प्रवृत्ताना व्जभूता|
बातना यस्िःमनप्ति तस्येति सुपु विरेषणम्।। आत्मनः प्ष्वाह्११। ५
व्यास्यातः स एव हतारोऽितत तिषुष्टान्यविद्यादीन्यनक ५१५ तप्रवृतीनां बीजानि
यस्य तस्येति निरुद्धस्य विरोपण, प्रकरण शान्तं सच्छ शासक रन यदेति तस्येव .
विरोषणान्तरम् 1 सख्वतन््रो, बह्मस्ठरूपावत्थानापमक इत्यथः । यथाक्तस्य प्रचारस्य
मचानिहदशप्य द्ौनले सिये कटितिमाह--तस्मीदिति ॥ ३४ ॥
लीयते हि रषु तनिष्यति न रीयते ।
तदेव निभेयं रह ्ञानाकोकं समन्ततः ॥ ९4 ॥
„द दद न ~ हेतुमाह । रीयते पुपर ह यस्मात्सवांभिरविधा्दिम-
\ 4
तहानफठमस्व । घ.ठ.ज. इम ।५ ग. £
॥ ८ घ. प्रतिषिद्धे॥ ५ ग, षष. ^त्वात्तश्र
कार्थ । १३ ख. ुप्तिप्रम
दयानर्थः । २ घ. ^तच््रप्र ।३ज
९१ ॥ ६ ग. शस्य विरो'। ७ ख. रत
ज्ञा) १० ग. “पता भवतीति अ । ११
छ. सुसुप्तौ । १५ क. छ. क्ष. ^ते दि । १९ ष सुपे ।
@6-0. 1418 र. 81110118 १.८६ (00०॥6५॥
नप्रुः।॥ १२ग.
ॐ} „>
४ ^^
१४४ ` सगौडपादीयकारिकाथववेदीयमाण्डक्योपनिषत् -- [ उदतासयं-
( ,
लयवीजवासनाभिः सह तमारूपमविशेपरूपं , वाजभावमापच्ते, तद्रि
वेकविङगानप्कं निरुदं निगृहीतं सन्न टीयते तपोवीजावं नांऽऽपचयते
काविचयाक्ृत्मटरयुच। नतं तदा पएरमद्रय॒ब्रह्मव॒तत्छहट तमलतस्तद्
ननिभयम् | द्रतग्रहणस्य भयानामत्तस्याभावात् । रान्तपमय ब्रह्म ।
यान विभेति कृतथन । तदेवं विशेष्यते जञषिज्ञानमालमस्वमावचै--
तन्यं तदेव श ¦ प्रकाशा यस्य तद्रह्य ज्ञानार्क [वज्ञागकर्-
सघनपियथः । समन्ततः समरन्तात्सवता व्यापवन्रन्त्यणं व्यापक
मिथः ॥ ३५ ॥
मन्तः सपप्तस्य प्तमाहित्य च प्रचारभेदाऽस्तीत्युक्त तत्र हतुमाह-खीयते
दीति | समाहितस्य मनो द्व॑तर्वानतस्य स्वरूप कथयाते--तदेव्ति । पृवधिस्य
तात्पयमाह-प्रचारति । मनप्तः घुपुप्तस्य समाहितस्य चांते वक्तव्यम् । यस्मादि-
लस्य तस्मादिव्य॒त्तरेण स्रबन्धः। अविद्यादी्यादिङब्देनास्मितारागादय)। गृह्यनते |
सधप्ते मन्ता. वापननाभिः पह लयप्रकार् कथयति--तमोर्पमिति । आपद्यत इति.
सबन्धः । जाङ्यं रूपमवस्थान्तरऽपि तुल्यमितयत। विरिनष्ट- अविरोपत्यादना ।
एवमाद्य पाद् व्याख्याय द्वितीय पादं व्याचष्टे-ताद्ति । पूवविभागविभननन फ
तमाह- तस्ति । तद्व नभय ब्रह्मल्स्याथमाह-यंदाति । समाहत, मन
पतेति । यदुपशान्ते ब्रह्माभयमित्युक्तं तस्यामयत्वे प्रमणं सूचयति--यद्विद्रानिति ।
स
न चेत्प्रकाशते ृर्पा्लतिद्धििषठि, ततरऽह--तदेषेति ॥ तस्य ॒ब्रह्मत्वतिद्धय
१९।च्छ्त्व ग्यतच्छिनत्ति- समन्तत इति ॥ ३९ ॥
अनम्तद्रमखपरम्नाम॒कमरूपकम् ।
१९।दभात पवन्ञे, नोपचारः कथचन ॥ ३६ ॥
` नजन्मानापरत्ताभावात्सवाह्याभ्यन्तरमजम् । अद्वियानिमित्तं हि.जन्म
दग 1२ च. नोपपयते। 3 ख.च.छ. क्ल. स्यचमः । »* च. ^तसंपवृ ।
ष्यत । ६ग. ज्ञ. स्यप्र। जग. ञ्च. षतिचंव्"ः।८ ग घुप्तम' 1 « ग
* प्राह 1 ११ ग. जञ. 'कमर्विः। १२ ग. ज्ञ, तेऽपि नि*। १३ क.ध. <
तैततक्तः भवारभेदः सुप्स्य समाहितस्य मनसः । यदा ग्रहग्राहः + , ।
^/1 | 1
अर्यं भ्रह्१।भघयवद्याङ्त यन्मट्द्रय तेन वानत यदा तदेति सबन्धः । मन्ता.
मर्मत्व नभयत्व तस्य फतामल्याह-- इत्यत इति। तत्र हेतुमतःशाब्डेन सूचितमाह-
€ ननु यथोक्तं ब्रह्म प्रक[राते न व| प्रकाराते | पकारतहट पायपिक्षायामद्तन्याधिति ॥
#|
क्न. त्रेनप्रः। १५ख. 'माणान्तरं सः। १६ ग. "कारात् स ि ;
तीयकरणम्]आनन्द्गिरिकृतटीकासंवलितशकर भाप्यसमेता । “ "१
"मतरः
रञ्जुसपेवदित्यवाचाम । सा चावि्याऽर्त्पसत्यातुषोधेन निरूढा ।
2
[3
यताऽजमत एवा नद्रम् । आविच्ाखक्षणाऽनाहदिमाया निद्रा । खापास-
त्गरजग्करम 3
बद्धोऽद्रयस्रूपणाञऽत्मना-ता-स्रन्प् । अप्रवाधङ्रते दस्य नामं-
(न ^
रूपे परवोधाचच ते रञ्जु्पवद्रिनषट इति न नाज्ञाऽभिधीयते ब्रह्म रूप्यते: “
बान केनचिसकरेणेलनामकमरूपकं च तत्। “यतो वाचो निवत"! . `." |
इलादिश्ुतेः । क च सढृ्टिभाते, सदैव विमतं सदा भारूपपग्रहणा
्यथगरहणावरिभीवतिरो मावघजितत्वात् । अरहणा्रहणे ,हिराग्यहनी
तंप्ाविचालक्तणं सदाऽपभातत्वे कारणं तद मावानिल्चेतन्ध॑मारूप-
त्वाच्च यक्त सन्रट्रेमातापातवें । अतएव स्वै च तञ्ज्नस्वरूप चात
समत्र । नेद व्रह्ण्येव॑विष उपचरणघुचारः; क्तव्यः । यथाञन्य-
षापात्पस्वरूप्व्यतिरफृण सपाधानादुपचार्ः । नयब्रदुबुद्धमुक्तस्व-
भावत्वाद्रद्यणः कर्थचनं नं कथावद्प कृतव्वस्रभवावच्ानाश्
इत्यथः ॥ ३६ ॥
प्रकृतमेव बरहम प्रतन्तरेण निषपयति-अनियादिना । न च तसिन्रिर
पूथिक्रे ब्रह्माणि ज्ञाते कैव्यरेषः संमवतील्याह-- नेति । अनत्वमुपपादयति--
पाति । [ॐ तञजनप्नर्मत्त यद्मवाद् नत्वमुपृपचत् तदाह-अंविद्रात । कृत.
तहि तन्निवृरऽनत्वति द्धि्तत्राऽऽउ--सा चेति । निमित्तनिवृस्याऽनत्वति-
युक्तपनिद्रत्वं निद्रा हाञ्येनाति्याभिख(प।दिवयाह --अतं एवंति । ववरषणन्तर्
>
|
पापयति-अर्धि्ालक्षगेति । उत्तरविशेषगरद्रयं विव्रृणाति--अप्राधिति ।
ब्रह्मणो नामरूपवस्वामवि प्रमाणमाह - यत इति । विरेषणान्तरमाह--फि चति ।
` परा्रह्पले देतमाह- अग्रहगति । जवे हुभधिस्पेऽरंस्सत्रहणानुरय , तिरमावः,-
केताऽहमेलयन्यथग्रहण) दये च[जडवेमवा ५३ तदभावाद्धाखषूप^वि पडा ब्रह्मलयर्थ 1
शुघाचार्यापदेङ्ात्प्ं ब्रह्मण्यग्रहणं तदूषरगादरूष्व तदग्रहणाम्।ते प्र।6द्ध् व्रह्यण्ाष्
न
महणाम्रहणे स्यातामित्याशङ्कयाऽऽह--ग्रहणति । यथा सनित्रषलय। राज्यहनी न
ण् णे न
पतः, किं ूदयास्लमयकल्पनया कटप्येते। तथा ब्रहमल्लमावलाचनषा अह् प्र हणे ्
~ 5“
तोऽतोऽयमजमं ॥ २ क! 1द्माया।३ क
स्वस्य । क. ष्टटेन। ५ च. 'मानत्वे । ६ च. न्यप्रभा । ज्व.श्म्।न हि त्र। < घ
तिय उः । ९च. ग्रः क्न्यः। नि'। १० कः 'भावाद्र् । ११ च. ज. शन क । १२ ज
| वा विद्मने ना" । १३ ज. "कारेः । १४ छ. ' ते सति.क । १५ ज. शस्या तत्वसि' ॥ ६
` खषादि' 1 १७ ग, कष, वणं विः । १८ क, 'भासरू । १९ ज क्ष 4 1 २० ग. कष
` । छ. दह् । 39. क; िदधय.॥ चः ०2 = । २.
१ १९ 6.0. । € रि. जौ 51891 ©0॥6 नज) 4५ 01010260 0४ 6681
१ ख. घ. ड. ज. ^तोंऽतोऽजम । च
१४६ सगौढपादीयकारिकाथवेवेदीयमाण्टूक्योपनिषत् - .[ अत्थं
` विचेते कं तूपाधिद्रारा कर्प्येते । तेन ब्रह्मणः सद्ा भारूपत्वमविरुद्धमित्यथेः ] इतश्च "
निरपाधिकं ब्रह्म सद्विमातमेषितन्यमिलयाह --तमेश्ीति । अप्रमातत्व इति च्छेदः ।
तदभावो ब्रह्मदष्या तमःप्तेबन्धामावः । उक्तमेव हेतृकृत्य विशेषणान्तरं विशदयति--
अते एवेति । विदुपां निरुद्धमनपता बह्मखर्पाति्थानमुक्तम् । य तु विदुषोऽपि
समाध्यादि कतव्यमाचक्षते तान्प्रत्याह--नहाति । एवंविधत्वं निरूपािकत्वमप
चारः समाध्यादिः॥ निरुपाधिके ब्रह्मणि विदुषो न कतेव्यशेषाऽस्तीत्येतम्थं वेधर््यो
दाहरणेन 1 वतिना । अन्येषामनात्माविदामिति यावत् । अविद्या
शायामेव सर्वो व्यवहारो. विदयादशायां चाविाया अपतत््वान्न कोऽपि व्यवहारः +
बाधतानृवृत््या त॒ व्यवहारामाप्ताप्राद्धारत्यथः ॥ ३९ ॥ ।
सीमि गख प्ावगरतः सवाचन्ताघ्म्ात्थतः |
सुप्रशान्तः सषृज्ज्यातः समाधरचलखाञभयः ॥३७॥
-ऋ्सनामकत्वादुक्ताथसिद्धये देतुमाह--अभिरप्यतेऽनेनेलभिलापो ।
भाकरणं , समकारस्याभिधानस्य तसमाद्वियतः । वागत्रोपलक्षणाथा |
सवेबाह्यकरणव नित इ्येतत् । तथा सवेचिन्तास्परस्थितः 1 चिन्त्यतेऽ-
नयाते चन्त! बुद्धिस्तस्याः समुत्थितोऽन्तःकरणवभित इत्यर्थः ।
शवीगौ नाः शुधः'" इति श्रुतेः । “अ्नरात्परतः परः" । यस्मा-
र्सवावशपवाजताऽतः सृुपरदान्तः । सषृज्ज्योतिः सदैव व्योतिरासमचै-
तनयस्वरूपणः समाधि; , समाधिनिमित्तमङ्ञावगम्यतवात् ।- समाधीय-
तेऽस्िकरिति वा समाधिः । अचरोऽविक्रिय; । अत एवाभयो विक्र
याभावात् ॥ ३७॥
विद्वानेव नयग कय परकृतं ब्रह्म पुषिङ्त्वेन निर्दिशति-- सर्वेति । शोक
तात्पय॑माह--अनापेति । अचेति प्रकृतपदोपादौनि ताह सकरणर्वानतत्वस्यात्रैव
पिद्धत्वादुत्तरा
। सत ततरापणमनधकमित्याशाङ्कयाऽऽ ट् सभवाः बाह्येति । वा्यकरणपवन्धरा-
हित्यवदन्तःकरणपंबन्धराहित्यं दशयति तथेति । उभमयविधकरणप्तवन्धवेधर्येणाऽऽ
1
। सनः शुद्धते प्रमाणमाह--अ्भीग इति । कारणपतबन्धराहित्यमाह--अक्षरा-
दिति । तस्य परत्वं कार्यापेक्षया ्र्ट्यम् । उक्तं हेत्य विदेषणान्तं विशद-
छ. ज्ञ. द्धस्य म।५ख. द
1 छ. ध्यादि। नि < क. अप्रमाणो।९च णो ह्यशुद्ध इ ।१० क
निः 1१२ ख. लोऽक्रिः। १३ ख. "कृतं । १ ग ञ्ञ. "कतातपर्याथमा ।
त । १६ ग. 'वेबाष्यक° । १७ छ. ° दृशय । ल
करणम्] आनन्दगिरिङतयैकासवलितशकरमाप्यसमेता १८७
ति-यस्मादिति । असमन्परसिन्नात्मनि समाधीयते, निक्षिप्यते जं वस्तदपाधिशरेति ~
पमापिः परमात्मा ॥ समाधेनिमेत्तया प्रज्ञया त्यावगम्पत्वाद्रा पमाधित्वमवगन्त-
थम् | अत एतेतयुक्तं स्फुटयति विक्रिया ॥ २७ ॥
ग्रहां न तत्र नाद्सगाश्वन्ता यत्र न बचत ।
अस्मसंस्थं तदा ज्ञानमजार्ति स्मता गतम् ॥ ३८ ॥
यस्पाह्रलैव समाधिरचखोऽमय इ्युक्तपतो न तत्र, तस्मिन््रह्याण्
हौ ग्रहणपुपादानं, नौत्सगं उत्सननं हानं बा विद्यते । यत्न 1
विरि तद्विषयत्वं वा तत्र हानोपादाने स्यातां न तदूयमिह ब्रह्मणि
संमवति । विकारहेतोरन्यस्याभावानिरवयवल्वाच । अता न तत्र हाना
पादाने इत्यथैः । चिन्तां यत्र न ॒विद्यते। स्भकास्व् चन्त न सम
वति यत्राप्तस्तवात्कतस्तत्र दानोपादानि इयथः । यदबराऽऽत्सस्लाचु-
बोधो नातस्ैवाऽऽत्पपंस्थं , विषयामावाद्र्नयुणवद्ासन्यव दत्
ज्ञानम् । अजाति जातिवजितप्। समतां गतं "वैरं सास्यमापन्नं भवति ।
दादौ मरतिज्ञातपतो वक्ष्याम्यक्रापण्यषजाति समूचतो गत् त।६ तद्-
पतितः शरौदतोक्तपसंदियते । अजति समतां गतपित्वतस्पाद्ा-
ससत्यालबोधात्काकषण्यविषयमन्यत् । “यो वा एतद षर गाग्यविदि- ,, 4९, /4
त्वाऽस्मा्टोकाल्रैति स कृपणः'" इति भुतः 1 पराप्वत६त११ कृत्त्वा. + 7.
बरह्मणो भवतीलंभिप्रायः ॥ ३८ ॥ `
प्रकते ब्रह्मण्यविक्रिये विधिनिषेधाधीनयोवदिकयोषा। 2।केक१।१। हानापादान्-
सोरनवकारात्वमिलाह-- ग्रहो नेति । मनोविषयत्वामावाच वरह तयोरवकाशो
नास्तीत्याह - िंतिति । यथोक्ते वर्मणि ज्ञि फठितमाह-- आत्मेति । प्रकरण-
५ दै भ्तिजञातमुपतहरति--अंनतीति । किमिति ६।११। वैदिको वा ग्रहत््म।
नहमणि न मवतस्तज्ाऽऽह -- यस्मादिति । उक्तेवा्सुपपदयति--यत्रं हीति ।
नेहयणि विक्रियामवि हेतुमा विकरेति । तस्य विक्रियानिषध॑तवामवेऽपि हेत
कथयति- निरवयंवाचेति । - विक्रियायासादधिषयतस् चामवि फलितमाह--
4
८
2
पःघ्र. न्त्रः । २ख. ग. छ. सष. न्तं देतुंस्फु । ज दि क्रि द(न याविष ॥
५. त्वंतः। ६ ज्ञ. "ने संभवतः। चि'।७ च तइति स व
।य 1१० क. “नस्त्वं कुत" ।११चः दानचिन्तादध इ । १२ छ ने स्यातापरिय
^ ज. परसा । १८ ज. शाखचोक्त' । १५ हष, मतानि । १९ च क्ष
त्सव कृ । १५
र व्यथः ॥ ३ ४
२३८ ॥ (८0श्च चपक्मापष्णा0), ओ) 24 नण 44871110, 0101
9 ९ (न (१ ल
१४८ तगौदपादीयकारिकाधवैवदीयमाण्टूवयोपनिपत्-- [ खेतषये- +
अर्ति । द्वितीयं पादरमवताय व्याचटे- चिंनतदयादिना। व्रताय पाद् विभजते
व्रते । चत॒थेपादं व्याकराति--अजति।ते। नान्वद् प्रकरणादावुक्तं किमथ पन्
यद् अनि ग्र गर =>
रिहोच्यते तत्राऽऽह--यदादाविति । ननु रहा न तत्रत्या पूर्वत्र तक्छज्ञानमृक्तं
नं त्वकार्पण्यं तत्कथमङ्गपण्यं वह्ष्यामीत्युपक्रान्तस्यान्न।पप्तहरः सभवती्याशङ्कय
तत्सन्ञानस्यवाकापिण्यहपत्व दु क्तापप्तदार। तदार त्याह्-- तस्मादा | तत्वज्ञाना-
तिरिक्त जञानं फ पृण्यविपवत्निलत्र लङ्ग दरयाते--या बा इति | तच्वज्ञानराहिे
कृपणत्वपूर्रलवा तद्वव फलितमाह प्राप्यते ॥ ३८ ॥
अरिपशीयोगो वं नाम दुशं सवयोगिभिः।
योगिनो विभ्यति ्स्माद्भये भयदशिनः ॥ ३९
यद्प्द्वापत्थ 1 अस्प्द्पागा नामाय सवेपब्रन्धार
स्पशेव।जतत्वादस्परेयागां नाप् वं स्मयते प्रसिद्धस्पनिपत्यछ । दःखेन,
९।त,ददशः सवय ।गिभिः) वेदान्त दितव्िज्ञानरदितेः सवेयोगि
दृरयत् इति द्रेगैः सवैर्यागिभि द ।वादेतज्ञानरहितः २
निरात्पसलादुबरधायासरभ्य एवेलयथः । योगिनो विभ्याति द्यस्मा-
र्सवभयवानतादप्यात्मन।शरूपमिमं योगं मन्यमाना भयं कवैन्ति अभ्-
#-1
यज स्मिन्भयद्ारना भयानापत्तालमनाश्दरेनश्ीटा अयिवेकरिन इयः
थः ॥ ३९ ॥
£ 0 = 3
परमायै्रहमलरूपावत्यानफल्कं नेदरैतदशनं किमिति तरिं सरे नाऽऽद्वियते
तनह -अस्पर ति । परमाथतत्ं कमनिष्ठानां ब्मुलानां (गां) दु$रशनमिलयव हेतु-
माह --चीर्गिन ९।त । यदुक्त तत्लज्ञानं खरूपावस्थानफल्कमिति तद ङ्गी करोति--
यच्य१्([त । परमाधतत्तं ब्रह्मद प्रत्यमूतम् । इत्थं प्रागुक्तप।रेपास्य।, कूटस्यप्त। चद“
गन्दात्मक यद्यपि तत्तज्ञनत्पराप्यते, तथाऽपि मूर्दास्तनिष्ठा न भवन्तीति रापः ।
वस त्मनुभत्य खरूपव्स्यानं फलमुक्तं, तमिद विशिनष्टि--अस्वश्ति
ततर वणश्चपादिधमण पापादिमदेनं च स्पश् न भवल्यस्मादिलयदरैतातनओोऽप्पशं
प्र एषं यागो, जीवप्य ब्रह्ममविन योननादिलाह- र्वेति ~ नापेतिनिपात्य
११ पयाय गृहात्वा ।गवाक्षतमथमाह-नामलयादिना ॥ उपनिषत न टिप्यते कमर्णा
पपिकनत्यायप्तु । दुःखे श्रवणपननादिलक्षणम् । यागिशञ्दस्य -------- “~ व्यात्
ग. छ. क्ष. त्वादुक्तो* । २ च. “तत्त्वं तथाऽपि तस्मिन्केचिन्मुह्यन्ती याह । अ । ३ क“
गश तिस त मलं य ॥ ५ क
"ज. नस्पः । ११ च, संस्पशं । १२ ः
तीयप्रकरणम्२। आनन्दगिरिङृतीकासंबलितशांकरभाष्यसपेता। १४९
पि वेदान्तेति | कसति यभोक्तस्यानुभवस्य लभ्यत्वमित्याश ङकयाऽऽह--
विति । उत्तरा विमजते-- यागेन इति । कमिणो हि श्रोत्रिया, ब्रह्मण्याय
प्क गङ्शष्यतीति मत्वा तच्छन्ञानाः हम्यताव्यथः } अभयान।मत्तमव तत्तज्ञान
रिध्याज्ञानवशाद्धय। पित्तं परयन्तीत्याह- स्थति । सथदरित्वं 6 सतति
अतरैैति ॥ ६९ ॥
मनो निग्रहायत्तमभयं सववयीगिना(णा)म् ।
दुःख थः प्रवो वृश्चाप्यक्षया शान्तस च ॥ ५० ॥
येषां पनत्रद्यस्वरूपव्यतिरेकेण रज्जु्तपवत्कारपतपत । मन ' इनदर
यादि चन परपाथ॑तो विद्यते तेपां ब्रह्मस्वर्पाणापूभय। क्षस्व
चाक्ष॑या शान्तिः स्वभावत एव सिद्धा नान्यायत्ता नपचार्ः कवचन
यवोचाम । ये स्तोऽन्ये योगिनो मार्गगा, हनपध्यमदृछवा मनत
दालमव्यतिरिक्तमारपप्त्बन्धि परपातं तेपामात्मसत्यानुवोधरादिताना,
नसो निग्रहायचेभयं सर्वेपां योगिनाम् । क च दुःखक्षयाजन्+। न
हयात्पसेवन्धिनि मनात मरचाख्दे दुः बक्षया ऽसय] चव नीव् । किं चाऽ5-
ततवरोभोऽपि सनोनिग्रहायत्त एव । तथा्तयाऽपि मान्ञाख्वा शान्त्
स्तेषां भनःनिग्रहाधत्तेव ॥ ४० ॥
उत्तमदृष्ठीनामद्ैपचनमद्वेतदृषिफलं च मनास् विमू्ता मन्ददृ्टीनां मनोनिरो-
धाधीनमात्मदस्नमपन्यस्यति-- मनसं इति। अभयमिव्यरोपभयतिवृत्तिप्ाधनमात्मद्
मनष्ठाननिष्ठानां बाद्धशद्धिमतामिलय्थः ।
३
यति--दःखेति । छक विष्यं
¢
य् ॥ उक्तसक्षणा
नमुच्यते | सर्वयाोगिना(णां) सर्वषां यार्यता क
मनोनिरोधाधीनं प्रागक्तमनृद्य त्फ कवस्य क
पररिनष्टि- येषामिति । अभय मयराहित्यमप्तत्राप्तात्मका्मः
(४ ति =
शान्तििर तिङयानन्दाभिव्यक्तिः, खभावत। विद्याखरूपप्रामध्या दिल्यथः । विषा
गवन्म॒क्तानां सक्तः तिद्धत्वाच्न पाधनप्िप्तलाह--नान्यायत्तात् | तच वाक्य.
॥ व= 7 मकारिम्यो , व्यतिरिक्तान्
क्रमप्रनकृटय।ते-नल्यादना ] उत्तमभ्य। ज्ञानवद्धया। धिका
सोति व ति । यागिन सुकृतानुष्ठायिनुस्तदनुष्टानदिव सन्मा
र
व्य 1 ग्घ व् स्वैमः। ५ स क्ष्या
ह मनम इति त ॥ ८ ख. मना 1९ च.
तटृष्टिफठं म । १३ ठं म .१
१८ च, गिविचि
१ग.नक्षरती॥२च.वा।३ ज, स्पेण
शा।६च. "बन्धं पः। ७ च. “न्ति तेषां मोक्षिफल्म
सबो* । १० ज्ञ. मनतो नि । ११ च. “यतमेव । ^>
१४ क. "धनात्मः । १ ५ घ. “नाक ॥ १६ ज द्विम 1१७ ग नोरो ॥
४।
५१. घ्, नितसूनूत् | २० क, "कारेणव । ^
.86€ #†. 1811771011811 51181 @0॥€नी०ा) 4811010. 01011260 0
१५० सगोडपादीयकारिकाथववेदीयमण्ुक्योपनिपत्-- [अदैतार्य-
9
गामिनस्तेषामपि तच्न्ञानं कथंचिदपजातं चदछं मनोनिम्र णलयाशङ्याऽऽह- तेषा
पिद ते । अमय तदेव त्ज्ञानम् । दःखनिघरृत्तिरपि मनोनिग्रहमपेक्ष्य भवतीत्याह--
क चेति। तदेव ज्यतिरेकमुलन(ण) स्फारयति-- न हति । इतश्च मनो निगृ(मही
तम्यमित्याह- ङि चं चेति । अमयमिल्यतर सूचितं स्पष्टं विवृणोति-- आत्मेति । इतश्च
मनोनिग्रहोऽथवानिलयाह- तथति । तेपां साधकानां मुम्नुणामिति यावत् ॥ ४० ॥
उत्क उद्वयहत्कुराग्रणकरदन्दुना ।
मनसा नत्रहस्तहदरवदपारखंदतः ॥ &१ ॥
मनानिग्रहोऽपि तेषामुरषेः डुशाग्रेणेकविन्दुनोत्सेचनन शोषण
व्यवसायवन्यवसायवतामनवंसन्नान्तःकरणानामनिर्वेदादपारेखदतो भवं
तीः ॥ ४१॥. ५:
कथं मुमूुणां जज्ञपरनां मनोनिग्रहः ्िध्येदिलाशङ्कयाऽऽह--उत्सेक इति ।
दष्टानतदा्टान्िकभूतन्छछोकनिवि्टक्षराणि व्याच भनौ तिग्रले ऽपीति । तेषं व्यव
सायवतुमुद्यागमागिनामनुदटेगवतामिति संबन्धः । चक्षपो निमीलने तमो द्यते तस्य
चोनपीढनं घटाद्येवोपटरुभ्यते \ न कदाचिदपि ब्रह्मत्ु्रेगपरिवजनात्परागरीरितानां
मन ने्रहः प॑मवति तदाद--अपरेदत इति ॥ ४१॥
उपायन ननग्रह्लायादाक्षिप् काममोगयोः।
छप्रसन छव चव यथा कामां छयस्तथा ॥ ४२ ॥
कपपाराखनन्यवस्रायमान्नरपेव मन(नग्रह् उपायो नेत्यच्यते । अप-
रिखिन्नव्यवसायवेन्सन्वकषपकरौगेनोपायेन कामभाग्वेपयषु विाक्षप्र
म क
^ 1 नणरह्ययानरन्ध्यादारमन्येवे
० शः यासवनितपपीत्येतननिरहीया-
पदप. १ दसन चत्कसाचिगत इति !1 उच्यते । यस्माद्रथा
यादपि निरोद्धव्यमित्यर्थ; ॥ ५२ ॥
+ _ पामि इतका ख्यवक्षपपलरागास्तेम्थो मनपो वकषय-
1 ४. "ने शोः ।५ तेषाशुपायमाह--उत्तेक इति। मनोः 1३ ख
५ कष. "वान्व र ॥ ९ च. वशान्तः° । ७ श्च. मनसो नि" । ,
वान
। १? च. माणोपाः । ११ च. येवि"1१२ न्न. ^ते
५ १
पयपरकरणम् २] आनन्द गिरितदीकासंबकितिशांकरभाष्यसमेता । १५१
गौपयेन निग्रहं कुयात् । अन्या समाधिप्तीफस्यानुपपततेरित्याह--उपयिनेति ।
्रगुक्ताहुपायादव मनोनिग्रह परिग्रह श्रवणादिविध्यानथेक्यमिति मन्वान शङ्ते--
किमिति । पवक्तोपायवतः श्रवणाद्यनु।तेष्ठता मना दू द्वारा तत्वज्ञान द्रित्यु
तमाह नेत्युच्यत इति । तृतीयपादं व्याचष्ट--कि चाति. । टीयते स्थानद्वय-
मिति शेषः । चतुथपादमाकाङ्काद्वरा ।ववृणाति-- सुपरसन्नामत्याद्ना ॥ ४२ ॥
दुखं सर्वमनुस्मृय कामभोगा्चिवतेयेत् । &
अजं सर्वमनुस्मृत्य जाते नेव ठ पश्यति ॥ ९२ ॥
कः स उपाय इति ) उच्यते । सवं द्रेतमावेद्याविज्नम्मित, दुःखम
बेयतुस्थृय कापमोगात्कामनिपित्तो भग्, इच्छाविषयस्तस्माद्रिम-
श्तं मनो निव्ेदरैरग्यभतरिनयेखर्थः। अजं बह्म सवैमिलेतच्छा-
'घ्ाचार्योपदेशतो ऽस्य तद्विपरीतं द्र॑तजातं चव तु पयात् । अभा-
वात् ॥ ४३॥ ~
उपयेन निगृहीयादित्युक्तम् 1 तमेवोपायं वैराग्यरूपमुपदिशति-- दुःखामति ।
ज्ञानास्यापाख्यमपायान्तरमुपन्यस्यति-अजामात | अक्षरव्याख्यानाथमाकाङ्तता
निक्चिपति- कं; स इति । तत्र पूर्वार्धं व्याकरोति--उच्यत इ्यादना । -उराषय-
भावना, तत्र ततर द्वैतविषये दोपानूपथनेन वेवष्ण्यमावना ॥ त्या कन्न
नमनो निरद्धग्यमिलर्भः । द्वितीयार्थं ज्ञानाम्याप्तविषयं व्याकरोति--अजानला
दिना ॥ ४२ ॥
ख्ये संबोधयेचित्तं वरक्षप्त शमयल्छन ।
सकषायं विजानींयाद्मप्राप् न चाडङ्यत् ॥ & ॥
एवमनेन ज्ञानाभ्यासतरराग्यद्रयोषा येन, लधु सु । हन 1
ननः । अंिपिविवेकद शनेन योजयेत् ल यत्तं मन रत्यनुथान्तरम्
विक्ष्व च कामभोगेषु शमयेत्पुनः । पव् पुनः पुनरभ्यस्यतो ख्यातस-
= (9 व (५ + -ऋनन्टि =
बोधितं विषयेभ्य व्यावतिते, नपि सौम्यापन्नमन्तरालावस्य सम
प 9, [@9 [क तः
१ 4 ~ सरम बीजसंयुक्तं मन इति विजानीयात् । ततपि यत्न
१ग. ज. साकस्या। २ क. स्च. नुष्ठितो। > च तजात
, ज. “भावं नये । ५ . वमानयेदिलय* । ६ क्ष. अजाम ।
मः । * ख. भावेनयेय । घ
७ इञ. च्यमुः। ८ नेचवै
विचा ॥ १२ ध. 'पासनेन ॥.
माप 1 १६ छ. "रागनी ।
£
| छ.क्ष.नचदवै"। १०५. ङ. ज. “मसङ्गान्म'।.११ च. न
५३, ज, 'त्मद्" । १ ङ, च. “भ्यसतो । १५ ज. स
`< - 4 @6-0. ।-वं€ रि. 1/811111011811 51881 0610 «48171110. 01011280
१५२ सगौढपादीयकारिकाथववेदीयमाण्टूकंयोपनिषत् -- [ अद्वैास्यं
साम्यमापादयेत् । यद् तुं समपराप्ं भवति समपराप्टयभिपुखी भवतीं
लर्थः | ततस्तन्न विचाखवे्विषेथौमिषुखं न फुयादिय्थः ॥ ४४ ॥]
ज्ञानाम्याप्तवैराग्याम्यां लयाद्वक्षपाच्च ग्याव्ितं मनो, रागप्रतिवद्धं श्रवणमनननि
दिध्याप्तनास्याप्तप्रपरूतपतप्ज्ञातप्तम।धिनाऽपेप्ज्ञातप्तमाधिपयन्तेन तते।ऽपि प्रतिबन्धा
व
द्यावतनीयमिव्याह- ख्य इति । -छोकक्षराणि व्येकरोति -एवामेलादिना |
(>
ज्ञानास्याप्तः श्रवणाचात्रृत्ति ।वप षु क्षाचष्णुत्व|दद्पिद्रानन वैतृष्ण्यं वृराग्य यो,
> वि स ति त ~
ोनद्रा। पप्रन[धनमवरानिनयति त्पात । मनात प्रकत कमात चत्तमुच्यतें
तत्राऽऽह -चिंततभिति । विष विप्रसृतं शमयेद्यावतैयेद्विति यावत् । पुनरित
~ 5 ५
[® र [स्
विवक्षितमर्भमाह-र्त्रमिति । उमयत् व्यावाततं मनस्त।हं ना शोपव्र्हरूपतां भत.
भूत्याराङ्कयाऽऽह-- नापि । अन्तराखावस्थमनतः , खरूपं तृतीयपादावष्टम्भेन
स्ष्टयति- संपा पमिति । रागस्य बनते पराचीनविपयप्रवरत्ति प्रति, प्रतिपत्त
व्यम् । यथाक्तं मन। ज्ञात्वा 1के कतव्यामेत्यपक्षायामाह- तताऽपीति । अन्तरा
वस्था पञ्चम्या परामृदयते । टयावप्थादि द्टानतयित्मपिरा | यत्नतः सप्रज्ञाति
समाधार।त यावत् । पताम्यमप्तप्रज्ञातप्तमाधापेत्यथः । चत॒थपादस्याथमाह--यदा
(त्वाति । प्तमाविद्यद्रारण पम निविरपं परिपणं ब्रह्मरूपं प्राप्य मनत्तन्माचतेया
तमात चरूव्र्त्रतपवः स्यादिलयाशङकयऽऽह--सपपराप्नीति । ततो मिरिशेषव-
स्तृ्ाप्याभमूर्यादनन्तरामलथः । किं तन्मनप्तश्चालनं यत्प्रति पिध्यते तत्राऽऽह--
वितति ॥ ४४॥
च
ना-सवादयूुख तत्र, नि "सङ्गः प्रज्ञया भवेत् ।
निश्नरं निश्वरचित्तमेकी र्यासयलनतः ॥ ‰५ ॥
समाधत्सता यागेन यत्सखं नायते तननाऽऽस्वादथेत | तत्न
= य
सुज्यतत्यथ; ॥कथ ताह ॥ निःसङ्गो निस्पृ परज्ञया, विवकबुद्या
यदुपलभ्यते सुखं तदवरि्ापरिकल्पितं मृपव(त विभावयेत् । ततोऽपि
सखरागानिष्हयादव्यथः । यदा पनः सखराग [निवृत निश्चटस्व-
भावे सनिधरद्दिनिगच्छद्धयति (ग ता नेयभ्पाक्तापा-
10६
यनाऽऽत्पन्य4ङ् कु षालपमयत्नतः | चित्सं
र्ये परसत्तामात्रपेर्वाऽऽपा
यद्त्यथः ॥ ४५ ॥ मात्रपवा द्
५
क्ष. तितम । २क. माधिपः। 3 श = कः
9 ¢ ३ ज. व्याचष्टे | ४ छ. “ने =
हयस्वरू । ७ ग. ञ्च. गमित" . ननेवेवैः।५घ. प्तं.
। ततीयप्रकरणम् ६ ]आनन्द्गिरिङतरीकासंवलितशांकरभाष्यसमेता। १५३
प॒मावित्ायां यत्ुखमूत्पद्यते, तद्धिषयामिराषदपि मनो निसेद्धग्यित्याह--
नाऽऽस्वादयदिवि । तत्रेति, समाध्यवस्थोच्यते । किं तु तस्यामवस्थायां स॒खं यदपल-
स्यते तदज्ञानविजुभ्मितं मिथ्यदेति प्रज्ञया विवेकज्ञानेन निष्पृहः सनन्भावयेद्ितयाह
पतङ्ग इति। किं च यच्चित प्राचीनवैराग्याद्युपायेन निश्च प्रल्वगात्सप्रवणं प्र्राधितं
तद्यदि खमभावानुपारण बहिनिगन्तुमिच्छेत्तदा सप्र्ञातप्तमवरेरसंप्रज्ञातप्तमाधिपर्थन्तातप्र
यत्नात्तदात्यन्यनेवेकरृल्य तन्मार्चमापाच्य परिशुद्धपरिपृणव्रह्मात्सकः स्वयं तिष्ठेदिवयाह-
लिशवरदिति । प्रथमपादक्ञिराण याजयति-- समापित इति । तस्य समाध्यव-
फस्यायामिति शेपः । द्वितीयपादमाकाङ्काद्रारा विवृणोति-कथपिल्यादिना। निःहो,
यथोक्ते सुलेऽनुरागरहितः सचनित्यथः | विवेकरूपा बुद्धिरागन्तुकस्य रज्जुपपवत्कस्ि- “^
तत्वमित्येवमात्सिका तया सावयेदिंति संबन्धः । भावनाप्रकारममिनयति-याद्-
लादिना । प्रथमा्स्याक्षरा्भमुक्त्वा तात्यैयीयं निन पयति-- ततौ ति । उत्तरा
विमनते-यदे यादिना । पूर्वोक्तपतमाध्यनुरोषादात्मन्येव निश्वलखमभावे सचचित्त, यथोक्तं
पुलरागनिमित्तं तहुपायरागनिमित्तं व। निश्वरदधवतीति संवन्धः । तच्च चित्तं बाह्यविष-
याभिषुख्यादु छोपायेन ज्ञानाम्यापतादिना व्यावल्याऽऽत्मन्येव परसमिन्ह्मभि प्रयत्नतः
। सप्ज्ञतप्माविवशद्धेकी कुर्यत् । अपुप्ज्ञातप्तमाधियुक्तं परिपूर्णं बबमैवाऽऽपादयेदिः
लः । तदेव स्प्टयति- चिंतलहपेति ॥ ४९॥
य॒दा न रीयते चित्तं न च विक्षिप्यते एनः
आनेङ्नमनाभापं निष्पन्नं ब्रह्म तत्तदा ॥ 9& ॥
यथाक्तोपायेन निगरदीतं चित्तं यदा सुषपे न लीयते न च पुनविष-
वेषु विक्षिप्यते, अनिङ्गनमचलं निमी पयम् । अनाभासंर्नकचुः ` +
चित्करिपतेन विषयभावेनावभासत इति । यदुवलक्षणं चित्त, तदा
निष्प्र बै वरह्रंरूपेण निष्प चित्तं भवतीलय्थेः ॥ ४६ ॥
कदा पुनरिदं चित्तं ब्रह्ममाजमापद्यते तत्राऽऽह-- वदति । त्रिविधप्रतिबन्धविषुर
विषयाकार्रहितं यद् चिंत्तमवतिष्ठते तद; ब्रह्म सपत्ने मवती्य्ैः । अक्षराणि
व्याने -यंथौततैलादिना । उपायो ज्ञानाम्याप्तादिः । निगृहीतं, विषयेभ्यो
मुसीकृतं न ीयते न निद्रापारवस्येन कारणात्मतां गतमिलरथैः । अचछरं+ रागादिः
` च ऋक "कन च कित
। ~ १७. तु समाध्यव। २ क. ग. क्ष. “कविनज्ञा। ३ ख. ^वतामा। » क. ख."
४ ५१. जञ. श्पर्य नि" 1 ६ क. ययेत्या* । ७ क. तत्तथा । ८ ड. छ. “थोक्तेनोपा । ९
ज. घुप्तौन। १० ख. च. छ. ज्ञ. निवातः । ११ क्ल. "तदी । १२ क. कल्पना -। १३
` धसर । १८ख.ग. छ. द. द्दातद्रह्य।
र २९ ©6-0. 188 शि. ञाण 9112611 01660 चव)
१५४ सगौढपादीयकारिकाथवेवेदीयमाण्डुकंयो पनिषत्-- [ अद्भतास्यं | |
[क 4 (जन्न्जः ^< ~ ५
वानाशून्यमिलर्थः । जचठत्व दन्तः निवातेति । कं तु ब्रहम करेणेलयेवक्षणं
चित्तं यदा पंप्यते तदेति योजना । निष्पन्नं ब्रहमत्युक्तमेव स्फुटयति- त्रह्मस्वरूपे-
णेति ॥ ४६॥
स्वस्थ शान्त सागवाणमकथ्यं सुखशुत्तमस् ॥
अजमर्जन ज्ञेयन सर्वज्ञे प।रचक्षतं ॥ ‰७ ॥
यथोक्तं परमार्थसुखासतेलयायुबोधलक्षणं स्वस्थं, स्वो्मनि स्थितम् ।
1: शानं, तवोन्ोपवमस्पम् । सानवाणं, नि्ेतिनिवाणं केवस्यं सह ~
1 निर्वाणेन वतते । तत्कथय न शवयते कथयितुम् । अत्यन्तासाधार-
णविषयवात् । सुखपुत्तपं निरतिशयं हि तव्योगिप्रलक्षपेष । न नात-
मिलन कैत विपयवरिपयम्, + अजेनामुखननेन ज्ञेयेनाव्यतिरिक्तं
सेस्सवेन सवैज्गर्पेण सर्वं ब्रह्मैव सुखं परिचक्षते कथयन्ति बह्म
विदः ॥ ४७ ॥
अपपरज्ञातपमाध्यवस्थायां येन ख्पेण चित्तमभिनिष्पदयते तद्र्खस्वरूपं विरि
नि स्वसमिति। जवनाव्यातारक्त।मेति शेषः । तन्न विदुषां सेमतिम॒दाहरति--
सरंपिंति। यथाक्तमितयुप्ञातप्तमाधिलक्षणं ब्रह्ेत्यषैः । तस्य परमपृरुषाथूपता
माह- सुत्त । पेषयथिकं सुखं व्यव छुं परमार्थुति विशेषणम् । किं तत्र ज्ञनेने-
५ सम शङया9ऽह्- आत्मत । तस्य सत्यप्याऽऽगमाचा्यनुरोधिना बोधेन रक्ष्यो प्राप्यते
ब्रह्मेति तथोच्यते । तस्य प्वमहिमप्रतिष्ठत्वमाह-सखौततीति । सर्वस्य चिवि
॥। स्यानर्थस्योपशमेनोपरक्षितत्वारपि पृरषाधत्वपिद्धिरत्याह - सरति । निरतिश्यान-
९ 8 गच्छिततिश्ेत्येवर्षणं मोक्षमाचक्षते ॥( तत्कथमिदं ब्रह्येत्याश्च
ईच ०० स(नाणामिति । तस्य ्षीरुडादिमाधुर्मेदस्येव स्वानुभवमाव्राधिगन्य-
त्वादूवाच्यत्वमाह--तंज्चति । यदुक्तं ५ तदिदुानीमुपपादयति ६
मिति । तरह सवषामेव तदूयां व्याशङ्याऽऽह-- यौति 1 ज्ञ(नस्याजाततवे . वैध-
ग्यदटान्तमाह--रयविं ॥ ४७॥ ` न
क्ष. शिवौते । २ घ, क्ष. निवृत्तिरभि" । ज रिवततिनिवा 1३क. छः
ग चः © सत्सुसेन । 6 ग. दय. । ७ ग, छ. क्ष. नेयत्राऽऽष ।
| इ, शमनो" । १० 1 पन्तन्त्वाः । ११ ग. शरोषंभावादि
धः 0101260 0 66810011
प्रकरणम् २] आनन्दगिरिदतदीकासंबठितरशकरभाष्वसमेता । १५५
नं कषिजायते जीवः संभवोऽस्य न वियते ।
एतत्तदुत्तमं सयं यत्र किंचिन्न जायतते ॥ ५८ ॥
[क च्ल, ल
इति गौडपादीयकारिकायामहैतास्यं ततीय
प्रकरणम् ॥ ३ ॥ ॐ तरसत् ॥
[न ५ ~> ~=
सव[ऽप्यय मनोनिग्रदादिटोदहादिवरछष्टिस्पासना चोक्ता परमा-
यस्वरूपमतिपच्छुपायत्वेन न परमाथेसलेति ।-परमाथेसलं।तु न वृति:
जायते जीवः कतौ भोक्ता च नोत्पद्यते केनयिदपि प्रकरण ।, अतः
स्वभावतोऽजस्यास्यैकस्याऽऽत्मनः संभवः कारणं न वियते, नास्ति ।
श्र (~ २ ५ (> ~ _ भ कषलेः
वला वियतेऽस्य कारणं तस्पान्न कधिज्नायते जीव इत्येतत् । पू
पुपायत्वेनोक्तानां सत्यानमि्दुत्तमं सत्यं यस्मिन्सत्यस्वर्पे ब्रह्मण्यणु-
पात्रमपि किचिन्न जायत इति ॥ ४८ ॥ ।
इति श्रीमोविन्द भगवल्यूज्यपादरिष्वैस्य परम्॑सपरिव्राजका-
चार्यस्य शंकरभगवतः ईतौ गोढपादीयभाष्य
आगमवाञ्चविवरणेऽैताख्य वतीयभकरण-
भाष्यं समाप्तम् ॥ ? ॥ 4
ॐ तत्सत् ॥
अन्यथा तदुप्रितिरित्याश^
वरौऽस्येति । छोकाक्षराणि
रेकपतल्त्वमेवोपायानां, न प्र-
उक्तानामुपायानां परमाथत सलरतहानिः ।
४. =
ङयाऽऽह- न कश्चिदिति । तत्र. हेतुमाह-- सभ
+ म
१ क क कक कित क क = जत क काक कनक कष्कः कर कवक
व्याकु सूम व्याकरोति--सव(ऽपति ॥ नमाह
थ 9०८ (1) त ~ (> ->अनोन्ते क |
मायेप्तलत्वमिलयङ्गीकृल पारमाथकप्तत्यघ्य प्रतिप्युपायत्वेनैवोक्तेाह-- मादि ॥
यदुक्तं मनोनिभ्रहादीनां परमार्भल दधेतहानिरिति तत्राऽऽह-- नेखोदिना । तेषामप- 4
रमाथ॑तवे कथमृदरिप्रतिपत्िरित्यपि त) व्थावहारिकपत्यानामपि तल््ममितिदेतुततस्य (१
[8 <> व. ( = ~ व ~
विम्ब्वहुप्पत्तेरिति ॥ | ; 1 उपायानां व्यावहारिक्षत्वेषव् परमा क सत्यत्वं कि
^ स
ति- स्वमावतोऽजनत्व
ति कतात् ॥ र न)
। न स्यादिति तत्राऽऽह- प्॑रीयिति । तदेव स्पष्टय तः
वन्तरमेव स्पष्टयति--यस्पा-
हेतूकतै्यम् । तत्रैव हेलन्तरमाह--अतै ईति । रहै
माण््क्योपिषदयातिके र~ भर ॥
1
4 १ च. °तिश्रीउपदेशभ्रन्थे द° । घ. ड. न्ति म म्
| वच, ऽणु ॥ ६ छ. “व्यप । ७ ख.
२ क्ष. -धिरूपावास' । ३ज. "ते का । ५ शः "तत्तद । ५
घ, ङ, च, १ 0 ॥ ८ ग, छ. स्म. णका कः | ५ छ.
। इ. "लरूर्ठिषा। २
"धूत" । १० घ. “त्वमह
५ ॐ ~ ऋः |
~ 660. 1९ रि. ववाा० द अवज 00160107 का). 0
१५६ सगौढपादीयकारिकाथैवेदीयमाण्टूकयोपनिषत् -[अखतरानयास्-
दिति । उत्तरार्थं व्याच्टे- पूर्वेष्विति । पूर्वेषु मन्येषिति शोषः । इतिशव्दोऽेत-
प्रकरणपरिपमाक्षि योतयति ॥ ४८ ॥
इति श्र।मत्परमहत्तपार्त्राजकाचायश्चश्बुद्धानन्दपृज्यपाद्चेष्यभगवदरा
नन्दज्ञानविरचितायां ग।डप१द् [कारिका ]माष्यटीकायामद्भेताख्यं
तताय प्रकरणं समाप्तम् ॥ ३ ॥
अधालतयान्याद्यं चतुथंग्रकरणप्र ।
ज्ञाननाऽअकाराकल्पन, धमान्यां गगनोपमान् ।
ज्ञयाभनेन सब॒दधस्त वन्द् देपदां वरम् ॥ १॥
अकरारनणयद्वारणाऽऽगमत; म्रतिङ्ञातस्यद्रैतस्य बाह्विषयंमेद्- ~
वतथ्याच्च सिद्धस्य पुनरद्रते शाख्यक्तिभ्यां साक्नानेधारितस्यत्दत्तमं
सत्यामत्युपप्तहारः कृतः। अन्ते तस्यतस्पाऽऽगमाथस्याद्रेतद्शेनस्य परति-
ध पक्षभूता द्वातेना वेनाशिकौश्च तेषां चान्यान्यावेराधाद्रागद्रेषादिङ्छशा-
स्प द्शनामति िध्ादरेनल्र, स्राचतम् । इशानास्पदत्वत्सम्यग्द्
) 9 स्तूयते ` [४तदिह विस्तरेणान्योन्यविरुदतयाऽतभ्प-
6 नत्व प्रदर्यं तत्तिषेधे तद् शनि द्ुरुपसंहतग्याऽऽवीतन्या-
0 भ्त । तत्रादतद शेन(न) संप्रदायक्तरद्रैतखसूपणेव
५ 6 । आचायपूना ह्यभिमरेता्थसिध्ेष्यते
4 रानपरसमापाकारंप(क)रपमाकाशतुल्यमेतत् ॥
1 ५ कष्) धमानात्मनः) किप्रिक्गिष्टानमगनोपमा-
रनापरमास्तानात्मनो पमान् {ज्ञानस्यैव पनर्धि-
| या व ासभिरमिजरनु्णवरसयितृमवा यावच ज्ञानं तेनं
1 शयात्मस्वरूपाच्यातिरिक्तेन गगनो-
‡ *\ सबुद्धबानित्य॒यमेवेषरो यो ` नारायणाख्यस्तं
द्य. द्रैपदां वर ्िपद्पछाक्षतानां पुरुषाणां व्र प्रधानं
1
१ख.ग. घ. ढः (
ध्. द्विता । ५ ख. ज ६. =
स्ाहात्सक्र्ववुद्ध॒रेव सम्य? । < छ द्वध
११ ज. ^त्मधः ।
रोवे ॥ ३ क. च प्रसि । ४ चः
नि काश्वते । ६ स्न ध्वात्वेद् । ७ छः
#। द्सामान्यमा 1१० रातुल्य" ॥
ट १
@©-0, € शि. 14811710118॥ 5118511 ©0॥6५0) 47८. 0011280 0 ९681701
|
नतरयरकरणम् ४ ]आनन्दगिरिङृतदीकासंवङितंशांकरभाप्यसपेता । १५७
परषोत्तममित्यभिप्रायः।उपदे्रनमस्कारषुखेन(ण) ज्ञानतेयज्ञातभेदरहितं
परमाथेतखद शनमिह भकरणे भतिपिपादयिषितं भरतिपक्षपरतिपेधारेण
ग्रतिज्ञात भवाति ।\ २१॥
आद्यन्तमध्यमङ्गला ग्रन्थाः प्रचारिणो भवन्पील्मिप्रिलीऽऽदा्वक रोचारणवदनते
परदेवताप्रणामवन्मध्येऽपि परदेवतारूपमुपदेष्टारं प्रणमति- ज्ञानेति । पर्वोत्तरप्रकरण-
पैवन्धपनिद्यथ पृतप्रकरणत्नये वृत्तमथं कमादनद्रवति--अओ)कारेति । अद्भैत इत्यु
तोष्लक्षितं तृतीयं प्रकरणमुच्यते । चतुर्थं प्रकरणमवतारयितुमुपयुक्तमर्थान्तरमनुव -^:^
दति--तस्येति । दैतिनो भेदवारिनो वैनाशिकब्यतिरिक्ता गृह्यने । वैनाशिका
नेरात्यवादिनः । रागदवेपादीत्यादिशब्देनातिरिक्तछ्ेशोपादानम् ।' पक्षन्तराणां 4 .
भिथ्यादरोनत्वप्रचनं कुत्रोपयुज्यते तघ्राऽऽह-छ्चशोति । पातनिकमेवं कत्वा ˆ ˆ
पमनन्तरप्रकरणपरवरात्ते प्रतिजानीते तदिहेति । तंदप्तम्यग्दरौनत्वमिति संबन्धः ।
आवीतन्याया . व्यततिरेकन्यायः । यथा यत्कृतकं तद्निल्यमित्यन्वयादनित्यत्वेऽवग-
तेऽपि यन्नानित्यं न तत्छृतकमिति' व्यतिरेकोऽपि व्थमभिचारशङ्कानिर सित्वेन व्याति
निशवया्थतिष्यते । तथा तकैतः स्मावितस्याऽऽगमेनावगतस्यापि श्रतिपक्षमूतवादन्तरापा-
सरणप्रपञ्चमन्तरण पालि कापतम्यकत्वशङ्का स्यददवैतदशेनस्येति तत्प्रतिषेधेन तत्सिद्धि-
स्पप्तहतेव्येत्यरात यानि दृष्टान्तापलक्षितमारम्यते प्रकरणमित्यथेः । विशेषेण स्पष्टमितो
ततः पत न मवतीत्यवीः। अवीत एवाऽऽवीतः । तेन न्यायेन ग्यतिरेकेणेत्ति यावत् ।
करणस्य तात्पयमेवं दुदयित्वा प्रथमछछोकस्य तात्पयमाह-तत्रेति। तत्र चतुथेप्रकरण
पतम्या परासरयते । किमित्यदरेतरूपेणाऽऽचार्या नमस्यते तत्राऽऽह-आचायेति । ¦
। अभिपरतायै, राखस्याविघेन परिप्तमातिस्तदर्थं विप्रतिपत्यादिभ्यावृत्तिश्च । आक। रस्य
नडत्वाधिव्यारज्ञानं खप्रकाडम।कारेनेषदूसम्ं वक्तव्यम् । विभुत्वादावुपमा द्रष्टव्या ।
वहेवचनमुपाधिकल्पितमेदामिप्रायम् । तेपामापि चिन्मात्रत्वं विवक्षितवोक्तम् ज्ञानस्य + 4
| तनयादि पुनरनुवादेनान्वयमन्वाचष्ट | आचाय ।हे पुरा बदरिकाश्रमे नरनारा- ।
| यणापरिष्ठे, नारायणं मगवन्तमूभि्रे् तपो महदतप्यत । ततो भगवानतिप्रघत्नसतसं
५ विं परादादिति प्रपि द रममुरुतवं परम्वरस्येति मावः । नलु प्रकरणे प्रारम्यमाणे
य प्रमेये वक्तव्ये किमित्यपदेष्टा नमस्करियते तत्राऽऽद--उपदे्रूति ॥ १ ॥
< =
<
<
~ न व, = £ 4
| त =
२
१ग पयाऽऽह-ओंकाः 1 रग. ञ्च न्न्तेचप।३छ नवदति । ४ ज. न्धः
। अविनीत । ५ ज. °ग्यतिरेकशः । ६ क. ^रासितघ्वे । ७ ग क्ष. न
4.3
१५८ सगौढपादीयकारिकाथवैवेदीयमाण्टूकयोपनिषत्-- [अखतशान्लास्यं
जंसशयोगो वैनाम पर्वप्चसुखो हितः ।
अविवादोऽविरुदश्च दैशितस्तं नमाम्यम् ॥ २॥
अधना शरैतदशंनयोगस्य नपस्कारस्तत्स्तुतयं । स्पशनं स्पशः संबन्धो
न विद्यते यस्य योगस्य केनचित्कदाचिदपि सोऽसपशंयागां ब्रह्मस्र
भाव एव, वै नामेति, बद्मविदापस्पशेयोग इयेवं परसिद्ध इल्थः । स
च सवंसखसरखो भवति। कथिदत्यन्तसखसराधनविरिष्टोऽपि दुःखरूपः,
यथा तपः । अयंतुन तथा । किर्तादि सपेस्रखानां सुखः । तयेह
भवति,कथचिद्धिषयोपभोगः सुखा,न हितः। अयं तु सुखो दितश्च । निलय- ,
मप्रचलितस््रमावत्वात् । किं चाविवादो विरुदधवदनं विवादः पक्षपर- 4.
तिपक्षपरिग्रहेण , यस्मिन्न विद्यते सोऽपिवादः । कस्माद् । यतांऽवि
रुद्व इटशो योगो देशित उपदिष्टः शास्रेण तं नमाम्यहं भणमा
मीत्यथः ॥ २॥
१
नीमतसनयोगसततय (तनिमस्कारं प्र्तोति--अस्परति । छोकस्य तात्य
यमाह -अध॒नति । तस्य च स्तुतित्तःपाधनेषु प्रवृत्तावुपयुज्यते, । पंप्रलक्षरागि
वयाक्रर्व्स्पशेयोगराञ्दं व्याकरोति- स्पशंनमिति । योगस्यान्यप॑वन्धप्रपङ्घाभावा-
त्कथमस्मयत्वमिल्यारङ्याऽऽह --वह्मेति । निपतियोरथं कथयति नामेति ।
सवषां सत्वानां , देहतां सुखयतीति ग्युतच्या पुखहेतुत्वं ब्रह्मखमावस्य पुखविशेष-
णन दशेयति--स चेति । सुखहेतावपि ब्रह्मश्ठमवि, विवक्षितं, विरोषं दशेयति--
भवतीति । दितविशे पणस्य तात्पर्यमाह -वैयेह भवतील्यादिना । तस्य हितत्वे
हतुमाह-- नित्यमिति । तस्यैव विरेषणान्तरमाह -- र चेति । तन हेतुं परश्षपूषैक-
माह कस्मादिति । आत्मप्रकारात्वाद्रु्यप्वभावस्याविरदधत्वम् । न हि कस्यचिद्ा-
(+; त्मप्रकाा विरुद्धो भवतील्यथैः । यथाक्तयागन्ञानमागस्य सद द्ागतत्वमाह--य
ईदश इति । तन्नमस्कारव्याजन । तस्य स्तुतिस्तदुपायेषु ्रोतूप्रवृस्यर्थमत् विवक्िते-
त्याह- तं नमामीति ॥ २॥
भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि ।
अभरूतस्यापरं धीरा विवदृन्त परस्परम् ॥ ३ ॥
[2 नि क ्रर-- =-= ~= -------
१ च. शादुः। रघ. छ. "खस्वरू! > ख
प ग्रहो य" 1 ६ क्ल. "योगः स्तूयते त'। ७ ख. ध
योः । १० ज. (तितदु" । ११ च. "परं धौ
घ. ज. येह । » च. दद्: प्रतिपः। ५च.
कष. यथेह । ८ क्ष. दम् । ९ ग. छ. ४
-थााणाना 5118511 06011011 41811111. 01011260 0४ €6810गी7
नूर््रकरणम् ] आनन्द गिरिकरतदीकातेवलितिशांकरभाष्यसमेता । = १५९
कथं द्रैतिनः परस्परं विरुध्यन्त इति। उच्यते । भृतस्य्.विचमानस्य
वस्तुनो जातियुत्पत्तिमिच्छन्ति वादिनः केचिदेव दि सांख्या,न सवै `
एव द्ैतिनः। । यस्माद् भूतस्याविद्यमानस्यापरे वशेषिक्रा नेयायिकाश्च
धीरा धीमन्तः प्रज्ञाभिमानिनं इयथः । विवदन्तो विरुद्धं वदन्ती
ह्न्योन्यमिच्छन्ति जतुपिलयमिपरायः ॥ ३ ॥
अद्वैतदशनस्यावर् दधत्वनार्ववादत्व [विशदाकत् दतना ववाद् तावडदाहरत-
अरतस्येति । एव विरुद्ध वदन्ता मथा जतुमच्छन्त।लाह् --वविवद्न्त ईति } प्रषः
पर्कं शछोकाक्षराणि याजयाते--कथापरयाद्ना । एवकार ह्तुमाह- यस्मा
दिति। प्राज्ञामिमानिनी जातिमेच्छन्ताति परवेण प्तबन्धः । चतुधपाड त्ताध्याहार्
व्याकरोति--विवदन्त इति ॥ २॥
भूतं न जायते किचिद्भूतं नव जायत् ।
विवदन्तो हया हयेवमजाति ख्यापथान्त तं ॥ ४ ॥
तैरेवं विरुदधबदनेनान्योन्यपक्षप्रतिषषं कुबद्धिः। क ख्यापित भव-
तीति । उच्यते । यूतं विद्यमानं बस्तु न जायते किचिद्र्मानलाद्
८ वाऽऽत्पवदिल्येवं बदन्नसदादी सांख्यपक्ष भरातषधति सजन्म्॥ तथा-
तपविद्यपार्नपवि्यमानत्वाननेव जायते , शश्चतरिषाणवदित्येवं बदन्सां
स्योऽप्यसद्ादिपक्षपसन्नन्म प्रतिषेधति । विवदन्ता, विरुद वदन्ता
| हया, दरतिनोऽप्यतेऽन्योन्यस्य पक्षा सदसतोजन्पनी, प्रतिषेधन्तोऽजाति- `
| भुत्पत्तिमथात्र्यापयान्त प्रकाशयन्ति ते॥ ४॥
पकषद्रयनिपेधमखेन सिद्धम्थं कथयति--भूतमित्यादिना । -छक्ि्िरव्वास्वा-
नाथमाकाङ्क्षां निक्षिपति- तैरिति । तत्राऽऽ्य पदमवताय व्याकरोति- उच्यत
इति । द्वितीयपादं विमनते-- तथेति । द्वितीयाध विभजते वृवदन्त इत्यादिना ।
प्दूदतिरिक्तवस्त्वमावाद्रस्तुत उत्पत्तरनुपपात्तर्ला --अथादिति ॥ ४ ॥
ख्याप्यमानाम्जातं तरनमादामह वथम् ।
ववदामा नर्तत साधमाववाद निबोधत ॥ ५4 ॥
तैरेवं ख्याप्यमानापनातिमेवमस्तवियदुमादा१६। केवङं न तैः सार्धं
-तोऽन्योः। ३ ग. छ. ख. ति । रज्ञा ४ग.क्ष. नो
| ८ ख. ध. ज.
`
| न्तोऽन्यो' । २च.छ. क्च
भूतस्य जाः । ५ च. 'तिवोधं । ६ च्च. कि व्याख्यातं । ७ ज. व्वादात्म
ग्ला" । ९क.च्यादद्रैः | १० च. क्ष. यप ।
| वा€ रि\. ५ुा171011811 5118 ©0॥6००) 4877011५. 0101
{~
१६० सगौडपादीयकारिकायभवेदीयमाण्डूक्योपनिपत्-[अटतशान्यास्थं _
विवरदाम॑ः पक्षभतिपतेग्ंहणेन।। यथा तेऽन्योर्यमिलयभिभायः । अत
स्तपविवादं ‡ विबादरदितं परमाथदशनमतुन्ञातमस्मायिनिबोधत् | हे
शिष्याः ॥ ५ ॥
तरि प्रतिवादिभिरुक्तत्वादनातिरपि भवता प्रयास्धल्याराङ्कयाऽऽह--ख्याप्य्-
समानामिति । प्रतिवादिमिः पह. विवादाभावे फठेतमाह--अविवादपिति । अक्ष
राणि व्याच्ट-तैरित्यादिना । अद्वेतवादिनो दवेतवादिमिधिवादामावे वेधरम्यदृ्टानत
माह-यथा त इति । चतुधपदाथमाह-- अत इति ॥ ५॥
अजातस्व् परमस्य जातामच्छन्त बादनः
जजता दयपृता वमार्मयता कथमष्यति ॥ & ॥
| सदसद्रादिनः सर्वेऽपीति । पुरस्तात्टछृतमाष्य छी (ष्यः शछो)कः ॥६॥
। जतिस्वव जन्मनाऽऽनत्क्यादनुवस्थानाचाजात्यव पद्राथस्य जन्म. सद्रादनाऽ-
| “ सह्टादनश्च पतवजञ।प स्वा इत् प्रपन्तमनुवरदति-- अजातस्यात । तच ररष्टाभा-
दापि प्रदरयाम्यृनुनानात--अजाता दर्त् । के ते बादिन। यर्वामेष्यते तन्न]
| ह-सदसाद्त । अवशिष्टानि छ काक्षराणे व्याख्यातत्वान्न पनन्योख्यानप्रापक्षा
। णीलाह-परस्तादिति ॥ ६ ॥
[
न् भवयमृतं मयं न मर्यममतं तथा ।
पहृतर्यथाभिवा न ,कथेचिद्विष्यति ॥ ७ ॥
' स्वभावन्एृतो यस्य धमा गच्छति मर्यताम् ।
-कृतकनामृतस्तस्य कथं स्थास्यति निश्वरः ॥ ८ ॥
उक्तार्थानां शछोकानामिहोपन्यासः परवादिपक्षाणामन्योन्यविरोध
ख्यापताञमादनप्रदशेनायथेः ॥ ७ ॥ ८ |
परणामिन्र्र र् (चदृहवादिभिरेपणमुच्यते , तदप्यनन्
। अभ ५ ~ तमेवेति मत्वाऽऽह--न
भवतात् त (८ 1 तद्रूप ।स्थत मलय भवितुमरक्ति । स्थितूपविरोधात् ।
च मत्य काय (१ व । बदवरवस्थायामुखतं ब्रह्म सेपं्यते । नष्टेऽपि स्वरूपे
यवामावान्नान्यश्रात्वमिलमिप्र १
ध ~~ ^ = ~ 1 लाऽह--अरतेरिति | किच यस्य पारेणामवार्दिन
क ~
14
त ख.व. ड. ्षपरिपर ! ३ घ. ड. च. ज, श्रदेण । य'।
यद्र 1५ ज, कायस्वः। १० ख ण्य कारयस्व" । 9 ५८८
। 4 ~ च |
९ क्ष.यथा।०स. च. ड. '्नुपपत्यन॒मोः। ~ ॥
करणम् ४] आनन्दगिरिकृतदीकासंवङितशांकरभाष्यसमेता। ` १६१
लभविनामृतः सन्परमात्ास्यो धमशा], मातो । मलत कायमावाप्या गच्छति
त्य करतकेन ,पतमुचंयानुष्ठनिनामूनो जनो मुकत। वक्तव्यः | पतं च कथं निश्च
ह्यत पारयति, । यत्क तदनिल्पितिन्यायत्रिरोषाददिलाह -- स्वभावेनेति । पुन-
रैक्तिमाज्ञङ्कय प्रलयाद्रात--उक्तथनापरति॥५७॥ < ॥
वासिका स्वभावका सहज। अहता च या ।
प्रकृतिः साते विज्ञेया स्वभाव न नहातिया॥९॥
यस्पाट्टोकिक्यपि प्रकृतिनं विपयति काऽसाविस्याह- सस्यदः)
संसिद्धिस्तत्र भवा सांसिद्धिक, यथा यागिनां, सिद्धानामणिपरादश्रये-
प्रा्चिः भक्तिः सा भ्रतभविष्यत्काख्योरपि योगिनां न विपति |
तथेषं स । तथा स्वाभाविकीं द्रव्यस्वभावत एव यथाऽगन्याद् नापुष्ण-
प्रकाशादिलक्षणा, साऽपि न कालान्तरे व्यभिर्चरति,दशान्तरे च । तथा
सहयोऽऽत्मना सहैव जाता यथा प्यादौनापाकाशगमनारदिखक्षणा ।
अन्याऽपि या काचिदकृता केनचिन्न कृता यथाऽपां निन्चदेशगमनादि-
रक्षणा । अन्याऽपि या काचित्स्वभावं न जहाति.सा सवा प्रकृतिः
रिति विज्ञेया रोके । पिथ्याकदिपतेषु लौकिकेष्वपि वस्तुषु भह्ातन-
५ न्यथा भवति किमुताजस्वमवेषु परमायेवस्तुष्वगृतत्वलर्षणा ¶छ (न
न्यथा भवतीयमिपायः ॥ ९ ॥ न
रकृतेरन्यथामागो न कथचिदितयुक्तं, तच प्रकृतिशब्दार्थ कथयति--सांसिद्धि
कीति । छोकाक्षराणि व्यादकुवन्धरकरतेरन्ययात्वामावि हेतमाह -यस्पादिति । तस्मा-
दनाऽमृतखभावा प्रकृतित विपरयेतीति।किमु वक्तव्यमिति योजना कैमुतिकन्यायद्योत-
नर्भोीशब्दः । विवक्षित हेतु स्फुटयितुं ,प्रभूवकर व्रिभजते-काऽसाविल्यादिना ।
पाङ्गयोगमनष्ठाय परिप्रमापनं संतिद्धिः। तिद्धानामणिमायेशर्थप्ा्ो समिीप्ानम् । ^
या क।चित्स्वर्भोवं न जहाति, घटस्य घटत्व, परत्य पटत्वमिल्यादिकेति शेषः । प्राप्त
^ क्क प्रकरृतिशशठ्दाथमकंत्वा प्रकृतरन्यथात्वामावि (1५ खघिद्धान्ते यत्फङति तदि
४ 0 नन्थीयेन क्थैयति पियति ॥ ९ ॥
४ ` काका = क कि कक ध "= = ` =
न ------------------
३ ज. योऽनु । ग. छ. क्ष जीवो । ५.
नक घ. धपरैवादिनो । २ क. कृतक ।
। ग्र । ७ क्ष. सा। ८ घ. च. "किद्धि
रक्तमाः । ६ च, "जाऽप्याक्ृः । क्ष. जा कृतका यथा
स्तः । ९ च्. ण्व स्वाः । ख. ज. च्व यास्वा । १० घ-सास्वा । ११ सान । १२. "जा
सा आत्म" । १३ द्ध. ध्पिकाः। भमव. पिका । १५ च, छ. °तिरञ्ञेया । १६ घ. क्षेणप्र ।
॥ ~
भ्केसि ॥ थ {8 । ~ ` क
"> ऋः. १. 4
` +: 0. | 816 ?1. 1/8/11710118) 5118511 ©0॥60) ५48)
१६२ सगौढपादीयकारिकाथवेतरेदीयमाण्डूक्योपनिषत्- [अरतश्ान्लास्यं -
जरामरणानेस॒क्ताः सष धमाः स्वभावतः ।
जरामरणामच्छन्तक्यवन्तं तन्मनषिया ॥ १०॥
किंविषया पनः सा परकृति्स्या अन्यथाभाव वादिभिः कल्प्यते
करपनायां वा को दोष इत्याह--जरामरणनियुक्ताः। जरापरणा-
दिसरमैविक्रियौवाजिता इत्यथः । के । स्वै धमाः, सवे ओत्मान इये
तरस्वभावतः, प्रकृतितः । एवंस्वभावाः सन्तो ध्मा जरापरणमिच्छन्त
५ इच्छन्त इवेच्छन्तो, रजञ्ञ्यामिव सपैमात्मनि करपयन्तश्चयवन्ते स्वभाव
तश्चरन्तीलयथैः । तन्मनीषया जन्पमरणचिन्तया तेद्धावभावितत्वदोषे
गेलः ॥ १० ॥
्ा्किकीमेव जीवानां प्रकृतिं दशयि प्रकमते - जरेति । आत्मानो हि पतथ
विक्रियारहिताःखभावतो मवन्पीलभैः 1 तेषर्क्तपरकृतेरन्यथात्वे का क्षतिरितयाश-
याऽऽह-जरामरणपिति । पवैविक्रियाशनये स्वात्मनि, विक्रियाकल्पनायां ,तद्रा- `
मेनया+स्वभावहानिः स्यदियैः । छोकक्षरानि व्याकर्पाकाङ््ां ददीयति--
[र
्िविषयेति । आश्रयविषयो ।तषयराठ्दः । अप्रकृत, प्रकृतेराश्चरयानेरुपणामेलयाश्-
८
ङ्याऽऽह-- यस्या इति । प्रश्नान्तरं प्रकरोति-करप्यायामिति । तत्र
पूवाधमुत्तरत्तन व्याकरात-आहलयादना | उत्तराधं विभनते एव्स्वभावा
इति ॥ १० ॥
कारण यस्य वं कार्यकारणं तस्य नायते।
्[यमान कथमन ।भने नेयं कथं च तत् ॥ ११ ॥
ौ ४ कथ सज्नातवादिनिः, सांर्पुरनुपपननपुच्यत् ईष्याह, वैशेषिकः ।
कारण, मृद्रदुपादानलक्षण यस्य वादिनो वें काय,कारणमेव कायाकारे-
ण गह यस्य वादन इत्यथः । तस्याजमेवं सतधानाद्विं कारणं
ण्
। मधान \कथमजमुच्यत तावम्रातपिद्धु चदं जायतेऽजं चात्) नदय च
तरुच्यते । भधानं भिन्न विद्।ग स्फुटितमेकदेशेन सतकरथं निलयं भरे-
. -१ज. क्ष. यांको"।२ छ. “यारद्िता। ३च.के
“॥ ६ ग. ति ्रद्1 ७ख.हिविः। ८, ड्ः
"।॥ १०ख.^रका। ११ग. छ. स्र. "नायां
11 १४. ठ, च, ते विप्रः ।
ज
1
तन्त । क. आत्मन । ५ ज
मुक्ते प्रः। ज. “सक्तः प्रः ।९ग
वेति । १२ च, इयत आद ।
1
५१
तरणम् ४]आनन्दगिरिषतदीकासंवलितशाकरभाप्यसपेता । ,, .१६३
ष >) 2 २ ~€. क < „४ भ
दिवः । न दि सावयवं घटादि एकदेशसफुयनधमि नित्यं लोक
इत्यथैः । विदौभै च स्यादेकदेशेनाजं , नित्यं चेति । पतद्विशतिषिदध
रमिधीयत इत्यभिप्रायः ॥ ११॥
प्रा्तज्चि ठप प१।रेत्यञ्य सराख्यपन्ञ वैरापक्राडामर्च्यमान द् षणम्स्यनुज्ञातमनुना-,
प्त--कारणपिति । कारणस्य नायमानलवे का हानिरित्याशङ्चऽऽह-नायषा-
नमिति । प्रावयवत्वाच्च प्रधानस्य निद्यत्वानपपर्तिरित्याद- भिन्नमिति । छोकस्य
तालर्यमाह--कथमिंति । ततर प्रथमपादाक्षसाणि योजयति -कारणमि्यादिना ।
तदेव स्पष्टयति --कारणमेतेत्ति । द्वितीयपादं विभजत तस्यति । प्रघानादील्या-
दिश त्. तदवयवाः पस्रच्वाद्षा गृह्यन्त । [द् व्या{रठ नाहकर्। ग्रहण 1
तृतीयपादं व्याकरोति-पहदादीति । विपरतिषेधं विशदयति -जायत् ईषत | चतु
वपादा्भमाह - नित्यं चेति । विमतमनित्यं सौवयवत्वाद्धटदिवदिव्य।भभ्रत्य , चटा
नं साधयति- न दीति । तांस्यस्मतिविरुदमतुमानमिलाशङ्कयाऽऽह--विदीणं
सेति ॥ ११॥
करणाबद्यनन्यतसतः कायम चदि ।
जायमानाडि वै कार्थाकारणं ते कथं धुवम् ॥ १९॥
उक्तस्यैवार्थस्य स्यष्टीकरणायपाह-- करणाद नात्कायस्य यथन,
त्वामिषं त्वया ततः काथमजपिति पाठम् । इदं चान्यद्वनतिपि्ध कच्-
मजं चेति तव । कि चान्यक्रायेक्ारणयारनन्यत्वे जायमान १
“ कायौत्कारणमनन्थन्निलं ध्रव चते कथ भवत् । न ह कुकव्या एक
देशः पच्यत, एकदेशः प्रष्तवाय करप्यते ॥ १९ ॥
रिच कार्थकारणयेरमदे कि कारणामिललं का, किंवा काय कारणमिति
विकर्थाऽऽचमनुवद्ति -- कारणादिति | अताऽस्मिन्पक्षे कायम्न स्यात्. । तया-
विधकारणाभिन्नत्वादिति दूषयति--अत इति । द्वितीयतुदरवति-- यदत । नाव
मानात्कायात्कारणमभिन 6 योजना | न ताह कारण धुव भवितुमह॑ति कार्यी
भिन्नतवात्तस्य चृधु्तवादिणि 'दुषयति--कारणमिति । छकष्य तावाह
उक्तस्येति । का्यकारणयोरमेदवदि विप्रतिभधा ९। शतः । १९ टदीकरणाधमुयं
भ
छोक इत्यः । पूर्वाधाक्षरोत्यपथैमाह--कारणादति । प्राप्ररनिष्टपयेवायि-
क 0 =-= र
~न
|
च नभ.
१ छ. "दिर । २ छ. ण्देशे स्फु । ३ ख. ध. ड. ज लंच भ्ल. दणि चः ॥.
५क. साध्यत्वाः। ६ ख. घ. द. "कटस्यैक" 1 ७ च. छ कल्पते । < छ. “नुषदति । प ५.
त्कयका । ६ अ -
< ९, अध +^ न
+| 9 (क
@&-0. 1-ॐ€ ?1. 81110118 अव्ञीा ६4 «811111८ (00.10; 8
५ _ [अटातशान्ाल्यं ~
त्वमिदं चेति. । । प्रधानस्याजल्वंः जायमानत्वं च व्िप्रतिषिद्धमित्युक्तम् |
= १
ततोऽन्यादेत्युक्तमव् व्यनाक्त-कायाप्ति । अभदरञप मायावारे नेष दूष
कारस्य कायद्नन्यत्वातरभ्युपगमात् । कायस्थव कारणमान्नत्वाङ्गाकारारेति
मत्वाऽऽह- तवेति । द्वितीयार्थं विभजते--करिं चान्यदिति । अमदवद्रेऽपि कार्य
स्यानिलयत्वं कारणस्य निल्यत्वामिति ग्यवस्या किमिति न भवतीत्याशङ्कयाऽऽद--
नं हीति ॥ १२॥
अजाद जायत यस्य दृष्टन्तस्तस्य नास्ति वं)
जाताच जायमानस्य त व्यवस्था प्रस्रञ्यतं ॥ १३॥
कै चान्यद्नाद्नुत्पन्नद्रस्तुना) नायते यस्य वादिनः कार्थं
दृष्टान्तस्तस्य नास्त वे, दृष्टन्ताभावेऽथोदनान्न 1कचजलायत इति
सिद्ध भवतील्यथैः। यद् पनजताजायमानस्य वस्तुनांऽभ्युपगमः, तद्-
प्यन्यस्माञ्जातात्तदप्यन्यस्पमाद्ति न व्यषस्था प्रस्तञ्येत् । अनवस्थान
स्याद्यथः ॥ १३॥
किं च यस्य प्रधानवादिनो मते प्रधानादनादमिनन काय जायते . महदादीत्यम्यप्-
गम्यत् । तस्य पक्षे तप्न्नेय दृष्टान्तो वक्तव्यः, तदवष्टम्भनैत तेनाधग्यवस्थापनात् ।
न चात्राभयतप्रतिपतनो दृष्टान्तो द्टोऽलतीत्याह-अजादिति । यद्यनन्नित्याद्रस्तुनो
जयिमानिमन्युषगन्तु न शक्यते) तहि जतादेव जायम।नमभ्यपगम्यत।मिलयाश-
ङयाऽ-ह्--जातचेति । पताख्यपतेमये दोषान्तरप्रदशनपरत्व छोकस्य प्रतिंना-
त-क चान्यादेति । तत्र पूर्वाधक्षराणि याजयाते--अजादिति। दष्टान्तामा- `
वेऽपि नमाणानतरादवतरातिपत्तिभतिप्यतीलशङ्कचाऽऽह- दषटान्तिति | .परस्य खल्व-
मानाधौनमथेपारिज्तानम् । नश्च दटन्पमवेऽनुमानपुवकरेलपते तस्मान्न सतांस्यप्तमय
„ पमवताद्यथः | द्वितोया मयता परनारेयादेना ॥ १३॥
क
६१९7 फर धपामादिर्हतुः फरुस्य च । (ए
ह|: फरस्यं चानाद्ः कथं तरुपवण्यते ॥ १५ ॥
यन लवस्य सवमात्पवामभूत्"इति परमार्थतो दैताभावः
माभिलयाऽ ऽद--देतोधमाधमादेरादिः
4
} 1
शचलयोक्तस्त-
1 दृहादिसंघातः फ येषां
जाद्त् 1) भ्म न्नातनि ण्ति
तद्ाऽप्यः । ७ ग. न्तानुभाः। ८ ग. ञ्च त | ४ ध ८ .
` मौदे । १२. देदसं । १३. ड ज, फल्मेषां ॥ `
१ 41111. 01011260 0)/ 66810011
द,
वरकरणम् ए }आआनन्दगिरिकतरीकासंवलितशां करभाष्यसपता 1 , श६द्
वादिनाम् । तथाऽअद्ः कारणम् | हतुधमाधप्रादः । फलस्य चं त्
दिस्तघातस्य। एत्र हरतुफलयारतरतेरकायक्रारणलवनाऽऽदिमस घबद्धि-
रेव हताः फर्स्य चानादल कथ तेरूपरचण्यत तिन्रतिषिद्धूम्रयथः । न
दि नदस्य कूटस्थस्य(<ऽरमना दतुफलास्सता समवात ॥ १४ ॥
` द्ैतवादिभिरन्योन्यपक्षप्रतिन्षेपमुखेन(ण) ख्यापिते वस्तुनोऽनन्यत्वमद्ैतवादिनाऽ-
भ्यनृज्ञातमिदानीं द्तनिरपतनमपि श्रौतं विद्दनुभवानुप्ारित्वात्तनाम्यनृज्ञतमेवेल्याह--
हेतोरिति । हेतुफलात्मकः पंप्ारोऽनादिरिति वदद्धिस्तस्यानादित्वखलभावो, नेव वक्त, ,..
शक्यते । हेतुफट्योरादिमच्व्यं कण्ठ) क्तत्वादतो हेतुफटात्मकं दवैतमैनिङ्पितरूपम-" ^~"
(वुपूतमिलयथः । कष्य ता्वयमाह -- यत्च सिजिति । तंमाश्रिल ।काथकारणात्- ६.
कप्य द्वितस्य दनिरूपत्वमाहेति योजना । हेतुफटयोरात्मपारेणामत्वादादिमच्मुपादा-
नरूपेण चानादित्वमिल्याशाङ्क याऽऽत्मनो निरस्यं कृटश्यस्य निलयस्य परिणामानुपप-
तेभमिलयाह--न हरति ॥ १४॥
हं ताराः फर यषामादद्ठः फएर्स्य च ।
तथा जन्म भवततेषा पुत्राजन्स 1पठयथा ॥ १९ ॥
कथं तैविरुद्धपभ्युपगरम्णत इति । उच्यते । देतुजन्यदिवं फलद्धेते- “`
जेन्माध्युपगस्छतां तेपापीदसो विसेध उक्तो भवति यथा पृत्राज्जन्प
पितुः ॥ १५ ॥
हेतुफल्योरन्योन्यमादिमच्छं ब्रुवता तदात्मकस्य संपतारस्यानादित्वं विप्रतिपिद्धमि-
त्युपपादितम् । संप्रति कार्थकारणमावोऽपि तयोनं सरंमवतीत्याह-हेतोरिलयादिना ।
हेतुकट्योरन्योन्यं कारणत्वमभ्युपगच्छद्धिरम्युपगस्यते विरुदधमियेतल््रभ्षपृषैकं प्रकट-
यति- कथमित्यादिना । ईदशत्वमेव विरादयति --यथेति ॥ १९ ॥
सभव हतुफटयारषतनव्य क्रमस्वया ।
४. य॒गपत्संभवे यस्मादसंबन्यो वषाणवत् ॥ 9१६ ॥
| (यथोक्तो विरोधो न शुक्तोऽभ्ुन्डमिति चेन्मन्यते) संभवे दुक _ ुक्तोऽभ्युपरन्ुमिति चेन्मन्यसे, संभवे हेतुफ- र
1, 1
१क. क्ष, “मदिः रक्ष. ददतं । ३ क. "तरका । *च. क्ष. नादेःक 1 ५ख. घ
ड. ज. "खक् । ६ क. छ. ठ)कता।५क. रि चेतनाः । ख. ज. शरे च तेना । ग. “रिवा-
क । < ग, ज्ञ, शस्य त्थेवोक्त° । २ घ. “मनु । १० छ. ज, ^त्पयाथमा" 1 ११ छ “ूपिः
त्वमा" ! १२६. 'दिमच्वमिः। १३ ग. क्ष. स्प 1१छ स्थति ।१५ख. ज. घः.
स्य स्वतः पः । १६ छ. “म्यते । दे । १७ च्छतामीः । १८ स. "गन्तं चे ।॥ `
@©6-0. 188 1. 1/81111101181 5118511
(क) द ह अ
१६६ सगौडपादीयकारिकायर्वेदीयमाण्डुकयो पानि पत्--[अलातशान्यस्यं- |
लयोरुतपत्तौ क्रम एपितव्यस्त्वयाऽन््ेष्टग्यो , हेतुः पूर्वं पश्ात्फलं
चेति । इतरं युगपत्धमवे यस्माद्धेतुफलयो; कायेकारणत्वेनासेवन्धः ।
यथा य॒गपत्समवतोः सव्येतरगाोविषाणयाः ॥ १६ ॥
प्रतीतितो हतृफख्योरत्प्तरपगन्तव्यत्वा् युक्तं! तिराकरणमित्याशङ्कचा ऽऽह --
| संभवं रति । तयोरुदये प्राती तिके) नियतपूभावो हेतुनियतोत्तरभावि फलमित्यम्युप-
गम हतुमाह- युगपद ति । यथाक्ता ।वेराध। हतुफटमावस्यात्तमवः क्ष न युक्ताऽ-
भ्युपगन्तुं प्रतीतिविरोधादिति व्याकल्यां शाङ्कामनुवदति--यथेति । तत्रात्तरत्वेन
५७५८६ -छोकक्षराणि योजयति--संम॒व इति । प्रतीत्या क्रमस्वीक।[रवदपपत्तेश्चत्याह- ~
` इतश्ेति । तमेवोपपत्ति स्फोरयति- युगपदिति । यये्युगपत्तमवस्तयोने कार्यका-
रणत यथा विषाणयोरिति व्या्िव्यक्तत्वा््रमस्याऽऽवदयकतेलर्थः ॥ १६ ॥
| फरुदुतपचयमान्ः सत्र त हठः प्रपतिष्यति । =
अप्रसिद्धः कथ हतुः फएट्पुत्पादृपष्यातं ॥ १७ ॥
„ कथम्सवन्ध इल्याह--जन्यात्स्वतोऽरब्धालमकात्फ लादत्पयमानः
£ सश्शशेपाणादृरिवासता न दैः प्रसिध्यति जन्मन लभते! अरब्धा- `
। तमकाऽपरासद्धः सञ्जशविषाणादिकस्यस्तमर कथ फलठपुत्पाद यिष्यति ।
| न हीतरेतरापिक्षसिद्धयोः शशविपाणक्ररपयोः का्कारणभावेन संबन्धः
काविदृ्ः, अन्यां वेलयमिभायः ॥ १७ ॥
उक्तव्याप्तरनग्राहक तक॑मुपन्यप्यति-फलारिति । हेतुफल्योमिधो हेश
वकता मत्। हत्वृषानतयाऽरज्धात्मकात्फछादुषचमानो हेतु तति रव्धात्मको मवल्य-
(खन्धात्मकश्चापतत्वा्न फशमुत्पादयितु शक्रोति । अतो
त्यथः हेतुफल्योरक्रमवतोने का्करणमविन पसवन्धः पिध्यतीत्येतदाकाङ्क्षापूत्रक.
ॐ साधयति-कथपिचादिना । स्वता हतुखरूपाउनन्य क तंदधीनत्वेन ठठ्वात्मकं
। खतश्चखन्वात्मकम् । तत उतद्यमानः सन्नेष हेतुने प्रपतिष्यति । न खल दादविषा
णङिरसततः काशा त्काचेहठ्पात्मकमुपटम्यते । हतुन्ध्प्रापतद्धाऽखल्धात्मकाऽभ्युष-
गतः स्त त।ह् यथावकवधाऽप्तद्रपः यि
हि तदव सज फलमुत्पादुयितुमृत्हते । न हि सद्रादिमते फट
मप्ततः प्तकाश
िपटठ्वचरामत्यथः । तथापरे कथं हेतुफल्योरसंबन्धः पिध्यतीदयाश- #
= 49 ----------~ = ~ भ
#
हेतफटमावस्थेवापिद्धिरि
न वयमा । ३ ध्. तो देः। = क. "तुः ति" । घः दुः
६ { के | ७
४) # 1 थाच 1 ८क.च.ज. भना ।दे ५
101 चवाा1५. 00२७ 0 च्छगाठनया) =
बरर््रकरणम्४]आनन्द् गिरिकृतटीकासंवलितशांकरभोष्यसमेता-- १६७
हृ्ाऽऽद--न हीति | अन्यथा वेल्याधारधेयभावारिकथनं हेतुफटयेरयोगपेये सल
न्यतरस्यापि न ` पूवक्षणे स्त्तयप्रतोः शशविपाणयोरिविन्योन्यपिक्षया जन्यननकत्व
नौपप्ते शशविषाणादिष्वपि प्रपत्ञादितयक्तम् ॥ १७ ॥
यद् हताः एडखास्साद्रः एराप्राद् श्व हततः।
कृतरद्पूवनस्पर्चे यस्य क्िद्धरपक्षया ॥ १८ ॥
असं्वैन्धताद्पेणपोदितेऽपि हेतुफछख्योः, कायेकारणमावे यदि
हेतफर्योरन्योन्यसिद्धिरभ्युपगस्यत एव ¦ खया, कतरत्वनिष्पर्च
हेतफख्यो य॑स्य पश्वाद्धाविनः सिद्धिः स्यासपू्सिद्धयपक्षया तद्रदी-
८ यथः ॥ १८ ॥ =<
हृदानीं पुण्यो वे पुण्येन कर्मणा मवतील्यादिशतेधमीदिषु हेतुफटमावमाराङ्च श्ुते-
रप्मावितं प्रामाण्यायोगादवदर्यं पौवापय वक्तव्यमित्याह-- यदीति । छोकाक्षराणि
॥
4
, योनयत्ि-अतबन्धलयादिना ॥ १८॥
अश] क्तेशपरिज्ञानं करमकपि।ज्थ वा पुनः ॥
एव हि सर्वथा बद्धरजातिः पारद्।पिता ॥ १९ ॥
अथेतन्न शक्यते वक्तापेति मन्यस, संयमशाक्तरपारन्नन \ तसाः
४ पिषेकरं पूहतेदयथेः । अथ बा याऽयं तवयाक्तः क्षा, हताः < "++
2१८५
सिद्धिः, फएराच हेतोः सिद्धिरितीतरेतरानन्तय॑लक्षणलूतस्य कापा, विप - 4 “
$ 1424; ५
यांसोऽन्यथाभावः स्यादिलययिप्रायः। एवं हंतफलयाः काचकरारण- ५ न
भावानपपत्तेरजातिः, सवेस्यालत्पात्तिः परिदापिता भकारतान्वान्यपः , 2
पषदोपे.त्॒वद्धिवादिभिबद्धः पण्डितरित्यथः ॥ १९ ॥ १“, क
११.०५८. च
(९ त्यं । =4
हेतुफल्योरिदं पूर्वीमिदं पश्चादिति न ज्ञायते । पर्परुश्रवात्, ॥ अप ।
प्तमिति वक्तमशक्यमित्याह--असक्तिरिति । उत्तर्विषिर चदु च
| केथमराक्तिपूचकं, तन्निमहस्यानमप्रतिमामिवानीयम्[पततीलन । 1१ च 14 क्रमस्य
| तथा च प्रति्ताानिभहान्तरम्पचेतेलाह - क्रमेति । अम्योन्यपक्षप्रकषपयुसेन(ण)
। १ स. ^ । अ" । २ ग, चच. श्वेयाभा० । ३ ग. ऋ" सवामिस । क प ५ ज
। ५. "वदरत" । ६ घ. शवे मयोदि" । ७ च. "णाऽऽपादि । ^ च ५ 4
५ श्य" । १० क. छ. “न्योन्यपिक्ष' । ११ ख. ड. श 5 नष ॥
स. चयकाश० 1 १८ ग, क्ल, "परीमा' । १५ घ. ज, दीयते । १६ ग ५.
@©6-0. 1418 र. वाजीव) 9518511 ©0॥€न0) ५4807)
काक क का ~ शा ज क" त ` ~ `” च~
~ 1 9
१६८ सगौडपादीयकारिकायवैवेदीयमाण्डूक्योपनिषत्-[अरातशान्त्ास्यं ~
पततोऽपरतशच जन्मनी प्र्याख्यति । क्रमाक्रमाभ्पामुयत्तूपपत्तरजातिरेवाप्मदूपरिता,
५
बादिभिरादरिता भवतीत्युपपंहरति - एवे हीति । तत्राऽऽद्य पादु व्याकरोति--
अथेलयादिना । क्रमपक्ष पुवनिष्पन्नमेतच्छन्दन परामररयत । द्वितीयपादं योानयति-
अथ षेलयादेना । द्वितोयाष वेवृणाति--एवामत॥ १९ ॥
बनिाट्कराख्या दशन्तः सदा सब्यसम हि बः।
न हि पध्यप्तमा हतुः सद सव्यस्य उच्यत ॥९२७॥
ननु हतुफलयाः कार्वकारणमभाव इलयस्पाभसरुकत शब्द मान्रमान्रलय
ॐ
च्छलपि त्वयोक्तं,पुत्राजन्म [पितुर्यथा व्षाणवचासवन्ध इत्याद्
नं ्स्मामिरसिद्धाद्वतोः फलसिद्धिरपिद्धाद्रा फरद्धतुसिद्धिरभ्युप
गता । करि तदि । बीजाङ्कुरवत्कायकारणमावोऽभ्युपगस्यत इति।
अतरेच्यिते--वीनाङ््राख्यो दष्टन्तो यः, सं साध्येन तुर्य मेल
,५,, भिप्रायः । नयु मलतः कायकारणमावो बीनाङ्कृरयोरनादिने पेस्य
45 ८4 3» पूषेश्यापरबदादिप्ाभ्युपगमात् । यथेद्ानीगुत्पनोऽपरोऽङ्कुरो
। बीनादादिमाःबीजं चापरमन्यस्मादङ्करादिति कभेणोत्पन्नतवाद्ादि-
मत्। एव पवः पत्राऽङ्छुरो बीज च, प प्ेपादिमदेवेति प्यक सवस्य
}£. बनिाङ्करनातस्याऽऽदिपखात्कस्यचिदप्यनादित्वान॒पपत्तिः । एवं हेत्-
\, फलानाम्. ॥.जथ बाजाङ्करसततेर्नादिमखमिति चेत्। न। एकत्वाुप-
पत्तेः । न दि श्वीजाङ्करुढपतिरेकेण बौजाङ्करसतीतिनोमकाऽभ्युपगम्यते
हतुफसततिवा तद्नादित्ववादिभिः । तस्मातपरक्तं हेतोः फटस्य
, चानादर; कथ तरुपवण्यत इति । तथ्रा चान्पैदप्यनपयपत्तेनं च्छरमिलय-
। भिमायः। नं चं लोके साध्यसमो तुः, साध्यसिद्धो सिदधिनिभितत
भ्यु्यते भमाणकुशठेरितयथैः । हेतुरिति टृष्टान्तोऽतराभिप्रेतो गपक-
त्वात् । भतो 1ह् दृष्टान्ता न हेत॒रिति ॥ २० ॥
।जङ्करयारव् हत॒फट्यारन्योन्यं कायकारणमावाम्युपगमान्नान्योन्याश्रयत्वमि-
१९. गुसत्तरताऽ्जा । २ ग. स. ^रतेऽना* । 9 ग
५ क. “रणामाः । ६
च. घ. दिनापू 1 १० च. स्याऽऽदि"। ११क
1 क्ष, वत्ति 1 ४ च. नः ॥
न्त्.
स॒ साध्यसमः सा ।७्घ्. नन समस्त॒लव्या । <च,. द्यक्ष का ।
रवाद् । १२ क ज्ञ. पूर्वैपू ॥ १३
. -दविमलानु" । १६ श्सेमतिः । १० च, श्र
चता । १९ दतोरि' ^+ धुः गतिच द । =
1601107 त वाी1५. 01011260 0४ €छवानीं र १४ ' "
+
॥ ड. ज, "द्वि वेद्धमा° । २२ छ, बै कायौत्क ।
चहरकरणम् ४] आनन्द्निरिङतटीकासेवकितिशांकरभाष्यसमेता । १६९
चशाद्कयाऽऽइ -बीजेति । दरन्तस्य साध्यपमत्वेऽपि। पाध लनूपनिलतयाशञ याऽऽ
हत हीति । छक गयं =चमद्ध। वनि नस्विति । राब्दमःत्रं विवक्िताथै-
न्यम् । शाठ्दमाश्रिय च्छटप्रयागमवदा रति-पूरादिति। आद्धिशब्देन फटद्
सचौनः सत्न ते हेतुः प्रपिध्यतीयादि गृह्यते । कायंकरारणपावो हेतुफडधीरिल्यत्रा-
नमिपेतमर्थंकथयति-- न ह|त । ततेव प्र्षपूवकमभिप्रेतमथमुदाहरति--फि
तर्हीति । दृान्ताप्प्रतिपद्या ५२हरति-- अत्रेति । मायावादिमते| कचिद्पि काय-
कारणभावस्य वस्त॒भतस्यापंप्रतिपेततमैमेत्युक्तम् । प्रत्यक्षावष्टम्मेन दृष्टान्तं प्राधयन्ना-
शङ्कते- ननिवाति । किं वीजाङ्एरम्यकत्यारिदं कायकारणत्वमिष्यतें। कि वा वनाङ्-
करपेतानयोरिति विकल्प्याऽऽद्ं दूषयति---न पूर्ेस्याति । तद्व प्रपञ्चयति-यथे
लादिना । बीनव्यक्तरङ्कुरम्यक्तेशाक्तप्रकारेणानादित्वस्यान्योन्यकारणरत्वस्य चानु-
पपत्तिरेति शेषः । कस्पान्तरमुत्थापयति-अथाति । बीजपततरङ्कुरपसततश्वानादि-
त्वमन्मरोर्यैकारणत्वं चाविरुद्धं धिध्यति । बीजनातीयादङ्छुरनात।4मङ्कुरजाताया-
दरौ जज।तीयमृत्प्यमानमुपटभ्यते । तथेव हेतुनातीयात्फट ना तीयं, फलनातीयाच हतु-
जातीयमविरुद्धमित्यथः । दृष्टान्ते दष्टा न्तिकं च सेततरेकस्या २4 क्तव्यतिरकणाप्तमवा-
सेवति दषयति- नेत्यादिना । तदेव प्रपञ्चयति- न ह।[ति । तदना दत्वा
भिस्तास ग्यक्तिषं मिथो हेतत्वमनादित्वं तद्वदनरीटेरिति यावत् | अन्यान्याश्रवत्वा
दनवस्थानाद्रा हतृफटथोिथो हेतुफटमावस्य वक्तुमराक्यत्वादु ्टान्तदाष्टान्तकय।(रनु-
पपत्तिः सिद्धव्य।प्दरति-तस्पाति | दृष्टान्तध्याप्तप्रातेपन्नत्व ।स्धत, का५क।र-
ण्य क्विदपि सप्रतिपत्यमावात्पृचाज्ञन्म पित॒भथत्यादिं न च्छटप्रयुक्ताम्।त्.फ।
तमाह- तथा चेति । एवं छोकस्य पूं व्या्यायोत्तराध व्याचष्ट न् चेति ।
किमिति हेत्राब्दष्य ५हप्रमथं॑ल्यक्रला, गौणोऽे। गृह्यते; प्रकरणप्तामथ्याशलाह-
भरता दीति 1 हेतृफटमावानुपपनत्तिमुपपादितामुपप्तहवूमितिराब्दः ॥ ९० ॥
पूव परपारज्ञानम्जातः प।रदापकम् ॥
जायमाना वै धर्मां पूवं न ग्रू्यते ॥ २१ ॥
~
१@छ. "कम" २ख. "पोद्यचोः। ३ ग. भ्मानोदहेः। ४८ ग. क्ष. तत्रैवं । ५ ग. क्ष.
पत्ति" । ६ घ. किं वी । ७ क्ष. ^्त्वत्याप्यनु" । ८ ख. छ. षः । विक । ९ ग
दिमत्वम'। १० ग, क्च, °न्यक्रार्यकाः । ११ ग. क्ल. “णत्वं वा वि । १२ ग. ज्ञ. यमु ।१२ खः
के सं"। १४ग. ज, ल. व्यक्तिव्यति"। १५ घ. ड -्तेव्यकिव्यति" । १६ क. दनु“ ।
१७ क. ख, छ. “गत्वत्य । १८ छ. मुख्या । १९ ज. ते क । २० ध. अरप । ९ ख. घ.
@6-0. 148 #\. 81110118 5118511 006५0) 41211111. 0
१७० सगौढपादीयकारिकायर्ववेदी यमाण्टूकंयोपनिषत् -[जटातशन्व्ारूपं
कथं बुद्धरजातिः परिदीपितित्याह- यदेतद्धेतुफज्योः पएवापरापरि
तानं तच्चतद्जातेः परिदीपकपदबधकमिलययः । जायमानो हि चं
धरपा ग्यते, कथं तस्मात्पूर्व कारणं न ग्रहयते । अवद्यं हि नायमा
नस्य ग्रहीत्रा, तन्ननकं ग्रहीतव्यम् । जन्यजनकमोः संबन्धस्यानपेत
त्वात् । तस्पाद् जातिपरिदीपकं तदित्यथः ॥ २१ ॥
यत्पृनर्न्यान्यपक्ष प्रतिक्षिपद्धिरजातिवस्त॒तो ज्ञापता परक्षकारत्य॒पाक्षप्च तन कृथ
मजातिवस्तृतो ज्ञापितेत्याशङ्कयाऽऽह- प्रापेति । कार्यस्य गृष्यमाणत्वादनातिरपि-
दलाराङ्कय कारणस्यापि तहिं ग्रह्मवाद्रितरेतराश्रयादजातिरतिव्यक्ता पिध्यतीत्याह-
जायमानादिति । ततर पूवा्धं प्रशद्रारा विवृणोति --कथमिलयादिना । निधैते
पौवापय निषौरिते जातिः पिति । तदभावे तदिद्विरिर् द्वितीयार्धं बिम
नते--जायपानो हीति । कारयग्रहणे कारणं ्रहीतव्यमिति कृतो नियम्यते
तनाऽऽह-- अवश्यं हीति । कायक।रणयोनियतप्तवन्धवतोरेतरेतराश्रयादर्महत्वाद्-
५ जातिरेव वस्तुतो ज्ञापिेत्युपपहरति- तस्मादिति । कायकारर्णयादुज्ञानत्वं तच्छं. |
ञगन पर्ामरयते ॥२१॥
क
स्वत। वा परत। वाऽपि न रिचिहस्त जायते।
सदसतपददाऽपि न रिंचिदस्तु नायते ॥ २२॥
इतच.न नायते किंचित् । यज्नायमानं चरतु खतः परत उभयतो
वा, सद्प्ररसदसद्वा) न जायते| न तस्य केनचिदपि प्रकरेण जन्म सभ-
वति †“न ` तावत्सयमेवापरिनिषप्नादतः स्वरूपारस्वयमेव जायते
नापे परताऽन्यस्मादन्या, यथा घटात्पटः
यथा ,घरस्तस्मादेव घटात् ।
पटात्पटान्तरम् । तथा नोभयतः । (भराधात् । यथा घटपटाभ्पां घटः
। सलयम् ।
"च रा चान नायते । नु बरूदो घटो जायते पितश्च प;
| थ ग्रूहानामू । तावे शब्दमत्ययौ व्वि-
अस्ति जायत इति प्र्ययः शः
किमिः, परीक्ष्यते ।कि सत्यमेव तात ममेति यावता परीक्षयमीणे । ६५५।
दिलक्षणं रन्द्मातरमेव तत्। वाचारम्भः `|
श्दुपत्ययविषयं वस्तु घटपुत्रा
१ ह. युधर् 1२ छ. "दीपिक. ।३ख.घ च.ङ. ज. दि चेद्ध । श्च हि वै घः ।
भि 1. ग यतो ॥ स ष्यतीति । ७ग. क्ष. "वेनतः ।
ध. "गदी 19 च. चछटेन । १० घ्. यतो यना । ११ ज. ^्पन्नतवातस्वतः स्व्" ।
`" ~ 7 १५६. "माणं श । प
|
% सः; .
* क 2 “4
† ©0॥€न० चञााा1५. 0001260 0४ लवानां |
वतपरकरणम्४ आनन्द गिरितदीकासंवङितशांकरभाष्यसमेता । = १७१
णप्” इति श्रुतेः । सचे जायते सखास्मृत्पिवादिवत् । वद्चसत्तथाऽपि
न जायतेऽघरादेव शरतरिषागादिवत्। अथ सदृसत्तथाऽपि न जायते
८ विरुद्धस्यैकस्या मवत् । अतो त् किदद्रसतु जायत इति सिद्धम् ।
येष् पुनज॑निरेव जायत इति क्रियाकारकफङकत्वमभ्युषास्यते, क्षणि-
क्वं च वस्तुनः; ते दूरत एवे :पायापिताः । इद्भित्यभिलवधा र्ण
पणान्तरानवस्थानादनङभृतस्य स्मृलयतुपपत्तश ॥ २२ ॥
वस्मैनो वस्तुतो जन्म नास्तीति विकर्पपू्ैकं स्राधयति-- स्वतो बेल्ादिना ।
युचिदपि वस्तृना जन्म नास्तीलय्िमन्नथ हेत्वन्तरपरत्वं छोक्स्य दशंयति--
इतश्चेति । इतः शब्दाथमेव स्फरयितुं जायमनमनूद्य षाढा विकर्पयति-यजाय-
मानमिति । सरवष्वपि पक्षेषु दोषपमावनां सूचयति-- न तस्येति । तत्राऽऽ्य दूषः
ति-न तावदिति । स्वयमेव जायमानं कायं खस्मद्रिव खछूपाच तावल्ञ।यते श
खयमेव खपिश्ामन्तरेण स्वकारण(धीनतया परिनिप्पन्नत्वात् । अन्यथा खघिद्धः
स्वपतिद्धिरिल्यात्माश्रयात् । न हि घट।देव घट जायमानो इष्टाऽस्लीत्यधः । द्वितीय
प्रयाह- नापीति । न खल्वन्यत्वं जनकत्वे प्रय।नकम् । घट्। मि पटःत्पत्तिप्रष्-
ङ्गात् । न चोत्पाद्कत्वयोग्यत्व विदो पितमन्यत्वं तथति वाच्पम्। उत्प।त्तमन्तरण तचा
। त्वस्य दुरवगमत्वादितयभथेः । तृतीयं ` निरस्यति-- तथेति । [राषमव इटान्तद्वघ्
। शषष्टयति--यथेति । न हि घटपटास्यां घटः पदो व् जायमान हर । तथा जाय-
माने स्वस्मादन्यस्माच भववीत्यनपधलमित्यथेः । अन्यत्वे स्लयपि जन्यजनकभाव
` प्रत्यक्षता शवयते भ्रतिकेमिति शङ्खो -नन्विति। 0 प्र्कषाुत्ारिणो शबद
स्ययावविवे किना(निष्येते दिवा विवेकिनामिति निकर्प्याऽऽयमङ्गी करोति-- सत्य
पिति । द्वितीय प्रत्याह-- तावेवेति । मृषेति परीक्षयमाण सता सनन्त । तव
॥जन्मशारब्द्ी विषयं वस्त दाब्दमाचमेव, वाचारस्भणश्रवणान्च, परमाभत्ा। यातृता 4
वियते, तस्माद्तत्याङम्बनलेव राब्दप्रत्यययेरिष्टव्यामिति योजना । चृ शिथि- ५
यति-संचचैदिति । पञ्चमं॑निराकरोति--यदति । पठ प्रलाद्विशपि--अथ-
त्यादिना । ष्णौ विकरद्यानौ निरते फलितं निगमथति--अता नति । (कब
५1
१७. ख. घ. ज. ®सिण्डादि ।२क.ख.ख °ते दियतेऽसि" । ३ क. छ. क्ष. षाणव् ।
[0 ना च स्ततस्ते वप < ज
॥: ९ग. क्ष. “सतुतोऽव" । १० ङ. छ. स. "नो वस्तुतो ज । ११५ श ?
रिय" । १३च. छ. ज, क्ष. भिभ्यते। १४ग. क्ष. तज । १५ज. विकर
ई ‡
१७२ सगौढपादीयकारिकायमैवेदीयमाण्टूकंयो पनिषत्- [अलातशान्त्यस्यं --
कारकफटनानात्वपक्षे जन्मानुपपेत्तिदोषमुकत्वा पक्तान्तरमनूद्य दूषयति- येषां पनं
सिति । बौद्धानां यायाट्ेन वु व्यवस्थापयतां कुत) यायवाह्यत्वमित्या्ञ-
ङच।ऽऽह--इदापिति । इदमा वस्तु परामृष्टम् । इत्यमिति क्षणिकत्वं तरिवक्ितम् ।
एवरैपवधारणावच्छिनने क्षणे वस्त्ववच्छेदकक्षणातिरिक्तं, वस्तुन।ऽवस्थानानाव्च तस्ति
न्ननमवः पिष्यतीत्य्षः । नच तस्मिनननुभूतेऽ॑स्मतिरुत्पयते । तथा च वस्तनि
प्र्यद्रयापिद्धौ व्यवहारापरिद्धिरिल्याह- अननुभ॒तस्यति ॥ २२ ॥
हतन जायतऽनादः फ च।(प१, स्वभाव: ।
आदिनं विद्यते यस्य तस्य ह्यादिनं विद्यते ॥ २३॥
के च हतुफर्यारनााद्लवपथ्यपगच्छता त्वया बरुद्ुतृफटयारज-
न्प्ब्रार्यपमत स्यात् मत्क वम्) अनाद् राद राहतात्फलद्ध तुन जात | न
ह्यनुतप्नाई{नादरेः फलाद्धेतोजन्मेष्यते त्वया | फलं चाऽऽदिरदितादनादे
हतारजात्स्वभावत एवे बतनन।मत्तं जात्रत इते नाभ्युपगम्यत । तस्मा
दनादित्वरपभ्युपगच्छता तया हेतुफरयोरजन्मवाभ्युपगस्यतें । यस्मा
दाद्; कारणन त्रिद्यते यस्य छक्र तस्य ह्या पव्राक्ता जातिर्न
वियते । कारणवत एष हया दिरभ्थपगम्यते नाकारणवतः ॥ २३ ॥
वस्तुनो वस्तुतो जन्मराहित्ये हेतन्तरमाह--हेतर्नौति । नानादेः फल द्धतून
यते । न हि फट्स्यानादित्वे तते। हेत॒नन्म युक्त, पदा तजन्मप्रप्ङ्ादित्य धैः। फल. `
मपिमन हेतोरनदि नाथते दोपपतम्यदित्याह--फ छ चेति । नापि स्वभावतो निधित्त
मूःतरेण फलं हेनुनं नायते । तत्र हेतुमाह -ओद्ररिति । कारणर हितस्य जन्मातु
पटञ्वारित्थथः । वस्तुना व्तृतो जन्मामवे हैत्व{रपरत्वै छो कस्य सचति
कि चति। हेतनतरेव दर्पितं यमं प्रिता करोति-देदति । फरद्धरजायत
तत फटमित्यस्युगमत्कयमननमाम्युपगतपिति पृच्छति - कथमिति । तत्।ऽऽच-
(स मुन
पििरवाजनत्रा १।रहर्त--अनादारति । तद्रेवोपपादथति र ति । फट
कावकारणयतः । हतु पादिः । फच्वापीति मागं विबजे-- फं जति । जना-
ज्ञायत इति नाभ्युपम्धत् इति प्रबन्धः । स्वभावत इति पदं योननति- स्वत
एवेति । फलितं निगमयति- तसात ।ज“ति--स्वभा
स्माद्(ति । नं हेतृफट्ये(जैनपवत)रनादित्वमभ्युपः
१. ॥
9 त भज । छ. ` क्षेऽजस्याजः। २ ग, ज पत्ति दोः 1३ग. ्वमेव ।॥ ४ छ
। = प ध मन् ।६ अ. वाऽपि । ७ स्न. 'दिमच्वमः+ ८ श्च दजादना ॥
व द् ह्राः न्तरेसु | ११द्ः घ. यकर |
[11110 1181 51125111 @0॥6610 ५वाा)८. 0101260 0 66810011
चतपप्रकरणम् ४] आनन्द गिरिकृतदीकासंवलितक्ञाकरभाष्यसषमेता। १७१
गन्तं शवंयम् । अभ्युपगमे च] जन्मेव तयोराकरिमिकं स्यादविल्यथैः । खमाववौदेनिरा
क्रणं प्रतिज्ञातवृत्तराधावष्टम्भेन प्रनिपद्रयति-- यस्मादिति ॥ २६ ॥
| प्रज्ञः सना नत्तद्वन्यन हवनः ।
स्शस्योपट्५श्व परपन्तरा) स्तता) मता ॥ २९ ॥
उक्तस्येयाथंरप दृद करणचिक्र। पेया पुनरााक्षपाते - प्रज्ञान, प्न
शरड्दाद्प्रतातस्वस्या; स्ानामच्त्वम्रू | नाप्त, कारण वषय इदः
तत्सानाभ्तनवं स्रषयत्व स्वात्पव्यतिरिक्त विषयतेयेतत्पतिजानीं
| नृ नितविपया प्रज्ञः कश्षब्दाद् प्रततिः स्यात् । तस्याः; सानः
वित्तत्वात् । अन्यथा न वरप्य॑त्वे शब्दस्पशंनाटपातलाहुतादम्रलयः-
वेचित्यस्य हयस्य नाक्ता नाञ्ऽभावः प्रसञ्येतव्यथेः । न च प्रलय
त्ेयिन्यस्य द्रयस्याभावोऽस्ति प्रत्यक्षत्वात् । अतः प्रत्ययन(वन्यस्य
हयस्य दशनात् । परेषां त्र, परतत्राित्यनष शासं तस्य प्रतत्रहय पद
तन्राश्रयस्य बाह्लाधस्य ज्ञ(नव्यातारक्तस्याास्तता पताञऽमिभ्ती । न
हि प्रज्ञघ्रः भरराशमात्रखरू या, न [छ तादि बाह्या खम्बनव्। चञ्यमन्तरण् ।
स्वभावयद् चव व[(चच्य संभवति । स्फाटकरस्यव् . न दपाध्याश्रर्ष
ध्रिना वैचित्यं न घटत इत्यभिप्रायः । इतथ परतघ्रा्रपस्व बाह्याथंस्य
ज्ञानव्यतिरिक्तस्यास्तिता । सेवनं, संशा दुःखामल्यथः । उपल
भ्यते ह्यिदादहादिनिषित्तं दुःखं यदरन्याद्।घ द् हादि निपतत विज्ञा
नव्यतिरिक्तं न स्यात्ततो दाहादिडःखं नापरभ्यत । उपलभ्यते तु,
अतस्तन मन्यापदेऽस्ति बाह्मोऽथ इ।त । न (€ विज्गानमातरे संकृ
यक्त; । अन्यत्रादद्यैनादित्यमिपरायः ॥ २४॥
वस्ननो वतत जन्माथोग्।दने विज्ञानमात्रं पत्तमित्युक्तम् । इदा बाह्यार्थवाद-
मुत्थापयाते--प्ज्ञप्रौ राति । ५ निविषयले प्रल्ययत्रैचिन्यानुपपपि प्रमाणधति--
अन्यथ(ति । अभ्चेदाहादिप्रयुक्तदु खोपट्न्ध्यनुपपत्तश्च॥ सत बाह्य ।4 इत्याह -- सश
गस्य बाह्यस्य वरिद्यमानतेति
स्येति । परख, परकायं शालं तत्यासिता¶ तष ------ | परतनं परकीयं शाखं तस्यास्िता 4 तद्विष
ग, ज्ञ. ` वादिनिः । 3 घ. भित्तका । ४कं. त्त कर
। ७ व. श्च. क्षिः स्यात्सनि ।८क् त्यद् । ९ ५
न्यथाशचा । १० क. “तच्रा। ११ क्ष पतेः स्वघ्र। १२ तैतद्रैचि° । १३ छ. नीलपीतायु ।
१४ च. वचिन्यमिलः । १५ च. श्यैस्याः। १६ च. षा्यदा । `» कृ. दारादि । १८ क्ष
। १९ ज. श्टभ्यते । उ° । २० ग. शनस्यासविषः । २१ ख. क. स्य स्विष । रर ग. |
4 क्ष. ह्यभधीरिलयाः। ३२ ख. "कीयशा ।
ह!
१ ड. ज. क्ष. "मे त्वज । रक
५क. तत्यनिः । ६ च. षयं तदेत
दः ~ 06-0.1.818 र. 1/811111011811. 5118511 00661011 471५
१७४ सगौडपादीयकारिकाथैवेदी यमाण्डुकंयोपनि षत्-[अखातशान्त्याछ्यं-
यावत् | शछोकस्य तात्पयमाह--उक्तस्थबेति । वस्तुनो नासि वस्तुतो जम्मेत्युक्ता-
येत्येव दृदीकरणपूर्वोत्तरपक्षाम्यां -चिकरीप्थते तया पुनर क्षिपमुखन(ण) बादह्याथवा दनां
` प्रस्यानमुत्थाप्यतीयैः । बरह्मखरूपमृतां प्रज्ञप्ति भरतिषेथति- शब्दाद् (ति । साका.
` रवादं व्युरस्यति--स्वाःमेति । प्रज्ञपविषयनिरपेक्षत्वान्न खातिरिक्तविषयतेलयाद्ष-
इयाऽऽह-- न हीति । सनिमित्त्वं सतरिषयत्वेन स्फुरणम् । तमेव हेतु द्ितीपाद-
योजनया विशदयति--अन्यंयैति । प्रपङ्गस्ये्टत्वं प्रलाचे-- न चैति । प्रत्ययै
चिव्यानुपपत्तिप्रयक्तं फटं चतुथेपादन्याख्यानेन कथयति--अत इति । नन् प्रत्ते
खमावभेदेनेव बह्या्म्ब॑नं वैचिच्यमन्तरेण खगतं वैचिच्यं॑घटिप्यते तत्राऽऽह-- नं
मिलयाह --स्फटिकस्येति । तृतीयपादं हेत्वन्तरपरत्वेनावतारयति-- इतरेति ।
तस्योपरुव्धिमूपपादयति--उपलभ्यते हीति । तदुपटम्भेऽपरि तो बाह्यार्थ्िद्धिरि-
लयाशङ्कय।ऽऽह-- यदौ ति । उपरुन्धिरेव त दुःख मा भूदिति चेन्न । खानभप
, विरोधादिव्याह--उपलमभ्यते तित्ति । विशिष्टदुःसेष८न्ध्यनुपपत्तिपिद्धं फल
माह अत ईति । विज्ञानातिरे्तवाह्यर्थाभविऽपि क्ेशोपटन्धिरविरुदेत्याश-“
दयाऽऽह-- न हीति । अन्यत्र, दाहच्छेदादित्यतिरिक्ते, चन्दनपङ्केषादाविति ८
यावत् ॥ २४ ॥ ८५४ (क -
गृज्ञतः पानामत्तवामष्यते यक्तेदरनाव ।
।न। मत्तस्य |तमित्तखमिष्यते भूतदर्शनात् ॥ २९ ॥
अनरौच्यते- वाढ महतः सनिमित्तत्वं दरयसङ्कशोपलन्धियक्तिद-
शेनादिष्यते। त्वया । स्थिरं भव ताव स, युक्तिदशेनं वस्तुनस्तथात्वाभ्य-
पगम कारण।पृलन । बरूहि किं तत इतिं । उच्यते । निमित्तस्य भ
'त्याटम्बनानमिमि(म)तस्य, तव) घटदिरनिमित्तलमनालम्बनत्वं वाचि-
जयाहतुत्वमिष्यतेऽस्माभिः, कथं, ृतदवीनात्परमार्थ
घटा यथाभूतढपदशने सति तच्तिरेकेणास्ति ।य
नवक
वा तन्तुन्यतिरेमरेण । 0शयुव्यतिरकेणे्यवपुतरो तर तन
+ ओं शन्द्भल्ययानिरोधानैव निमित्तयुपलमामह इलर्थः । अरय वोश्रमूतद-
। वोनाद्ाहययैस्यानिमित्तसमिप्यते । रञ्ञ्वादात्रिव सर्पादेरिल्यथः । .
गनाद् सतत् । न् 12.
[उ श्वान्माहषः, पयां
० १. हरू । रग. ज. क्ष. 'ति। स्याक्ना ) ३क. छ म्बन । “क. कृता।५छ
वे" । ६ ग. 'लन्धानु' । ७ च. ` ्तिरदा ॥
त > । <स. ति। मधोच्यः} ९ शज्ञत्वा" ।
णेति । त° 1 ११ख. ७. च. छ, च्य [कृ ज्ञ न
|
¦
¶ अ्व्व्क्कक #
१ भ, 'ल्याबहयाऽऽह ।
चतथैप्रकरणम् ४) आनन्द गिरिषतरीकासंवलितश्चांकरभाष्यसपेता | १७८
श्रानितिदश्चनविषयत्वाच्च निमित्तस्यानिपित्तत्वं भवेत् । तदपरावेऽभा
वात् । न हि सुषुप्॒सपाहितुक्तानां ्रान्िदशनाभाव आत्पच्यति-
स्कति बांह्योऽय उपलभ्यते । न दयुन्पत्ावर्मैत वस्त्वरनुमत्तेरपि तथा
तं गस्यतं । पतन द्रयदरन सह्कशापलान्धञ्च भत्ता ॥.२६ ॥
द्स्यामरथापत्तिम्यां वाह्याथवदि प्रात विज्ञानवादमुद्धावयति-प्रह्प्रैरिति 1 अस्तु
का नाम वस्तुक्षतिरित्यार ङ्याऽऽह-- निभित्तस्येति । मतान्तरे प्राप्त तन्निराकरणमू
च्यते-- विज्ञानवादिनेति । छोकस्य तात्पय॑माह -- अपरेति । तत्र पू्ाधं विम
जे--घाढमिलयादिना । दवैतिनस्तव तकंप्रधानला् प्रतीतिमात्रशरणता युक्तेति
मत्वाऽऽह-- स्थिरौ भवेति । वस्तुनो वाह्य्याथेस्य तथात्वं प्र्ञप्तिविषयत्वं तेस्या-
भ्यपगमे कारणं प्राग ्तयक्तिददानमिदयतम्मिन्न्थं त्वं स्थिरी वेति योजना । विचारद-
छिमिवावष्टम्याहं वर्ते करं ततो दूषणं ब्रूहीति पृच्छति त । तत्रोत्तरार्थ
््
तिद्धानती ग्याकवन्चत्तरमाह --उच्यत इत्यादिना । घटाद उथहतुत्वे प्रपूवकं
हेतमाह-कथमिलयादिना । परमाभैदर्श॑नं प्रपश्चयति- न हीति । ततर वेधम्यैद-
्टन्तमाह- यथेति । घटे दशितं न्यायं पटऽपि दीयति -पटो वेनि । तन्तुष्वपि
नयायक्नीम्यसुदाहरति- तन्तव ईति । परमाैदश॑नफटमुपपंहरति --इयेव-
पिति । घयदीनां खकारणम्यतिरेकेणासतां न प्रत्ययतैचिञयहेतुत्वमतो घ्ाद्रलय-
वत्प्र्ययान्तराण्यपि प्रत्ययत्वाविेषाद्वास्तवाटम्बनवजितानि मन्तव्यानोलभेः । भूतद-
श्वय योक्तिकं तच्सदरशनं , ततो निमित्तस्यानिमित्तत्वमिति व्यास्यातम् । इदाय। मभूत्"
होनादिति पदच्छेदेन ग्याख्यानान्तरमाह--अथ वेति । यथा र्ञजञ्वादावविषठाने
पपीदेराेपितस्य दरीनान्नं तस्य वस्तुतो दशनं भ्रयाटम्बनत्वामष्टम् । तयेवापिष्ठान-
ज्ञानपिक्षया परमार्थतो दना ह्यस्यार्थप्य ज्ञानं भत्याटस्बनत्वं॑वास्तविमस्युगन्युन-
शक्यमित्य्ः । क्ष च विमतो बाह्यार्थो न तत्ता ज्ञान प्र्ाछम्बन् भ्रानितविषय-
त्वाद्रञज्वां सपीदिवदिलाह-- भ्रान्तीति हेत साधयति- तद्भाव इति ।
भान््यभवे बाह्यार्भो न मातीत्यक्तं हेतु प्रप्चयति---न॒ दयति । देहामिमानवता
बह्याध्रतिमानधेव्यादुरेतदरिनोऽपि तत्परतिमानम प्रत्यहं प्रामरोतीत्याशङ्कयाऽऽह---
7
१ क्र. “भानात् । २ च. बह्याथं। ३ च. गतव । *कं नत्पत्तेर' । ५ क्ष. रतस ।
६ चः व्धिधेत्यः । ७ क. छ. भ्रयुक्ता । < ग. छ. क्ल. वाष्याथै" । ९ च. गुक्त यु ॥१०ग. स्
द् । १५ ख. ग. क्ष. "सामान्यम 1 १६ ख. ड ति । एव । १७ छ. प्रलययाल ॥ १८
द्ाह्ाथैः । १९ छ. भ्रययाखः । २० ज. "ति ।दे । २१. क. ज. भ्नार्थमथौ॥ २२ ग,
@6-0. 1 € रि. /811111011811 51128111
थे स्थ" । ११ ज, "ति । त" । १२ ख. “यृद्धेतुः । १३ घ. ज. ˆशितन्याः ॥ १४ य. ह ष्टे
१७६ सगौडपादीयकारिकाथवेवेदीयमाण्डूकयोपनिषत्-- [अलातशान्यास्यं
~~
तच्दिनां स्फरणाति ्तवस्त्वनपटम्मप्रदरान [चच्यद्रान दुःस।पलडधश्च
्रतयक्ता । तेनानपपयमानाथौपत्ति गष्यानुत्थानम् ॥ व्यवहारारर्श्या तु पूतश्चपपरमा-
रोपिव्वम्त्रदे॥ संवेदने वैचिध्यं दःखं च व्धवहाराङ्ग[मत्यन्यशराऽप्युपप्। त्यथः ९ १
चित्तं न संस्एशस्ययथ नाथाभास्ं तथव च|
{जं हि यत्रार्थ नाधामसस्ततः एधरक् ॥ २६॥
यस्मान्न। स्ति बाह्यं निमिततमताधित् सं स्पृशव्यथं बाह्याटमस्त सविः
यम् । नाप्यथामात्/ चिन्तत्वात्स्व्मचित्तवत् । अभूनां हिं जागरितेऽपि
खप्रार्थवदेव बाह्यः; शब्दाचर्थो यत उक्तदेतुत्वाच्च । नप्ययाभासशि-
ततात्पृथक्िचत्तमव हि घटाययथवद्वभासते यथा खपे ॥ २६ ॥
ज्ञानस्य पारखम्बतत्वगप्राप्तद्धस्तच्वरश्या ज्ञयमिवि ज्ञानमर्प न स्याद्त्याशङ्कय[ऽऽह्
२, 1/2
, ।,. > चित्तमिति । न हि स्रं पतकमकं । तस्य सकमकलप्रपिच्यमत्रात् । जानति
(14 ^ कमकत क्रियाफषठलकल्सनया सखीकृतमिति मावः) । चित्स्यार्थस्परीं ्वाभविऽपि
तदाभासा स्यादित्याशङ्कयाऽऽह -- नाथति । तत्र हतुमाह अभूत इति ।
प्रमादं व्याच्टे-- यस्मादिति । विमतं चित्तमथाभाप्तमपि न स्प्रशति . चित्तत्वत्पि-
504. ्रतिप्वदिति द्वितीयं पादं विभनने-- नापीति । न हि दृष्टान्ते तस्याथौमाप्
। ८ ˆ शिलं त्येव तदात्मना मानादित्य्ैः । तृतीकरषादं व्याकरोति-अभरतो दहीति।
; „+ विमताऽभः पन्न 8.१ त लतरानाज ज्ञानस्याऽऽटम्बनमित्यथः । ८
*“ विपतोऽ्ैः खविष॑यज्ञानजनको न मवति श्रान्तिविषयत्वात्प्रतिपन्नवदित्युक्तमनु
मान स्मारयति--उक्तति | अथजन्यत्वामावे विज्ञानप्याथीमाप्तजन्यत्वं स्यादिल्या-
शङ्कय चतुर्पादार्थमाह- नापीति ॥ २६ ॥
(त
प्त न पद् [चत्त सस््शयध्वस्ु त्रिषु ।
ञनामत्ा विपयामः कथं तस्य अविष्यति ॥ २७॥
ननु विपरयोसस्त्व्ति भातौ घटाद्याभासता चित्तस्य । (तथाच
ठ ~ वय इति अपराभ्यते। निमित निवीता" अत्राच्यते । निमित्तं, विषयमनीता
भ्ख (क स. वभान्तिसिः । २. ग. ठ. ष. "पितं स्व । 3 स. ड. ज. "व वैः ।
लयः स्तथा । ६ख.घ. ज. नसंस्परः । ङ. च न संस्पशय । ` ।
ते दिष्'। < ज्ञ. स्मरणं । ९ज. मैक) । १० ज्ञ. सैकभकरत्वक्ि") ११ ज्ञ. लक 1 9;
रितत्या | १३ ध. इ. ज वेत । १४. ड, ज, शितःवं। १५ ख, भतो--
1 ६ (2 3118911 ©0166101 तबा. 0011260 0४ @6970ज11
चतर्थपकरणम्४ |आनन्दगिरिङतदीकासंवलितशंकरमाष्यसमेता । १७७
नागतवतमानाध्वसु त्रिष्वपि सदा चित्तं न स्पृशेदेवं हि। यदि हिं
कचितसंस्ेत्सोऽविपयीसः परमोर्थेत इति । अतस्तदपेक्षयाऽसति घटे
पर्ठीच्याभासता विपयौसः स्यानं तु तदस्ति कद रपि वित्तस्य
स्परनय् । तस्मादनिपित्तो विपयोसः कथं तस्य चित्तस्य भदिष्यति
न कथाचद्विपयासोऽस्तीलयभिप्रायः । अयमेव हि खधवधित्तस्य ।
नव
धदुतासति निमित्ते घटादौ तदरद्वभा्तनम् ॥ २७ ॥
3
ज्ञानस्य पाटम्बनत्वामवे तस्य तथात्वप्रया अ्रन्तिभैवेत् । अन्तिश्वाभानिप्रति-
योगिनीत्यन्यथास्यातिमा्ञङ्कया ऽऽह --निधित्तमिति । कालरयेऽपि ज्ञानस्य वस्त.
तोऽथस्परित्वामवि तद्व प्तनामावात्तजन्या नान्यथाख्यातिः पिध्यति । अआसितस्त
विधान्तरणापि मावप्यत।त्वाह्--आनाभचं इति । छक्व्यावल्वामाजङ्कां दरयति-
नन्विति । यदि घयदिव।ल्योऽ्भा न गृह्यते , तहि तस्िननप्त्येव तदाभाध॑ताज्ञानस्य
विषयतः अतरिमस्तदवुद्रेथात्वात्) विषयौ पते च खीक्ते कविप्यविपय पति वक्तभ्यः,
तेर्रन्तपूवेकत्वस्यान्यधाख्यातिवदिभिरिष्टत्वादित्यर्थः । तत्न ॒पू्वाधियोननया
परिहरति-- अत्रेति । उक्तमेवाथमुत्तराधयोनंनया सरापयति--यदीति । अभराने-
। र्भावादपतमवे श्रान्त्रप्ति घटादौ घटाद्यामाप्तता ज्ञानस्य कथं निवेहतीलाशाङ्कयाऽऽह-
| कजयपवति । खभवशब्देनाविदयोच्यते । न हि अन्तिरभरानितपूर्विकेति नियमः ।
| परपयाणा चपाणामवद्यालवास्युपगमादतव्यभः ॥ २७ ॥
=). (~ भ
ट ४
। “८ तस्माच्च जायत चत्त चित्त्रर्य न जायत ।
तस्यं पश्यन्ते जाति खं व पश्यन्त ते पट्म्।॥२८॥ (न
भू्ञघ्र॑ः सानपित्ततवापेलयाव्ंतदन्त वज्गानवादिरना बद्धस्य वचनं
वा्याथवादिपक्षप्रातिपधपरमाचा्यणादुमादितम् | तदेव हतु कृतवा तल्प-
। शषरतिषेथाय तदिदमुच्यते तस्पादिल्यादि । यसपादृसत्यव् घटाद।
घटाद्याभासता चित्तस्य विज्नानवादिनाऽभ्युषगता तदजुमोदितमस्माभि
रपि मूतदरनात् । तस्मात्तस्यापि चित्त्य जायमानाऽवभासताऽसत्येव
नन्माने युक्ता भावतामलयता न जायत 1चत्तम् | य्था चत्तरष्य न
१च. न संस्परः । २ ज. “शेत्सो* । ३ ख, घ. ड.“ “वय । च. “व चित्तय । ४ क. ^
. टामाः।५च. ज्ञ. श्वस्यसः। ६च.यञप्रेस"। ७ ध.ढ. ज. ये विज्ञा । “< ख
्या।९ व. &. ज, श्वाह्या्थं । १० क. ^सतवेव । ११क सलाम १२६. ङ ल
। १२ क. ग. ज. स्न, -जनार्थं सा । १४ च. पवयार्त । अतस्तदि' 1 /१५ च दि ष र
1 १६कः. स्य ज्ञाय" । १७ घ. चित्तं तथा । १८ ध थाद्ः। १५ | र
१७८ सगौढपादीयकारिकायवेदी यमाण्डूकंयोपनिषत्-[अरातशान्वास्यै-
9 जननवनस
जायत्ऽतस्तस्य चित्तस्य ये जाति परयन्ति विज्ञानवादिनः 'क्षणिक्र
श्वहैःखित्वन्यत्वानात्मत्वादि च, तेनैव चित्तेन चित्तस्वरूपं द्रष्टुम
्रतिभ्योऽलन्तसाहसिका इत्यथः । यऽपि शून्यवादिनः पयन्तं एव
सर्शून्यतां खदशेनस्यापि शून्यतां प्रतिजानते ते ततोऽपि सादेसिक-
तराः खं युष्टिनाऽपि निघरक्षान्त ॥ २८ ॥
बाह्याथवादिपक्षमेवं विज्ञानवादिमुखन प्रतिक्षिप्य विज्ञानवादमिदानीमपवदति--
तस्मादिति | प्रतिक्षणं विज्ञानस्य जन्म ददयते ¦ विज्ञानवादिभिरत्याङ्याऽऽह--
तस्यात । वत कस्य तातपयमाह- प्रज्ञप्रारात । तच बाह्याथवा-
दिनो बाह्योऽर्थ विज्ञानर्वदस्तीति पक्षप्रतिषधमुखन , प्रवृत्त, तत्पुनराचार्यण भवत्वेवमि
व्यनुज्ञातम्, बाह्याथवाददूषणस्य खमतेऽपि समतत्वादित्याह-- बाह्याथ ईति ।
वाह्याधवाददृषणानुमादनप्रयोजनमाह- तदबाते । अप्तत्यव घटाद् घटाद्यामाप्ततं
विज्ञानस्य यदुक्तं तदेव हेत॒त्वनोपादाय विज्ञानवादनिपेधाथ बाह्याथपक्षद्ृषणमनमोदि-
तमित्यथैः । सप्रति विज्ञानवाददूषणम्वतारयति- तदिदमिति । तप्मादिलयादरि
व्याचष्ट-- यस्माद्ात । मृतद्शनाद्टदिमदा विमां मृतं वस्तुत्वे तस्यापि विज्ञप्तिः ^.
+“ धमातर तत्सं तस्य शाखो दशनादिति यावत् । द्वितीयपादं दृष्टान्तत्वेन विभजते--
यथेति । विमते विज्ञानजन्म न ताच्तिकं। श्यत्वाच्रीलपीतादिवदित्यथेः । विपन्ष दोष-
माह -- अत इति । तत्वतो ववेन्ञानस्य जन्मायागाघे तस्य तात्विकं जन्म पद्यन्ति
ते प््यादीनां खऽपि परं पदयन्तीत्यन्वयः । अनात्मत्वादीत्यारिशब्देना्योन्यविरक्षः८८
णत्वमन्यान्यत्तादरय च गृह्यते । तत्र हेतुं पूचयति- तैरनवेति । खघृत्तरनुपपत्तस्त^
रयतामनतरेण च तद्धमदरयतापंमवादित्यर्थः । विज्ञानवदि फलितं विराषं दशयति-
इति । शन्यव)दने प्रति विशेषं कथयति- येऽपीति । पदयन्त एवेल्यविटुक्त-
दग्रूपता चोत्यते । दखलद्विव सवभावः पिध्यति । श्चाभावस्त कथं पिष्येत् । नच
तावदुगव तदभृवि प्ताधयत् । तयारेककार्त्वानुपपत्तरित्यर्थः । किं च सवदान्यतां
नः शून्यतादरेनय् खात्मदरेनस्य च शान्यतां वदन्ति । तथा च स्वपक्षापिद्धिरिः
त्यभिव्रलऽऽह--स्वदशनस्येति । ततोऽपीति । वज्ञानवादिभ्योऽपीत्यः ॥२८॥
=
तः तयत 1२. तवश् । ३च. श्च. 'दुःखत्वः। जघ. ड. ज. "तरू" । ५ व
ऽतः । छ. नान्तत। ऽग. छ. ञ्च क्ताः। ८गण्नोवि।९छ बाह्यार्थो
थाव । १०क.छ. ्वेनाप्रः । ११ग. घ. ड, ज. शवयेवः। १२क. छ. ध
खे ६. १५ क. छ. टग्भावधस्तु । १५ ध्, ङ. ज, शस्य दाः ।
80 51185111 0160110 4110. 01011260 0 60680011
चतर्यकरणम् ४] आनन्दगिरिछृतरीकासंबङ्तिशांकरभाष्यसमेता। १७९
अजात जायते यस्मादजातिः परकतिस्ततः।
प्रकृतेरन्यथाभागं न कथचिड विष्यति ॥ २९ ॥
उक्तहैतुमिरजमेकं ब्रह्मेति सिद्धम् । यत्पुनरादौ प्रतिज्ञातं तत्फलोप-
संहाराथोऽयं शोकः । अजातं सचत ब्रह्मैव जायत।इति वादिभिः
परिकरप्यते तद् जातं जायते यस्मादजातिः अ्तिस्तस्य॑, ततस्तस्माद्-
५जतिरूपायाः परकृतेरन्यथाभावो जन्म न कथंचिद्धविष्यति ॥ २९ ॥
यद्रि विन्ञार्भप्य बाह्याङम्बनत्वं क्षणिकत्वं श्रन्यत्वं च न संभवति, फं ताह त्-
मे$रूपं भवतीत्या ङ्कयाऽऽह--अजातमिति । तप्याश्च प्रकृतेरन्यथात्वं पुरस्तादेव
निरसतमित्याह-- प्रकृतेरिति । शछोकस्य तात्पमाह--उक्तंरिति । कृरस्थमद्वितीयं
रेति यपूव प्रतिज्ञातं ६ैजन्मनो दुनिरूपत्वादुक्तदेतृमिः पिद्धम् । तस्येव ्षिद्ध-
स्याभरस्य फटमुपपंहतैमेष छोक इत्यथः । पव॑ योजयति--अजातमिति । यदि
चित्त स्फ़रणमनातर्ममीष्टं तदि तद्भद्यैव तस्य कोटेष्थ्यैकस्वामाग्धत्तत्पुनवस्तुतो न
ल भैव मायया जन्मवदिति कर्प्यते चत्त्याजातिरेवा न तत्वात्प्रकृतिभवतील्थः । द्विती-
याष योजयति-अजातरूपाया इति । तेस्याश्चदन्यथात्वं स्वरूपहा[नरपितेदित्यथः |
अनाद्रन्तवक्छ च सपतारस्य न सस्स्यात् ।
| अनन्ततां चाऽऽदिमता मोक्षस्य न भवष्याते ॥२०॥
| अय चापर् आत्सनः ससारमन्षयाः, प्रमा्थसद्धाववादिनां दाष
उच्यत् | अनादुर्त।तक (रतस्य संसारस्यान्तवचख् समाप्रुच सत्स्यात
युक्तितः| सिदध नोपयास्यति । न हयन(दिः सनुन्तान्कधित्यदाथौ
चट लोके । वीजाङ्करसंन्धनैरन्तयविच्छदो, हट इति चत् । न । एकः
: 1
वैस्त्वभावरेनापोदितत्वात् |-.तथाऽनन्तता प् विङ्गानप्राव्रृक्राख्मभ
वस्य पाक्षस्याऽऽदिमता (न भ विष्याति । घटा1दष्वद्शनात् ॥ षरादाव-
"~ ~
१ इय. "ते य्" । २ च. "जातिस्ततस्त* । ३ ड. छ. स्य चित्तस्य त ॥ » व
दस्य । ५ग. ह. "त्वे शुः। ६ ग. क्ष. ^कत्वर्ूपं च सभ ॥ ७ ग. क्ल. तत्तन (6 र
1 ९्ग, घ. ङ. ज. 'टस्थैक । १० घ व्यात्यः। ११ख. घ. ड, ज. तामा य
| ति । तदह्मना। १५ घ. ड. ज. धित्सत ।
„ १२ छ. “जायमानत्वा" ! १३ च. "ता आदि। १८च. ति। (^
५ च. ज. क्ष. `बन्ये नैः । १७ च. "वस्तुभावेनाऽऽपादि । १८ च" च पज्ञ ६
४. ज ग्रत॒व् । २०ज भवति ॥
4 ४ - @6-0. ल रि†. 1/81117101181 3118171 00660 41५. 0101078
"=` नक च + क कका क
च॑ च | 6 ॐ + _ चन 1 कि + । इह
{112 - (र. ” ^9{ , “^ 1
५१ ६
^ > 9 {1 9 6 14.94 €> <, 4८.
\ ५, ५
१८० सगौडपादीयकारिकाथवेदायमाण योपानिपत्-[अरातज्ान्लास्यं-
नाश्वदवस्तुत्वाददाष इति चत् । तथा च पक्षस्य परमायस्नद्धावप्रति-
ज्ञाहानः । अस्तचखाद्व शशावपाणस्यवाऽअदमल्वाभवरत्र ॥ ३० ॥
कूटस्थं ततुं ता्विकमिल्यन्न हेत्वन्तरमाह -- अनाद्रति । विमतः संप्रा
नान्तवाननादिभावत्वादात्मवदित्थः । किं च मोक्षोऽनन्तो माव॑त्व त्यादिमच्वा-
द्टवदित्याह- अनन्तेति । छकस्य तात्पयमाह-- अयं चति । तत्र पृवार्षं व्याक-
रोति-अनंरिरिंति । अतातक।दर्।हतस्य, पञ नाऽऽप्।।द्त्ववच्छद् वाजतस्येलथ |
याऽनादिमावः सताऽन्तवान्नति व्या्तिरात्माने व्यक्तत्याह-- न ह्।वे । बवीजङ्करर
योर्हतुफटमावेन सेबन्धस्तस्य नैरर्र्य॑संतानस्तस्यानादिमावत्वेऽपरि विच्छेदस्यान्तस्य
दृष्टत्वादनेकान्तिकतेति राङ्ते- बी जति । मावत्वविोष्यां शस्य ततरावतेनान्न ग्यभि-
चारशङ्कति द्षयति--नकंति । द्वितीयां व्याचष्टे- तथेति । यत्राऽऽदिमच्तं तत्र
नानन्तत्वमिति व्यापिमूमिमाह--घटादिष्विति । यथा कृतकोऽपि बटादिध्व॑पो
` निलयस्तथा बन्धध्वपोऽपि मविष्यतीलयनेकान्तिकत्वमाशङ्कते-पटादीति । माक्षस्वा,
^
„५.७५ क्भावित्व् पतात परमायत्तत्तेप्रतिज्ञा भन्यतति दूषयाते-- त्तथा चति } किं च प्रागप्ततः
५५, कः सततप्तमवायस्प करार्यत्व \ त्३्। मोक्षस्यापरे न॒ पष्यतादाह् - अस्च्छाद्
\.५\ बोति ॥ ३० ॥
1 ५ ५५ य
। आदावन्ते च यत्तास्ि वर्तमानेऽपि तत्तथा |
1३१४; सदशः सन्ताअकितथा इव छिताः ॥ ३१॥
ज पप्रयाजनता तेषां स्वप्रे विप्रतिपद्यते ।
„ तस्मादाचयन्तवक्छेन मिथ्यैव खल ते स्मरताः ॥ ३२॥
वतथ्य कृतच्याख्यानां छकाविह् ससारमाक्नाभावप्रसङ्गन पठता
॥ २१॥ २२ ॥
अप्तु १९ मालप्याऽऽ्यन्तवत्वं॑तत्राऽऽह--आदाविति । यदित्युषरेदकादि
शृत । तथा वस्तुत ना्यवेति यावत् । वितयेसतैरव मरीच्युदकादिभिः । सांद्दयमाच-
न्तवच्वम् ।
|
विमता मोक्षादयो न परमाधप्तन्ता भवितुमहन्त्याचन्तव॑स्वान्मरीच्युदकाद
१ ज वस्तु । छ. वदरस्तु' । २ च. न सति मो°। ३ च, 'दिष्वयन्ताभावाश्च । अवितथा
भावाः स॒त्रयाजनत्वादियत आह । आदावन्तेति ॥ ३१ ॥ सप्रयोजनता तेषां निषेधयति ।
॥ > ग. क्ल. न भविष्ययाः । ख. छ. न भवति भाः। ५. डज.
गछ. ज. दुधटादिव"। ७ ख. परर्मावः। ८ग. ्ञ. प्तर्यसं' । ९ छ
॥ ११. ड. रूपकाः । १२७. ज. पदि यषः । १३ घ, ङ ज ` 4
च
॥००॥ 11 तवणा. 01010ग6त ॥\/ ९6०
चत्प्रकरणम् ४] आनन्द गिरेङ्तटीकासंवलितशांकरभाष्यस्तमेता । १८१
[४ ५ 6.
वदिल्यभः। कथं तहि साक्षादीनामि तथाँलग्रथेयाशङ्कयाऽऽह-- अवितथा इति ।
ट ता मूढेरविचारकरिति रोपः । उपरोदकादीनां ख्लानपानादिप्रयोजनानुपठम्भान्मो-
क्षखगीदीनां तु युखादिप्रा्िप्रयाजनप्रतिरम्भात्त सोक्षादिवैतथ्यमिलाशङ्याऽऽह-- ,
सप्रयोजनतेति । तेषां साक्षादीनामिति यावत् । पनरक्तिरङ्कं वारयति-वेतथ्य
इति ॥ ९१॥ २२ ॥
सवं धमा वृषा स्वप्र कायस्यान्तारनदृरानात्र् ॥
वरत ऽद्मन्प्रदृशे व भताना दशन रुतः ॥ ३३ ॥
निपित्तस्यानिपित्ततवधिष्यते मृतदशेनादि ययमथ; मरपञ्च्यत् एतः
श्लोकैः ॥ ३३ ॥
च येन हेतुना स्वद्मप्य मिथ्यात्वमिष्टं तस्य॒ जागरितेऽपि तुख्यत्वाजन्मादिर
हितं संविन्मात्रं तच्वमेष्टव्यमिति विवक्षित्वाऽऽह-- सवे इति 1 यदि देहान्तदंशना-
निथ्यालवं स्वप्स्ये त वेरा्दरेहे सर्य जागरितस्य द्दीनान्मिथ्यातवं इुीरमि-
ल्र्थः। किं च योग्यदेशमेधुयान्मिध्यात्वं स्वस्रस्य यद्यमीष्ठं | ताह सव्रते दर प्रल-
ग्मते बरह्यण्यखण्डेकरसे यत्तानां विद्यमानानां दशनं न कुतोऽपि स्याद्रखणाऽनवकासि-
त्वादित्याह- संत इति । अवतासितिछोकप्तहितानामुत्तरछकानां जालमिप्तामत्व-
स्मात्प्रक्तनानां तात्पयमाह- निपित्तस्याति ॥ ६२ ॥
न शक्तं टुत मत्वा कृस्यानियमाह्ता ।
प्रतिबद्धश्च वं सवस्तास्मन्दश न (वरयत ॥ ३५८ ॥
जागरिते गल्याममनकौलो नियतो देशः ध्रपाणतां यस्तस्यानिवमा
ननियमस्याभावास्स्वम्े न देशान्तरगमनमिलययः ॥ २५ ॥ +
, उक्तमवाथ प्रपञ्चय।त-न् यक्तपलयादना | स्वप्र दशान्तरगत। [नयत्का. ५8
खाभावन्न गत्वा रदरानामेष्ट, तथा मरणादध्वमाचरादमागमण गत्वा ब्रह्मद्रीनम- ४:
< चुक्त कटिनर्वा छन्नत्वादिलभथेः । 1 च यटह्रास्थः स्वप्न परयात १।तबुद्-
सस्िन्देरो नास्तीति मिथ्यार्ठमृभीष्टम् । तथा यास्मन्दय स्थितः पपारम्यभवातं
त्रह्ममावं प्रतिपन्नस्तसिन्देहदेशे रहि, परिपर्णव्रह्ूपेणावस्थानादतो जागरितस्यात
[>3
त
न्व कक व शक क = ` `
ज. क्ल. ^न्तदशै' । * ख न ।
फिच स्वः ८ क वाच ॥
ज, शुवदति । १३ख.
| न १. शति विज्ञेः। २ क्ष. ति विवक्षितत्वादिति । ३
4 ५ घ. नकु । ६ क. छ. "कालं नियतौ दे । ५ छ. ता
सख.्बुः । १० ख, श्लवमिष्ट तथा । ११क. ज. यथा । °
नास्तीति पः ।
@6-0. । वाल रि. 1/811111011810 37 00160) ता)
1
१८२ सगौडपादीयकारिकाथववेदीयमाण्ड्कयोपनिपत्-[अरातशान्ास्यं -
ह
पिथ्यासमेष्टव्यमिलयाह--भरतिबुद्धश्ेति । -छोकस्य तात्वय।य कथयति-जाग-
1
रित इति ॥.३४ ॥
मंत्राद्यः सह समर्य सबा न प्रपद्यत |
ग्रहति याष शत्छ्चद्तिबदा न प्रयातत ॥ ३५ ॥
५.
कि
मित्राः सह समन्त्य तदेव मत्रणं प्रतिबुद्धो न भपद्ते |
गहीतं च यात्कचिद्धिरण्यादि न प्रामाति । गतश न देशान्तरं
गच्छति सख्वम्रे ॥ ३५ ॥
५८६ क्रि च यथा स्वप्ने मिपतवादादप्रामाण्यिष्ट तथा जागस्तिऽपि परं त्रेयोऽस्मामि
साधनीयमिति पव्रहमवाहिभिः सह् समलोच्याविानिद्रातैः प्रतिबुद्धो नेव प्रयःश्र-
भ्वमालाचितं प्रतिपद्यते । पवस्य निलयमुक्तत्वनिश्वयात् । अतो मुमुक्षुत्वं श्रवणारिकर्प-
व्यता च शरन्दैवेलाह -मित्राचैरिति । फ च स्वप्नवदेव गृहीतमुपदेशादि विद्रा
१२११ तत्तध्यकछाम्।द्।ह-यृह। त चति। अय् वुटाकदएटया यक्तिचिद्गृदीतं
1४ वल्लिदकादि तद्विद् जैव ्िनित्वरोगीति भ्रतिवदधोऽन्यपरययवाधान् स्वपतबन्धिलेन ८
< ।वगच्छात् । तन तदामा्मानमतेवयाह- गहत चेति । उक्तमर्थं विवक्षित्वा छोका
शरण सानयाति--मित्रा्यरिलयादिना ॥ ३५ ॥
स्वप्र चावस्तकः कायः एथगन्यस्य दशनात् ।
यथा कायस्तथा सष चत्तहरयमवस्त॒कृम् ॥ ३६ ॥
५: स्वम् चाटन्हश्यते यः कायः, सोऽवस्तुकस्ततोऽन्यस्य वपदेश
~ स्थस्य पृथक्घायान्तरस्य दशनात् । यथा समहय; कायोऽसस्तथा
सव चित्तरश्यमवस्तकग जागरतऽ[प ।चत्तहर्यत्वादिलयथंः । स्व्रसम-
प्वादुस्नन्ागारेतमप।ति प्रकरणार्थः ॥ ३६ ॥ ड
15 त स्वमत्रप्यायां यन देहेन नाञ्यादिषु पर्यटति | मधय] परथग्मृतस्य निश्च
खस्य दहस्य द्रनात् । तथा जागरिते येन प।रत्राजकादिशरीरेण लोकेभ्य पूज्या
देपयो.बा इदप त [५९ कथ्यते । प्रवगेव कूरत्थ्रह्मास्यररीरस्यतुमवादिलाह-
स्वम चति । कच यथा्म्नदेहो मिथ्या तधा चत्तद्ररयं जड पतवेमवस्त॒कं मेथ्या-
१ छ. त्वभिष्टमि"। २ग्. क्ष, शय्यं क । ३ख. घ. च, ज. "ठय म्रबः । ४ क्ल. "णं
॥१५.४. ङ ज. तिपः ॥ ६ ख. घ. ढ, ज तयः । ७ ख.च. घ. ड. ज. न्ष.
श. विद्या नि" । ९ ग. ञ्ञ. "तः सकारासतिः । १० क्ष. “साधनत्व" । ११७
धबु । १३ ग. घ. "समे" । १५ च. सर्व॑धित्तः । १५ क. स्वापे
१०ख. कपु । १८ घ. “नुभावा" ।
10) चवा. 0100260 (०९9९०)
थप्रकरणम्४]आनन्द् गिरिङतदीकासंवङितशांकरभाष्यसमेता-- १८३
भूतेपितभ्यमित्याह -- यथेति । पूरवाधिगतान्यक्षराणि योजयति --स्वभ्र इति।
उत्तरागर्तानि व्याकरोति --यथेलयादिना । प्रकरणाथमुपधहरति-खम्र इति॥२९॥
, ` ग्रहणाजागररतवत्तद्तुः खप्र इष्यते ।
॥“. ` तद्धतुताल्चु तस्यव सज्ागरितपिष्यते ॥ ३७ ॥
इतश्वासच जग्रद्रस्तुना जागरितवरज्लागारेतस्यव्र प्रहणाटग्राह्म्रा-
हकरूपेण स्वम्रस्भं तजागरितं हेतुरस्य स्वघ्रेस्य त स्वम्नस्तद्वतुजोगरित-
कायंमिष्यते । तद्धतुतवाजागरितकायत्वत्तस्य रदश एव । सजञ्जा-
44, गरितं न सन्यपाम् । यथां खमन इत्यभिप्रायः । यथा स्वप्र; खम्रदश् `
८.“ एवं सन्स्ाधारणविच्मानवस्तुबदबभासते तथा तत्कारणत्वात््ाधारणः
विद्यमानवस्तुबद्बभासमानं न तु साधारणं षिद्यमानवस्तुस्वप्रवदेषेय- ` ““
भिपायः ॥ ३७ ॥
यथा नागरितं तथा स्वपनो गरद्यते । तथौ च खप्रस्य जागरितकार्यत्वा्यः स्वप्र
द्रष्टा तस्येव जागरितं सद्विति खप्नवंत्तन्मिथ्यात्वमित्याह-- ग्रहणादिति । किंच
जागरितस्य विद्यमानत्वमनकस्राघधारणत् च वस्तुना नास्ति, स्वद्नक्रारणताक्क त्र तथा
। भाप्तमानत्व।मत्याह--तद्तुल्रादति | जागारतस्य वस्तताऽप्नत्व हत्तन्तरप्रत्व स
एकष्य दशीयति--इतशवेतिं | इतःराठ्दाथमत सफारय्रन्पूञाष याज्ञपति-जाग-. `.
, रितिवदिति । उत्तरा्थं योजयति -तद्धतुत्ादिति । सति प्रमातरि, बाध्यत. ८.
स्वग्रघ्य , मरथ्यात्व ,जागारतस्य पनक्वदनपटम्भात्परमायैत सत्तम् । क 8
०१ करण्यां मिथ्यात्वमिति मानामावात् । न [हं , प्तत्रावारण विद्यमान. च जाग
पिं मिथ्या भवित यक्तमिलाशङ्याऽऽह--यथेलयादिना ॥ २७ ॥ ३१
उत्पादस्य प्रापद्धलवाद्ज सवयुदाहत प् ।
न च मतादमतस्य संमवाऽस्त कथचन ॥ ३८ ॥
नल शनकरारणस्वेऽपि जागरितवस्तुनो। न स्वमवद्रस्तुलम् ।
। _ अलन्तचलो हि खमो।नागरितं तु लि र लक्ष्यते † संलयमवमृविवेकिनां
व्याः । २ क. घ. छ. तस्यव । ३ख. स्व्प्रस्तजा । ४घ ढः
वः । ७ ज प्रसदः । ८ च. स्वप्रह ॥
=
१ ख. छ. तान्यक्षराणि
ज. "स्य जाग । ५ क. रस्त । ६घ.ड. ज. सच?
। म
५. क्ष. "व । सत्साधाः । १० च. नंतु। ११क थास्व.। १२ प्रजा ५ ध
श % वन्मिः। १ग्ग. स्च. गणंच। १५ क. तवव । १६ ग. वस्तुतो ( 9 श
। व स्फुटय १८ ग. ज्ञ, रमिः । १९ क्ष. घ. ^स्तदुप। २० ख. छ. ज स्वभ प्रति क ८ ५
५ < ~,
३ जा । २२ क. "मेवात ६0024९८“ ८०२५६ ॥
(^ व 111 51881 06001 वा) 1 \
(7 ~
१८४ सगोडपादीयकारिकाथरववेदी यमाष्टूकयो पनि षत् -[अटातशान्वास्यं ~
स्यात् । विवेकिनां तु न कस्यचिदरस्तुन उत्पादः प्रसिद्धो ऽनोऽपरसिद्ध
त्वादत्पादस्याऽऽत्मेव सवपित्यजं सव्रपुदाहूतं वेदान्तेषु, सवाद्याभ्यन्तरो
ह्न इति । यदापि पन्यसे जागरितात्सताऽसत्स्व्नो जायत इति तद्
सत् । न भृताद्वि्यमानादभूतस्यासतः संभवोऽस्ति लाके । न ह्यसतः
शरराविपाणादेः संभवो दृः कथंचिदपि ॥ ३८ ॥
का्कारंणमवेऽपि स्व्नागर्तियोनं॑मिध्यात्वमविरिष्टमत्यन्तवैषम्यादिलयाश
ङ्याऽऽह-उत्पाद् स्यति । यत्त कायंकारेणत्वं सरलयाप्तत्थयारेव स्वम्रनागरितयो-
रित्युक्त तदुरुक्तमित्याह -न चति । छकव्यावल्यामारङ्कामाह -- नन्विति ।
किमिदं वेक्षण्यमविवेकिनां प्रतिभाति, किं वा विवेकिनामिति विकल्प्याऽऽदमङ्गी.
कर।त-सल्यापराते | वतय प्रत्याह --विवोक्रिनां त्विति । द्वितीयमागमाकाङ्क्षा-
द्वारा विभनते--यद्पील्यादिना । संभवो नाप्ततोऽस्तीव्येतदष्टान्तेन साधयति- न् `
हीति । कथ् चिदपि, सतोऽपततो वेव्य्भः ॥ ३८ ॥
अपजागारतं दृष्ट सवप्रं पश्यति तन्पयः | `
अकरस्वप्रजप ष्ठ च प्रतिबद्धा न पश्याते ॥ ३९॥
ननूक्तं त्व्यव स्वया जामारतक्रायामाते तत्कथयुत्पाद्ाऽगप्रासदड्
इव्युस्यत। शतन यथा कायक्ारममभावाऽस्माभिरमिपेत रात । अस्र
द्वच्यपानं रञ्मुत्तपव्!टद्रकारपत बस्त (जागारतं दृष्टा तद्धाषभावेतस्त- (4
(पप्ः सवम्मऽप जागारेतवद्ा्यप्राह्करूपेण (वकट्षयन्पहयाते तथाऽप- (4.
(न र्स्वरब्रजप दष्ट च प्रात्बुद्धा न परयत्याव्रकर्पयन् । चराब्दात्तथा
“244 ~~ ग
५ / जा (५ दृष्टा स्व्॒मन पयाति कदा चाद्लथः; । तस्माजागारेत
0 1 › स्वम्रहतुरुच्यत न त॒ परमायक्तादाति कृत्वा ॥ ३९ ॥
27 यदुक्तमुत्पादस्याप्रपिद्धत्वं तदयुक्तम् । खप्ननागरितयोस्तवया क[येकारणत्वाङ्ख।
करणा।रलरङ्कयाऽऽह-- असदिति । नायते दृष्टस्य खप्र द्हनाजाग।र
। तस्य सखम्न प्रति कारणत्वं चत्।ठं खम दृष्टस्य जागरितेऽपि दरनात्तस्य जागरितं
प्राति कारणत्व ऊ 7 स्यार यारङ्याऽऽह-असत्स्वयेऽपीति | छो कव्यावत्य-
वराङ्कमुत्थाषयत्ि-नन्विति । पूर्वापरविरोपे चोदिते परिहारे कथ्यमाने, मनःपुम-
प अथयत शृण्विति | तमेव प्रकारं भ्रकटयन्नक्षराणे योनयति- अदिते ।
् ` ~~~ - ~
। र ग. रणाभा-। ३ जञ. ^रणं स्व। „ ग. लयो; स्वः। ५ क. ख. श्योरेव ।
च, स्वम हे ।*८ क. त्वङ्न । ९ च. "रितः । १० ग, स्वप्र 1 ११ ग
च ~$ » चः च ५
7 १1 91185 00166101 चवा]. वा भजथ ॐ
|
५
६" 1 ४
म २.८ ॥ १.
४. @©-0. चल रि. /811111011811 31185111 01661101) चका) ५. 01010296 0 6670नीं
चतुधैपरकरणम् ४ आनन्द गिरिकतरी कासेवलितशां करभाष्यसमेत। । १८९
त्च्छत्वं उ्यवच्छिनत्ति-रञ्ज्विति। दरानप्याऽऽभाप्तलवं पूचयति-विकद्ितपिति ।
यथा जाग्रहृषटस्य विशेषस्य खन्न दरोनाञ््नागरितव।सनाधीनः खो जागरितकायत्वेन
व्यवहिपते तथा स्वम दृष्टत्य जागरितेऽपि दरानात्तत्का्॑त्वं नागरितस्य प्रक्तमिल्या-
शङ्कय ।दत।वाध व्यचष्ट तथाति । यत्तु स्वञ्मनागरितयोरुक्तं कार्यकारणत्वं तदपि
न नियतमिति निपाताथ कथयति चदि ति । तप्मात्मायशः खश्रस्य ना
द्रप्िनाधीनत्वादिति यावत् । जागरितस्य परमोरथतत्वीत्कार्यख स्वपनत्यापि तादास्या-
तथात्वं विवक्षित्वा कायकार्त्वप्रथा कथं न भवतीति व्याव कथयति- न्
स्विति ॥ ३९ !
नास्यसद्ेतुकमपसदपदैतुकं तथा ।
सच सदतुकं नास्ति सदधतुकमसलछुतः ॥ ¢ ॥
परमायथतस्तु न कस्यचित्केनचिदपि प्रकरेण कायैकारणमाव उपप्-
यते । कथष् । नास््सद्धतुकमसतच्छक्षविपाणादि हेतुः कारणं यस्या
सत एव खष्रुप्रपादेस्तदसद्धेतुकमप्तन्न विद्ते । तथा सदपि घटादिः
वस्तु असद्धतुकरं शशविषाणादिङायं नास्ति । तथा संच विद्यषानं
घटादे वि्यमानघटादिवस्त्वन्तरकाय नास्ति | संत्कायमसत्छरत एष
सभवति । न चान्यः कायकारणभावः संभवति शक्यो वा कस्पयि-
तुम् । अता तिदोकेनाभासद एव कायकारणभावः कस्यचिदियमि
व्यवहारदृष्टया कार्यकारणल्य स्वप्ननागरितयोरुक्तम् । त्वदष्टया त्व्पतिद्धमेव ।
कचेद्पि कायं रणत्वमिति वद्न्वुनोऽज्ञानादवस्तेव काय मवतीति मतं व्यावतै
म
।
` पति- नास्तीति । शुट्यवादिनश्रेव कायं जायते शूलयादिति मन्यन्त तान्प्र-
चाह सदिति | तथेत्यनेन नास्ती येतदनृङकृष्यते । साख्यादयस्लु कार्यकर [रणयद्वर्वा
क ^
१ सच्चं संगिरनते ताम््रत्युक्तम्-- सचेति । सद्य करणं मिथ्याप्रपन्चसृष्टरित्यके
णं
वणयन्ति तािराचषटे- सद्धूतुकमिति । छोकस्य तात्मयेमाह -प्रमाथेतरित्ति ।
१ ख. "कत्पयन्निति । २ ख. जागरे इष्ट । २ ग. छ. च. “ज्जाग्रदरास'। ८ ग. थं च कः ।
4 ्ष. सयत्वा" । ६ घ. श्त्वात्तत्का' । ७ ख, घ. क्ष, "णत्वं क" । ग. "णलकथा न । < च. कथं
तनाऽऽह् । ना" । ९ क. खपुष्पादे" । १० च. 'देरस" । ११ च, तद्विय' । १२ क्ष. "तुश । घ
तुकः । १३२ छ. “स्ति । सत्का" 1 क्च, स्ति स । १४ क. घ. "दिव" । १५छ. मप्रसि'
०६ क. भ्रतिषिद्ध' । १७ ग, 'स्तुतोऽज्ञा । १८ क्ष. ज, शून्यतवादि । १९ ग. क्ष. . |
“" "+ +» च
> ^ 0. > - ¬< ड ७ €
१८६ सगौडपादीयकारिकाथववेदी यमाणडूक्यापानपत् (अछातजशान्त्यास्यं-
प्रिद कायंकारणलतवं यया कया च प्रक्रियया प्रतिपाद्रयितुमुचतमन्यथा प्रिद्धप्र
कोपादिलयक्षिपति कथमिति । अनिवाच्यं मायामयं कायकारणत्वं प्रतीतिमाचरप्ि-
द्मृयाक्तकमार्षङ्ृल प्रपतिद्धरारुदढलयनितवायाऽ जच पाद् 1वमनत- नास्ता
दिना। दवितीयं पादं व्याच्े- तथेत्यादिना, । ततीयं पादे व्याकराति--तथा
सचेति । चतुथपादाथमाह-अंसाद्ति । अस्तु त।हं प्रकारान्तरण कायकारण
माव इत्याशङ्कय योग्यानुषरब्िविरुद्धत्वान्वामेत्याह-- न चाति ॥ ४० ॥
विपयाप्षाद्था जाब्रदचिन्याननूतवह्स्ट्रत्
त॑था स्वप्रे विपयीसादमौस्तरैव पश्यति ॥ १॥ |
पुनरपि नाप्र्स्रय्रयोरसतोरपि कायकारणभावाङ्ापपन यन्नाह ।
विषया सांदविवेकतो यथा, जाग्रजागरितेऽचिन्यान्मावानशक्यचिन्त-
ध नीयान्रज्जुसपांदीन्भृतवत्परमाथेवर्स्पृशन्निव विकर्पयदित्यथः
> , . क्िद्यथा तथा स्वरसन वरियय।स।द्स्यादीन्धमान्पदरयन्निव विक्रसपयाति
4८८ तत्रैव परयति न तु जागरितादुत्पच्मानानिलय्थः ॥ ४१॥ =
^ (9 4/2“ स्व्ननागरितयोव्मुतो नास्ति काथकारणत्वमित्य्रैव हेत्वन्तरमाह-विपयासा
^ “14 दिति । छोकस्य तादर्थमाह पुनरपीति । अक्षरार्थ॑ कथयति--रिषयासादिः
` सादिना । कश्चिदिलप्य पूर्वेण क्रियापदेन पेवन्धः । दृष्टान्तमनृय दष्टान्तकमाह-
यथलयादिना ॥ ४१ ॥
उपरम्भात्तमाचारादास्तवस्ततवाद्नाम्
जातस्त दशिता बहर्नातेक्चप्रता, सदा ॥ ५२ ॥
याप इतत दाभजातिदितापदिष्ठा । उपटस्भनपपरम्भ-
स्तस्मरादपटब्धोरेत्यथंः । समाचाराद्रणाश्रमाद्धमसमाचरणात् । ताभ्या
द म्पामास्तवस्तुत्ववादिनामस्ि वस्तुभाव, इत्येव॑बदनशीटानां ददा
: ग्रहृ्रता , श्रहदधानानां मन्दाववाकनामथापायत्वेन सा दारता जातिः ।
ता ग्रहन्तु तावत् । वेदान्ताभ्यासिनां तु स्वयप्रवाजाद्रयात्पाविषया
[वका नाविष्यतात्तिन तु परमाथेबुच्ा । ते हि श्रोत्रियाः स्थूल्वु
+ दविखादज्ञातरनातिवस्तुनः सदा ब युप्मनाशं मन्यमाना। ज
, वेकरिन इत्यरथः । उर्व सोऽवतारायेतयक्तभं ॥ ४२ ॥
"4 दिवि 1 याच। रग. घ. ्ष. दधिका ।२ घ. यथा। > च. ^नयंस्तमाह । ५ त ता
ॐ साहरद्वान्दस्लयाः । ७ क. द्दीन्प' । <. जः श्स्तनोनास्ति।
^ द ज्ञ. %इयतीव ।.९ घ ः
। > #}
९ | 816 गि. 18110118 9128511 @066101 48171101. 01011260 0 60681001
च्करणम् ४] आनन्दगिरिङृतटीकासंवकितिशंकरभाष्यसमेता । १८७
तचद््टया कार्यकारणत्वस्याप्रसिद्धत्वे। कथं जन्पादिसूतरपरुसः सूतरैजैगत्कारणं
हन, सूत्रितमितयाराङ्याऽऽद--उपलस्भादिति । अविवेकिनां विवेकोपा-
यत्वेन, कायकारणत्वमुपत्य स्नरकारप्रचरात्त(रव्य्थः। काक्षराणि व्याचे-याऽषी-
लादिना । अत्ति वस्तुभावो द्वतस्येति शेषः । कायकारणपावमुपेल्य॒ जन्मापदिशता-
पतव दिनां सन्दविवेकरिषु विवेकाय पायलेन कथं तेदुपदेशः स्यादित्याश-
इय।ऽऽह - तामिति । यदा ब्रह्मणः सकाशाद् रोष जगद्धवतीलय्युपत्,तद्[ तरति
केण जगतोऽभावाद्र्ेव सवेमिति निधितम् । तद्विषथषु च वेदान्तेषु पातपियणाऽऽडा-
वितेषु तदम्यातिनां तेषां तदभ्यापप्र्ादादेव कूटस्याद्वितीयवस्तुविवेकदाव्यं पत्स्यती
, लामप्रलाह्वतत।। भिज।परुपदिष्ठा न त॒ द्वतस्य श्रतिता न्यायतश्च नरूपार्यतुमरा-
कयप्य परमार्थत गृहीत्वा नातिरपरि्ेयनातिरेव पारमाधिकीलथः । चतुभैपादाथं
मह- ते हीति । तेषां विवेकोपायतेन नातिरुपदिषटय्रोपक्रममनुकूखयति--
उपाय इति ॥ ४२॥
अजतिश्चमतां तेषाषुपरुम्भादहियान्त च ।
जातिदाषा न पेच्स्यन्त दाषाऽप्यल्पा भवष्यति ॥५२॥
ये चैवपपठम्मात्छपाचाराच्चाजातेरना तिवस्तुनल्सन्ती स्ति बस्तिः
लयर्यादात्मनो वियन्ति विरधं यन्ति द्वैतं भरतिषच्न्त ईलयथः । तषा
परनातेस्रसतां श्रदधानानां, सन्मागावरस्बिनां , जातिदाषा । जात्युपल-
स्मता, दोषा, न सेस्स्यन्ति सिद्धि नोपयास्यन्ति । पिवकषागनवृत्त्-
स्वात् । यथपि कथिदोपः स्यात्सोऽप्यख एव भविष्यति । सम्बष्देश्च-
नाप्रतिपत्तिहेतक इयथः ॥ ४२ ॥
उ द॒रमन्तर् कुरूते । अथ तस्य भय भवतीत्यार्श्रतिभ्या ब्रह्माण विकारडारना
भयप्राप्ठिः श्रयते । तथा च श्रात्रयाणामा्ष मद्2।राना नानग्राह्यतैलयाशङ्कय[ऽ3ह--
` अजातेरिति । न हि कल्याणङककश्चिदुशतिं तात यच्छतीति स्मृतस्तपाम्वान्तकपत्-
५क्ञ. “लत्र पादोप । ६ क. -ति 1 उ । ७ ध. “हितवति सद्यम्
९, च, क्ल, “द्धयः। १० क, घ्र. ड. ज. "दोनान्नानु 1
नामवेऽपि, निन्दानपपर्या क्चदोपटेशः सेमवतीलयाशङ्कच, प्यगधशेनाघ्राधिध-
युक्त गभेवाप्तादिदोषपम्यनननाति-दोषाऽपाति । अन्वयम्द्रायन्प्द्चयगता
न्यक्षराणि योजयति- ये वेत्यादिना । चतुधैपादं व्याचष्टे -यद्यप१(ति । . क्च"
[०3
(नेन्दानुपपत्तिप्नचित इति यावत् ॥ ४३ ॥
"~ ~
च
1 1८ ५॥.॥ ते" ।
त्मः।॥ ८ क. ख. छ यात्म ।
ख, ग. घ, छ. इ. धिदेव ठ 1
©©-0. 1-8॥€ ९?।. 1/8111110180 91186111 06610) <4817111101. 21011280 0४ 8©870नी1
नक, `
१८८ सगौढपादीयकारिकाथरवैवेदीयमाण्टूकयोपनिपत् -[अटतशान्त्यास्यं-
उपटस्भाव्छमाचारानमायाहस्ता यथाच्चत |
उपलम्भात्पमाचारादास्त वस्छ तर्धाच्यते ॥ &&
नतृपठस्भसमाचारयोः पमाणत्ाद् सत्येव दतं वास्त्वति । न । उपल
म्भसमाचारयोव्यभिचारात् । कथ ठयूमिचार् इत्युच्यते । उपलभ्यते
हि मायाहस्ती । हस्तीव ,हस्तिनिमिवात्र समाचरन्ति । वन्धनारोहणादि
इस्तिसंवन्धिभिधगदस्तीति चोच्यतेऽसन्नपि, यथा, तथेत्रोपटम्भात्स-
माचाराद्रेतं भदरूपमस्ति वस्त्वित्युच्यते । तस्मान्ापरस्भसमाचारो
दरतवस्त॒सद्धावे हत् भवत इद्याभप्रायः ॥ ४४ ॥
यतत हेतुभ्यां द्ैतस्यास्ित्वमुक्तं तददुपयति--उपंछम्भा दिति । छोकमभ्यावर््या-
माशङ्कामनूय दषयति-नन्विलयादिना । व्यमिचारस्यापिद्धिमारङ्कय परिहरति--
कर्थतिवादिना । उपलम्भप्तमाचारो मायामये हस्तिनि . वस्तुत्वाभावेऽपि मवतः,
तया दवैतेऽपि न तयोरस्ति वस्तुत्वप्राधकत्व।मत्युपप्रहरति-तस्पादति ॥ ४४॥
जायामास चरूभासर वस्खाभाप्र तथेव च।
अजाचरूमवस्तुत विज्ञान रान्तमहयम् ॥ ५4 ॥
भी
कि पुनः परमाथेसद्रसतु ,यदासदा नालाद्सदबुद्धय ईत्यादं ।
अनाति सल्नातिवद्वरभापत इति जालयामासभरू । तद्यथा देवदत्तो
जायत इति । चलाभाप्त चलमेवाऽऽभास्त इत् यथा स एवदृब्रदत्ता
गच्छतीति) वस्त्वाभासं वस्तु द्रव्यं पमि) तदद्वभासतत इति वस्त्वा-
भासमू। यथा स॒ एष देवदत्तो गौरो दीधे इति । जायते देवदत्तः
स्पन्दते दीर्धा. गर॒इत्येवमवभासते । परमार्थतस्त्वजपमचलमबस्तुत्वम-
५ द्रव्य च ।।कं तदुूवपरकारं विज्ञानं विज्ञप्तिः । जालयादिरिदिततलाच्छा-
न्तम् । अत एवायं च तदिलयथः ॥ ४५ ॥
भूतदशनावषटम्भन। निमिनत्तप्यानिमित्तसमुक्तमतदन्तैः -छोकैविप्रपञ्चितम् । संधरति
५१
ठ् = 2
< र(--जात्याभासापरति । छोकाक्षराण्याकाडक्षाद्वारा वितर
= (^
# रित्यादिना । गौरत्वदीरयत्वोकत्या देवदत्तस्य गुणवत्वेन द्रभ्यलं
१ च. ल.दरैतव। २च. 'दुैतरूः 1 श्च. दधेते" । ३. करिः 1 क्ष. „ चं. इट
1 १ ट [1 =
आह ।५क. जा" ६ क. "लनामि' । ७ ख. दीर्ध" । ८ ज, 'कारवि" । ९ ग, क्ष. त्वमे" ।
(6.0.196 ल. 02 51131 @0॥661011 47117101. 0010260 0४ 606870जौ॥
~ /
#
)
बः > [क घ्र वि~
इमावस्य टभणत्वादयो यथांक्ता हतवः ।। चत्त चैतन्यं ब्रह्य (ति यादत्-एुडाम् - प्रतिं
चत्प्रकरणम् ४] आनन्द गिरिकृतरीकासंबलितशांकरभा्यस्मेता । १८९
लटो क्रियते । पुीधीथीनुबादेनापरार्थं योनयति--जायत इत्यादिना । विषय
प्रश्षपवक विरादयति--1क तादत्याद्ना ॥ ४ ॥
एवं न जायते चित्तमेवंधता अजाः स्पताः ।
एवमेवं विजानन्ती न पतन्ति दिपर्यं
ध
एवं यथोक्तेभ्यो हेतुभ्यो न जायते चित्तपे्रे धमां
समृता व्रह्मविद्धिः । धमा इति वहुवचनं दंहभेदाट्वरिधावि-
त्वादद्रयस्यैवोपचौरतः । एवमेव यथोक्तं शिज्ञानं नात्वादिरदितम-
द्रयमात्मतसछरं विजानन्तसतयक्त् वणाः धनन पतन्तयवरियाव
[१
2 =
सागरे विपयैये । “तत्र को मोहः कः शोक एकत्वमतु पयतः इत्वा-
दिमच्रवरणात् ॥ ४६ ॥
ब्रह्मणश्चिद्रप्याजत्वमुपपादितमुपसंहरति-- बं नेति 1 1 च
| $ | न -
विम्बमतब्रह्ममा्त्वादनत्वम॑विरिष्टमिलाह-- पएवामात् ।
फल्पाह--एर्बाप्राति । छकन्तिराण व्याकराति--ए बाला
म्बानां विम्बमाच्रत्वं जीवानामापं प्रतितेम्वङ्खपाना धि दिच्धैः !
अद्वयस्य वहुवचनमाकत्वमयुक्त मिला शङ्कबाऽऽह-- धमा इतीति । उः घृ योनयति-
~
एवमेवेति | विज्ञान विज्ञाप व्रह्यलथ ] यथा क्तन्ञानं म्यान् णा र
शति- त्यक्तेति । उक्तन्ञानवतां ससारतत्राप्तमि।व प्रमाणमाह-तत्राते ।
त“
न)
\८ उूजवक्रादिकाभासमङ तिस्प। नदत यथा|
ग्रहणग्राहकाभाप्त विन्न(नस्वान्दित तथा ॥ ८७ ॥
य्द्धं परमायदधेनं भपश्यिष्यनाई-- यथा. 2२ ऋजु-
४,
वक्रादिपक्रारामासमलातखन्दितमूस्काचख्न _ तथा न
। विपिविषयामासमिल्ैः । किं तद्िज्ञानस्सन्दितम् । (स्पन्दि
१ग. ज्ञ, कीन । २ग. श्ल. ध्देनपः 1३ च वचक्ज्ञातोन। ४ क 0 |
५ च. “चारात्. । ए । ६ घ. पुनः पुनर्निप । ख न १ ॥ १३४,
९. नां तिः ॥ १० च, "मवकि"। ११८. कलक । १९१. ध 9 न ¶ 1
योग्या य । ५८ द्र. धोद । १५ ख. घ, 2. ज वला 10 क, “पया ॥
णग, छ.ग दैत्य ६८. क वयि 1 ११ ^
06-0. 216 शि. 1811171011811 5118811 ©0॥€नी0ा1 48110. 01010
१९० सगौढ्पादीयकारिकाधववेदीयमाण्डुकेयोपनिषद्--[अखातशान्चास्यं-
नदितमवि्या । न त्रस्य विज्ञानस्य स्पन्द नमस्ति । अजाचर-
पिति ह्यक्तम् ॥ ४७ ॥
विज्ञानमजमचल्मेव जात्यामाप्तं चलामाप्त॒चत्युक्त तावदान। दष्टान्तन प्रपञ्च
यति- ऋवक्रीदिकेति । अप्रच्युतुपूवेस्वरूपस्याप्ततयनानाकारावमाप्ता=वेवतस्तदन्र
विज्ञान॑घ्य स्पन्दितत्वम् । छकस्य तात्यमाह--यथाक्त मात | तत्र॒ द्टान्तभागं
व्याच्छे-यथा हीति । दा्टानिकं याजयति-- तथाते । किमेलयविद्यामन्तरेण
मुख्यमेव स्पन्दनं विज्ञानस्य, नेष्यते, तत्राऽऽह-- न हति । निरवयवस्य विभुना विज्ञा
नस्य वस्ततश्चकनविकटस्यावे्यमानमव स्पन्दनामलयत्र वाक्यापक्रमानुकृटय कथयाते-
कन
अजात ॥ ४७ ॥
ध ०
अस्पन्द्मानमलतमनभिाप्रमज यथा |
अस्पन्दमानं वज्ञानमनाभाप्तमज तथा ॥ ५८ ॥
अस्पन्दमान स्पन्दनवानतं तद्वाखातप्रज्वाद्याकारणाजायमानम-
« नाभाप्तमज्ञ _ यथा तयथाऽवेद्यया स्पन्दमानमावेद्यापरमऽस्पन्द्मान
जादाद्राकारेणानाभास्रपजपचट भवेष्यतीलययथः ॥ ४८ ॥
[` विज्ञान शान्तामत्युक्त दृष्टान्तेन सष्टयति-अस्पन्दमानपिति । छोकक्षराण
व्याकर्।त- अस्पन्द मानामलयादेना । तथाऽविदयये्यतच्ावि्ययेति च्छेदः ॥ ४८॥
अखाते स्पन्दमाने वे नाऽऽमापर। अन्यतोभवः |
न ततोऽन्यत्र निस्पन्दाघ्नाछातं प्रविशन्ति ते ॥ ‰९॥
1क च तास्मन्वाखातें स्पन्दमान ऋलवक्रायय(भासा अखातादन्यतः,
कुतिदागल्याठीतेनैव भवृन्तात् नन्यतामुव्रः । न च तस्मानिस्पन्द्ा-
दछतादन्यत्, लुगरताः | न च निसखन्दमलातमेव भविशन्ति ते ॥४९॥
अलातरष्टान्ते कवपरलुवक्रादानाम्प्तमित्याशङ्काया। निषूपणापहत्वादितयाह--
अछत इति । यदा खलतिं स्पन्दमानमवतिष्ठते, तदा तास्मन्नन्यता, दरान्तरा-
4 दागत्याऽऽनापता भनति न शक्य वक्तुम॒जुवक्रा्यामाप्तानां देशान्तर्ध॑दागमनस्यानव
वि याया ॥२७घ.ज. -तचे"। 3 खज नसः । * क. "कल्वस्या ।
ॐ विद्यया विमा" । ६ घ. वाक्यक्र' । ७ ज. अजस्येति । < ड, च, ज, श्नमाखाः ।
ना । १०. वियास्प। ११ ज. ङ, ज. "याका" । १२ च. °रेण ना" । १३ ख,
| १५ न्न. -सत्वादि" । १६ ख, ररागमः ।
पाज 9 97951 @©॥6610 41800170. 01011260 0 €680001
`
चतुधप्रकरणम्४ | आनन्द गिरिचरतरीकासंवलितशांकरभाप्यसपेता। १९१
गरमात्। यदा तदेवाातं निसपन्दनं सपन्दनवनितं वतैते तदा ततोऽन्यत्राऽऽमापता मवन्ती-
लपि न युक्तं वक्तमनुपरम्भाविशेषात् । न, चाऽऽमाप्तासतस्मननेवाट्ति टीयन्त तदुप,
दानतवात् । यदि हि स्यन्दननिमित्तमातमुपाद्नं, तद] निमित्ताभवमव्रानिमित्तिक- क
,५मवादोनादजुवक्र याकारा स्पन्दनामावेऽप्यलाति मवेयुरित्यथेः । इतश्च दृष्टान्ते
टृष्टौनामामाप्तानां मिथ्यात्वमेष्टम्यमित्याह-- किं चंति । हेत्वन्तरमव स्पष्टयन्पृवा
घीक्षराणि व्याचष्टे- तास्पन्नवाते । जामाप्तानां देरान्तरादागमनस्यानुपलम्भो हेतुः
कव्य । अनुपरुटिघमेव हेतृकत्य तृतीयपादाथमाह-- न चति । चतुभपादाै
माह-न च {नस्पन्द् सित ॥ ४९ ॥
न निभैता अरातात्ते दरग्यलाभावयागतः।
विज्ञानेऽपि तथेव स्यराभासतस्याविशैषतः ॥ 4० ॥
किचन निता अछातात्त आभासा, गृहादिवद्रवयत्वाभावया
गतः । द्रव्यस्य यावो द्रव्यत्वम् । तदभावो द्रन्यल्वाभावः । द्रव्यल्वा- |,
भावयोगतो दरव्यल्वाभावयुक्तवरस्तुत्वाभावादित्यथेः । वस्तुना ।६ षः "८
श्चादि संभवति नावस्त॒नः । विज्ञानेऽपि जात्याव्रामत्तास्तथव स्युः
.भासस्याविकञेपतस्तुरषतवात् ॥ ५० ॥ ०
श्रहुनवक्रायामापघ्रानां दष्टान्त निगपनप्रवरायरिप्नमव प्राधयति- नेत्यादिना |
टृष्टान्तानविष्टामास्तवदह् छा तकेऽवि जन्माद्यामाप्ता मर्व मवेयरित्याह-षङ्गानऽ-
पात । चजनवक्ायकरारषु जन्पाद्याकारषु चाऽऽमाप्नत्व्य तस्यत्वाद्ति हतमाह--
आभाक्स्यात । इतश्च दृष्टान्त मिथ्यार्व्वमामाप्तानामेष्टव्यामत्याह्- क चति । तदव
पूवाधयाजनथां विशद्रयाति- नात् । ऋजवक्रादयामाप्तानां वस्तृतोऽमािपि किमिति
जा > 3
परशाचयपतिद्धिरियाशङ्कयाऽऽह -- वस्तुना हीति । द्वितीयार्थं योजयन्दाष्ट।तकमा-
` चष्ट विज्ञानेंऽपींति ॥ ५० ॥
कर्थं तल्यत्वमिल्याह--
विज्ञाने स्पन्दमा्नं व न्[ऽऽपामा अन्यतायव्ः |
न ततोऽन्यत्र नेस्पन्दर्नि विज्ञानं वश्चान्त त ॥०4१॥
१ ख. ध्य॒क्तम" । २ घ. छ. नन्दनं नि । क भातमाः। * क्ष. भवद् ॥ न क
ान्ताना' । ६ ज, च नि" १ ७ क. ज. "दिव द्रव्य । ८ छ. स चतु ९ घ्रः व्याणां ॥
१० ग, क्ष. शशनयो° । ११ ज. “निमित्ताभा । १९ ख परि जालयाभाः। १३क्ष. त्वतु । १४५. ` ।
त्वभा० । १५ छ. ्या दुर्नय । १६ क. धं दा ।
©©-0. 196 शि. 81111018 51185111 00166101 44811111. 00 ५७०४
१९२ सगौडपादीयकारिकाथर्वेदीयमाण्डुकयोपनिषत्-[जयतशान्तास्यं ~
न निगतास्तं विज्ञानादद्रव्यलवामवियागतः।
कयकारणताभावायताअचन्याः सदव तं ॥ 4२॥
ग
अछातेन सपानं सर्व विज्ञानस्य । सद्ाऽचर्त्वं तु विज्ञानस्य
विशेषः । . जाला्याभासा विज्ञानेऽचटे किंता इत्याह । कायेकार
णताभावाजन्यज्नकलाुपपततेरभावरूपत्वाद् चिन्त्यास्ते यतः सदेव ।
वदतसज्वायौ मासेषु ऋल्वादिबुद्धिरं्टाऽछातपत्रि तथाऽसस्स्वेष
जालयादिषु विज्ञानमात्रे नालयादिबुद्धिफषवेति समुदायायथः॥५१।५२॥
तुर्यत्वं सर्धनोत्तरशछोकेन साधयति-- कथमित्यादिना । न ` हि तस्मिनिविज्ञाने
यथा कथाचन्व वति ततऽन्यर्त्कस्माचदागसय जन्पाय्यामाप्तासतत भवतुमहान्त
तथाप्रथामवाच च तस्माद्वन्ञानाद्चटतयाऽव।स्थताद्न्यत्नाऽऽमाप्ता भावतुपरत्पहन्त
तीतकनावस्य तुरयत्वाजापि पदेव विज्ञानं परविशन्ति तस्य केवरस्य॒तदुपादान-।
ततूनुपगमात् । न च्च ते वज्ञान प्र‰ष् समधस्तिता नगन्त् वा पारयान्त । तेषामव
सतृत्वादित्यथैः। कथं तरिं विज्ञाने प्रथां(धा) तेषापित्याश कय मपेत्रै्वाह--कार्यंति।
आभाप्तानां विज्ञानस्य च कायकारभताया दु्तत्वादामाप्ताः सप्रे निरूपयितु-
मुशक्यत्वान्मायामयाः सन्तो मिथ्यैव मवन्तीलरथः । प्रर््छोकतात्पर्थमाह --
अलातेनेति । तारं पक्रियत्वमपि क्ज्ञानस्य प्रतन्यते राङ्कयाऽऽह- सदेति ।
दि विज्ञानमूललमभीष्टं तहि तत्र ना््या्यामाप्ता हेत्वमावात्त स्युरिलयाश-
ङयनतमाधन पारहरति-जा्याच्याभासा इव्यादिना । यतः प्रदैवाचेन्लया अता
मवति शेषः । संक्ेपतस्तातप्थमाह--य्थँत्यादिना ॥ ९१ ॥ ५२ ॥
र +
द्रव्य द्रव्यस्य हतुः स्याद्न्यदन्यस्य चैव हि ।
द्रव्यत्वमन्यभ्नावा वा धमाणां नोपपद्यते ॥ ५३ ॥
एना
--अजमकमात्मतमिति स्थितं तत्र यैरपि काथकारणक्रवः करप्यते
ॐ तपा द्रव्य दरन्यस्यान्धस्यान्यदधेतुः कारणं स्यान्न त॒ र्स्यैव तत् ।
८
ग. प्रथनाभा । १०क. तदैव। ११८@छ.नते । १२ छ. "गतया । १२ घ्र
: ज्यत नेखाह । १५. ङ ज, लाद । १६ ग. ज्ञ. (लाभाः । १७ च.
तषा मतमाह । द्रः । १८ च, श्यस्य देतः । ।
1180 51185171 0660) 42111701. 0100760 0#/ 60681001
~ ५] १
~. :: एवं यथोक्तेभ्यो हेतुभ्य आत्मनिज्नानस्वरूपमेव्, चित्ताधिते न
र्कपणम्४] आनन्द गिरिष्ठतदीकासवलितशांकरभाप्यसमेता । = १९३
चाप्यद्रवयं कस्यचित्कारणं स्वतत्रं इषं खोके । न च द्रव्यत्वं धपाणा-
मालनापुपपयतेऽन्यतवं वा कुनश्िवरनात्येस्य कारणव्वं कायत वा
भरतिष्ेत । अतो ्रग्यत्वादनन्यलखोच न कस्पचित्कायं कारणं वाऽऽ.
सरे्थः ॥ ५३ ॥
यदुक्तं कार्यकारणतामावादिति तदिदानीमुपपादयितुमुपैकमते- द्रव्यमिति । अव-
यबद्रगयमवयविद्रव्यस्ोपादानम् । अवयवगुणाश्चावयविगुणेषु समाननातीपेप्नूतमना-
पिनोद््टाः। न चेवमात्मनो द्रभ्यत्वं येन समवायित्वम् ।नच पाणा कनि यद्ध)
वायित्वं भंणगुणिमावस्यान्यत्वस्य तसिमन्ुकचनत्वादिलथः । छोकक्षराणि योज-
यति--अजनपिलयादिना । अवयवायवितिभा्गविरहितवमनत्वम् एकं, गुणगुणि-
मावरान्यत्वम् । तत्रेत्यात्मतच्ं परामृदयते । तत्र कायकारणभावं षयतु सामान्य-
न्यायमाह-- तेषामिति । अद्रव्यस्यापि रूपादे्न्त्वादिहार पटच कारणत
दृष्टमित्तो विरिनष्टि--स्वतच्र रिति । जस्तु तर्हि ्रम्यत्वनान्यतेन चाऽऽत्मनि
का्कारणत्वं नेलाह--न चेति। न हि तत्र गुणवचन द्रभ्यत्व निगृणलान्नापि पम-
बायितवेन तथात्वमन्योन्याश्रयलप्रपङ्गात् । न च तत्र कृतश्रिद्नयत्वं ससय सन्मात्र
तेनैकरूपत्वप्रतिमानात् । अतो न तत्र कारणत्वं कार्यत्वं वा प्रतिपत्तुं शकंयमिति
फठितमाह--अत इति ॥ ५६ ॥
एवं न चित्तजा धमौध्िततं वाऽपि न धमजम्।
एवं हेत॒फङाजारतिं प्रविशन्ति मनीषिणः ॥ 4 ॥ ‹
८ (3 ॥ ८
चित्तजा बाह्यधमी नापि बाह्यथमेजं चित्तम् । 1
स्वात्सर्वधर्माणाम् । एवं न हेतोः फट जायत 9 (1
+ (स €< [8 न ~ &ट शः =
हेतुफरयोरजातिं हतुफलानातिं भान्तः ।
देत॒फख्योरभावमेव भरतिपयन्ते ब्रह्मविद इय; क मतया. यि
, विकीधितकुम्भपतेदनप्ममन्तरं कुम्भः, सभवत । पप विव
जनयुतीति व्यवहारोऽपि नोपपद्यते । कस्यचिदपि वददृ्ननानन्ल >
एवमिति 1 यश्च धमदेः शरदश्च, कार्यकरणा 1 ।
र 0,
2,
9 0, इड ॥
ग्न्यक्रा। २ च. छ. श्त्वंप्र॥ 3 च. “पद्यन्ते ततोऽ। २४५ णं चा ५ १
५ग ह ् क 0 ञं दपि सः! ७. ङ, ज, गणिगुणमा। ८ ष. गरष्टितत्व । ५ ख.
. ज्ञ, “पचट्क्रम" । ६ अ. 1.0 । |
ग. छ. क्ष. 'हितत्व' । १० क्ष, त्रे वाऽऽ्त्म । । 0
©6€-0. 1-8€ ९?।. 1/8/11110118॥ 5118611 0660) 4१1). 01010260 0\/ न्वग्ण [1]
१९४ सगौडपादीयकारिकाथववेदीयमाण्डूक्योपनिपत्-[अलातशान्तयाख्यं -
त्यादिना । आत्मखह्पप्य.निविकारत्वमद्रव्यत्वमप्रापिद्धत्वामल्यादया यथाक्ता हेतवः|
बाह्या धमो, घटदया नाऽऽत्मनः । नच धमश्ान्दताना जवानां वचत्तशान्दता
त्परस्मादात्मना जन्माति युक्तम् । तषा प्रातेवम्बकस्पाना बवम्बम्तव्रह्ममाचत्वारत्याभे-
्त्याऽऽह- विज्ञानेति । उत्तराधं योनयति- एवं नेति ॥ ९४ ॥
योवदेतफर विशस्तावदधेठफलोडवः ।
कषीणे हैतफट विशे नासि हेपफलोद्धवः ॥ ८९ ॥
ये पन्ैतुफर्योरमिनिविष्ठास्तपां किं स्यादित्युच्यते धमाधमा
ख्यस्य हेतोरहं कतां मम धमाधर्मों तत्फलं काठान्तरे कचित्ाणिनि-
काये जातो भो्ष्य इति याबदधेतुफटयोरावेशो देतुफट ग्रह आत्मन्य
5 .#,..ध्यारोपणं तच्चत्ततेदर्थः। तावद्धेतुफटयोरुद्धबो धर्माधमेयोश्तत्फ-
रस्य चानच्छेदेन प्र्टत्िरियथः । यदा पनम॑त्रौ पथिवीरयेणेव प्रहावेश्ञो
~ [4
यथोक्ताद्ैतद रनेनाविय्योद्धतहेतफरावेशोऽपनीतां भवति तदा तस्मि-
गक्षाण नास्त दतुफलाद्वः ॥ ५५ ॥
क ^ १.49
न फलाद्तुनयत नापः फंड हताराते तत्वदष्टयापद्ष्टम् । इडान। मुमुक्षुणा
५>*> ¢
प कअ
तद् ानयरात्याब्र्यथ । तदाभानवङ्भावामावयास्तदुद्धवानुद्धवा दरोयाते--याब्-
|
दिति
गरेकाक्षराण्याकाङ्क्षप्रदरोनपुरःसरं विवृणोति- ये पनारेयादिना॥५१॥
नि
यावद तफछावरः, ससारस्तावदायततः ।
819 हतुफखवश ससार न प्रपद्यते ॥ ५& ॥
यदि हेतुफटो दवस्तदा को दोष ईस्युच्यते--यावःसम्यग्द शनन
अद) न [नवतत क्षाणः ससारस्तावदायतो दीघो मवतींलयथः।
ण (नहतुफलावय संप्तार् न परपद्यते कारणाभावात् ॥ ५६ ॥
। अभि नतरावशद्धतुफडाद्धवे किं भवति तदाह- यावदिति । अभिनिवेश-
| शरा तदुनुदधवे वाकं स्यादिलाशङ्कयाऽऽह-- क्षण इति । आकाङ्न्षपू्वकं
षो
न ५ याजयति--यद्ति । उत्तरार्थं व्याच क्षीणे वनरिति ॥ ९६ ॥
तद्या जायतं स्वे शाश्वतं नास्ति तेन वे।
| सदावन यजं सरवसुच्छेदस्तेन नास्ति वे ॥ ५७॥
9 | 1 ४ द (1 ॥ ध | ३ च. इति तत्राऽऽ्ह या" । ४ ख. 'ेशाद्धे। ५ कः
(५ 81770118) 5118811 ©0॥€01 4971710. 01011260 0 60681001
१
शर
1
चपुथप्रकरणम्४ ]आनन्दगिरिछृतरीकासंवलितक्ांकरभाष्यसपेता। १९९
१
नन्वनादात्मनोऽम्यच्नस्लेव तत्कथं हेतुफलयोः संसारस्य चोलत्ति-
विनाशाबुच्येते त्वया । छृणु । सवरल, संवरणं संवतिरवियाधिषयो
खौकिको व्यवहारस्तया संबृलया जायते सर्वै तेनाविय्याविषये जातत
नियं नास्ति वै । अत उत्पत्तिविनाशलक्षणः संसौर आयत इसयु-
च्यते । परमाथंसद्धविन सजं स्वैमासमैव यसत् । अतो जौलयमावा-
दुच्छेदस्तेन नास्ति वै कस्यचिद्धेतुफलादेरिल्थैः ॥ ५७ ॥
कूटस्थमद्धितीयमात्मतत्वमिच्छता कुतो जन्मनाशौ व्यवहियेते तत्ऽऽह--सं-
^ ५५. (~
स्येति । अविद्यया सस्य जायमानतवे सरल्यविद्याविषैथे निलयं नाम नास्वयेयाह-- -
1 9 9११
श्ाश्वतमिति । परमाथेतस्तु स्ैमनं कूटश्यमास्थीयते तेन कल्पनां वित विनाशो
ना्येव हेतुफढदिरित्याह --सद्ध वेनति । पूरवापरविरोधमाशङ्कते --नन्विति । न
तावदात्मनो जसैविनादौ त्य कूटप्थत्वाज्नापि ततोऽन्यस्य ते युक्तौ तप्याद्वितीय-
लवात् । तरर च हेत्वदिरवन्धस्य जन्मना न त्वया वक्तव्धािलर्ैः । उच्यमाने
प्माधनि सनःस्माघानमर्यते--गणििति । तत्र पू्वमागा्षरा्थं कथयति-संवृत्ये-
त्यादिना । अविद्याविषये निलयस्य वस्तुनोऽभवि फल्तिमाह--अत इति । द्विती-
या्षक्षराथमाह--परमांति । जलमावो जन्मादिविक्रियाभावस्तोवोँच्छेदाभावे हतु “
, कथयति- तेनेति । यथा पुरोवर्पिनि भ्गामावमनुमवन्विवेकी नासति मूरनगो रञ्च-
(~ ^
रेषा,कथं वृथेव विभेषीति शरन्तममिदधाति। । अन्तस्तु खकीयादूपराध।देव ५
[3 ॥ [4 (~~ [1 ~ ट न ९
परिकल्प्य भीतः सन्पलते न च तत्र विवेक्रिनो वचनं मूढद्थ्या विरुध्यते । तवा
[ॐ ^
परमार्थकूटस्यात्मदर्नं व्यावहारिकजन्माद्विवचनेना्िरुदधमिति सावः ॥ ५७ ॥
। € ~ न = = अ
धमा य इते जयन्तं जायन्ततन तत्ः |
८ ~ (3 [ (षु
जन्म मायोपमं तेषां पषा च साया न विद्यते ॥५८॥
१.० (= :3 (~ ४ क - = न ०२१
येऽध्वालमानोऽन्ये च धमा जायन्त इति कर्ने त इत्क्गु
, यथोक्ता संदृतिनिर्दिर्यत इति । संवृत्यैव धमां जायन्ते न त
(~~~
१ घ.ङ, ज, शनो छ्येतन्ना । २ च. श्यो; समवः सै" । ३ च. त्वयेति चेच्छृणु । तत्र का-
रणमिदयाह । सं° । * घ. "त्तिक । क्ष. तिना" 1 ५ ज. क्ष. सारो जायः। ६ ख. ड, ज.
जालायभा° । ७ छ, शत्यमा० । ८ घ, च्चछतां कुः । ९ घ. शयं नि" । १० ग. सतु ॥ ११ स.
नते। क । १२ घ, नाशो । १३ ग. छ. ज्ञ. “न्मना” । १४ ज. "था हे । १५@.. ृववोक्ष ॥
१६ ग. च, ड. ज, ज्ञ, ज. जालयायमा" । १७ ष, छ. ज, मूजेगा । १८ ग. छ. क्ष. यति न ।
१९ क. यथा । २० घ, ट, ज, नञ, 'प्यात्मनोऽ । २१ च. "कारा यथोक्ताः संवृत्या निर्दिदयन्त
इ रच. तु।
©6-0. [>€ ?ि\. 1 21111101811 5118611 01661101 49111111. 19111260 0\/ 668
१९६ सगौढपादीयकारिकाथर्वेदीयमाणडूकंयोपनिषत् -[अठातशान्यास्यं -
खतः परमा्ैतो जायन्ते । यत्पुनस्तेतसंवृत्या जन्म तेषां धमाणां
यथोक्तानां यथा सयया जन्म तथा तन्मायोपमं त्येतव्यम् ।
माया नाम वस्त॒ तदि नेवम् । सा च माया न विद्यते, मायेत्यविच-
मानस्याख्येत्यभिप्रायः ॥ ५८ ॥
सत्या जायते पर्वमितयुक्तं तदिदानीं प्रपश्चयति--धमां _इति । तताऽऽचं पादं
विभनते- येऽपीति । प्रपिद्धाव्योतकत्वमितिशब्दस्य दरोयति-- त इत्येवभकारा
इति । एव॑प्रकारत्वमेव स्फोरयति--यथाक्ताति । अनन्तरप्रकृता संवृतिरितिशन्डे
नोक्ता । तथा च संवृघ्येव ते धमा जायन्ते न तु तेषां त्ता जन्मास्तीलथः । नते
तत्त इत्युक्तं प्रपञ्चयति- परमाथ इति । प्तव्रृल्याञपं जन्म पारमानकमवल्या-
शङ्क तृतीयपादं योजयति-येतवतरिंति । प्रतयेतम्यं जन्मेति रेषः । चतुथपादाथ-
माकार्कषादवारा सफीरयति- मायेत्यादिना ॥ ९८ ॥
येधा मायामयद्वीजाज्ञायते तन्मयोऽह्कुरः ।
नासो नियो न चौच्छेदी तददधमषु योजना ॥५९॥
कयै मायोपमं तेषां धर्माणां जन्मेत्याह । यथा मायापयादाम्रादिः
घीनाल्लायते, तन्मयो मायामयोऽङ्करो,नासावङ्कुरो नित्यो न चोच्छेदी ।
विनाशी वाऽभूतत्वात्तदरदव धमु जन्मनाशादयाजना युक्तः । नतु
परमाथतो वमाणा नन नाशा वा युज्यत इत्यथः ॥ ५९ ॥
जन्म मायोपमं तेषामित्युक्तं तदेव दष्टान्तावष्टम्भेन साघयति- यथेत्यादिना
*%कक्षराण्याकाद्न्तां दशयन्योजयति-- कथमित्यादिना ॥ ९९ ॥
नाजषु सवधमषु शश्वताशाश्वताभिधा ।
यत्र वणा न वतन्ते विकेकस्तत्र नोच्यते ॥ &० ॥
|
। परमायतस्त्वारमसखजेषु नितयेकरसविज्ञपतिमा्रसत्ताकेष , शाश्वतोऽ-
| शाश्वत इते वा नामिधां, नाभिधानं प्रबतेत इत्यथैः । यत्रं यष वण्यन्ते
१ वणाः, शब्दा न मवतन्तञजभषातु मरकालायतु न प्रवतन्त
4 इत्यथं ॥ भवमिति. विवेको; विविक्तता तत्र नित्योऽनिल्य इति
नाच्यते। ` यता वाचो निवर्तन्ते"! इति श्रतेः ॥ ६० ॥
~
|
|
1
|
त +
4 {६ क.तद्पि।१०ख, घ्. च स 4
^ २4 नं । च. वाभि" । ११. ज, शयितुमि" । १२ क. विवे्तता ।
= ९60. (ब नि. पिापाणाना 5118511 00166101 चवा). 001260 0 6680011
चतभेप्रकरणम्४] आनन्दगिरिषृतरीकासंवङितशांकरभाष्यसपेता। १९७
यदुक्तं सद्धावेन ह्यजं सवेमिति तत्पपश्चयति-नाजेष्विति । आत्मनि नित्यानि
, त्यकथा नावतरतीत्यत्र हेतुमाह--यत्रेति । छोकस्य पू्वार्थं व्याच््े-परमाथ-
तस््विति । द्वितीयाधं व्याकरोति-यत्रेलयादिना । तत्रेति प्रकृतेषु धर्मेष्विति
यावत् । आत्मसु निल्यानिलयकथामवे रढ्दाग।चरत्वं हेतुस्तत्र प्रमाणमाह- यत् म
इति ॥ ६० ॥
यथा स्वप्ने दयाभां चित्तं चरति मायया ।
तथा जाग्रहयाभासं चित्तं चरति मायया ॥ &१॥
अयं च हयभापं चित्तं स्वप्ने न संशयः।
अदयं च् हयाभासं तथा जाग्रन्न संशयः ॥ ६२ ॥
यत्पुनवोग्गोचरस्वं परमाथतोऽदरयस्य विज्ञानमातरस्य तन्मनसः
स्पन्दनमात्रं न परमार्थत ईति । उक्तार्थो शोको ॥ ६१ ॥ ६२ ॥
आत्मनः शञ्दागो चरत्वे कथमपौ ग्याष्यात॒मिः शब्दैरेव प्रतिपा्येतमाचरतीत्या-
शङ्क चिनत्तसपन्दनमात्रमविचारपुन्दरं प्रतिपा्प्रतिपादकरूपं द्वैतमिति सदृष्टान्तमाह-
यथेति । सपन प्रतिपा्यप्रतिपाद्कद्वेतस्य चिन्तस्पन्दितमा्रत्वेऽपि जागरिते कथं तथा
स्यादिलयाशङ्कय।ऽऽह--अद्रथं चेति । पौनस्कत्यं -छोकयोराशङ्कय शङ्कान्तरनिर्-
सार्थत्वान्मेवमिति मन्वानः सन्नाह-यत्पुनारेति ॥ ६१ ॥ ६२ ॥
स्वप्नदक्प्रचरन्स्वप्रे दिषु वं दशद् स्थतान् ।
अण्डजान्स्वेदजाल्वा जप जवान्परयति योन्पदा।॥&३॥
इतश वाग्गोचरस्याभावो दतस्य । स्वमान्पश्यतीति स्वभक्भचर
न्प्रयटन्ससे स्वमरस्थाने दिक्षु वै दशसु स्थितान्वतमानाज्ञावान्माग
नोऽण्डजान्स्रेदजान्वा यान्सदा पयतीति । यथव ततः करम् ।
उच्यते ॥ ६३ ॥ ०
। चो गोचरीमूतस्य दैत्यापतच्वे हेलन्तरमाचक्षाणो दटान्तमाच्- स्वभ
। गिति । यान्पदयति ते न विनते 'पृथमितयुत्तर् संबन्धः । -छोकस्य तासरयमाह--
इतश्वोति । इतःशब्दारथमेव स्फुटयनक्षराणि व्याच्टे-स्वसानिति । न प वियन्त
इति पूर्षवदन्धयः । खम विषयमूतानां भेदानां तत्र दर्यमानत १ हतमेद्
शब्द्गो । ३ छ. ववाचागोच" । ४ च. स्य तनस्प । ५.
१ छ. ^त्मसुनिः।२क.श
। ८ ग. क्ष, शङ्का । ५ च
इ्याह ॥ ६१ ॥ £ न्ष. “यशब्दता । ७ छ स्पन्दितमा
1 सकक्राऽऽचः । १० ग. °रत्ाभाः । ११ ग. च. वाचा । . ॐ
©6-0. ।9ं€ र॑. 1811111011811 51188511 06611011 18111111. ०७५८०६९ छाना "आ ६ र
ग ^
तमिति ।५ष्. "पर प्रा ।ङ, ज
(द © `नि ==> ह ख्य
१९८ सगौडपादीयकारिकाथर्वेदीयमाण्डूवंयोपनिपत् -[जलतशन्तयायं
मिथ्याले किमायातमिति एच्छति- यदीति । उत्तरछछोकेनोत्तरमाह--उच्य॒त
इति ॥ ६३॥
वप्नदकिचत्तरश्यास्तं न वेद्यन्त ततः 4९ |
तंथा तदद्श्यमेषेद् स्वप्नद।केचत्तामष्यत ॥ 82
स्वभटशधित्तं स्वमदाकषेचत्तम्। तेन दर्यास्ते जीवास्ततस्तस्मात्स्वसन
दकिचत्तात्पृथङ्न वियन्ते .न सन्तीलथः । चित्तमवं ह्यनकजावादिभे
दाकारेण विलप्यते । ` तथा तदपि, स्वमरदविचत्तमिदं तद श्यमेव) तेन
सम्टशा दर्यं तदृदयम् | अतः; स्वमदग्व्यतिरेकेण चित्तं नाम नास्ती-
लर्थः॥ ६४॥ + ॑
छोकाक्षराणि योनयन्कर्मधारयं व्यावयति-- स्वप्नेति । जीवादि
|
४
2.
भेदानां ख
दर्यमानानामुक्तानां चित्ताथगपतसयं साधयति--चि्तमेवेति । तर्हि द्रष्टा रि
चेति द्वयं खमे खीकृतम् , नेत्याह- तथेति -। तच्छब्दस्य चित्तविपयत्वं व्यावतै-
यति-तेनति ` । स्वमावस्थस्य चित्तस्य स्वम्रटग्विषयत्वे फटितमाह-- अत इति
॥ ६४ ॥ । (94
प्रज्ञागरसति जब्महश्च व इरासु स्थताच् |
अण्डजान्खद्जान्वाअपे जावाच्पश्याते यान्सद्18॥
जाप्राचत्तक्षणायारतं न ववद्वन्तं ततः एथङ्् |
तथा तहर्वमवद् जाग्रताश्वत्तामष्यते ॥ && ॥
जाग्रता दरया जावास्तचित्ताव्यतिरिक्ताधितक्षणीं यत्वात्स्वयहाक्च-
तक्षणी यजीववत् । तच) जवक्षणारमकरे चित्तं द्रषुरव्यतिरिक्तं दरषर-
हरयत्वात्स्वमराचत्तवत् । उक्ताथमन्यत् ॥ ६५ ॥ ६६ ॥
दृष्टान्तनिविष्टमथ दाष्टन्तिके योनयति-चरन्निलयादिना । जाग्रदवस्थो हि
पुरुषो याज्ञवान्परयतालत्र जीवशब्देन कायकारणपतेवाता गृह्यन्ते, चेतनानां दर्यत्वा
भावादिति द्रष्टव्यम् । -छोकद्रय चिवक्तितमनुमानद्वयमारच्यति--नाग्रत इति ॥
` अत्षरव्या्यान तु दृष्टन्तन्याख्यानेनेव स्पष्टत्वान्न प्रथगपेक्षितमिति विवक्षित्वाऽऽह-
उक्तार्थमिति ॥ ६९ ॥ ६६ ॥ ।
21 ६६८
3.
१ च. ष. दृर्याः स्प्रदक्चित्तद्र्या* । २ क. “व ताह न जी" । ३ न्ष. "कल्पते । “ख
प्र प्रकृ 1 ६ च, चित्ते । ७ च. न्तं तद्रव्यं" । ८ ल
भियाद ॥ ६५ ॥ # ष
0-0. (९ (भणी 5118811 ©0॥€नी01 4971711. 01011760 0 60681001
चतुथपकरणम्४]आनन्द्गिरिङ्तटीकासेषितक्ंकरभाष्यसमेता । १९९
उभे ह्न्योन्यदृश्ये ते #ं तदस्तीति नोच्यते ।
रुक्षणाशृन्यसुभयं तन्पतेनेव ग्रह्यते ॥ ६७ ॥
जीवचित्ते उमे चित्तचैलये ते अन्योन्यहदये, इतरेतरगम्ये । जीवा-
० <
दिविषयापेक्षं हि चित्तं नाप भवति । चित्तपेक्षं हि जीवादि दृश्यम् ।
अतस्ते अन्योन्यदरये । तस्मान्न किंचिदस्तीति चोच्यते चित्तं वा चित्ते-
ऽक्षणीयं वां टिः तदस्तीति विवेक्रिनोच्यते । न हि समरे हस्ती दस्ति-
चित्तं वा विद्ते तथेहापि विवेकिनामित्यभिप्रायः। कथम् । लक्षणाशुन्यं
छक््यतेऽनयेति लक्षणां मरपाणं परमाणशुन्यमुभयं चित्तं चत्यं द्रयं॑यत-
स्तन्मतेनेव तचिंत्ततये्व तद्रद्यते । न. हि घश्मतिं . भरलयाख्याय घटो
गरहते नापि घटं प्रलयाख्याय घटमतिः । न हि तत्र प्रमाणप्रपेयभदः
शक्यत कृट्फएयतनिरस्याभप्रायः ॥ ६७ ॥ 2) ]
ररयददोनव्यतिरेकमाहकप्रमाणप्रातेहत इतुद्रयामलयारङ्कयाऽऽह--उभ ही |
ददयदशेने परस्परपेक्षपिद्धिके दरय तिद्ध तदवाच्छ्व दशनं ध्यति, तस्य् च्
सिद्धो तदवच्छित्नं ददेय पिष्यत।त्यन्यान्याश्रयान्न. ददेय द्रन् वा प्थ्वतालयता
व्िमागावगाहिप्रमाणामावान्न तदधो हतद्रयस्येत्यथेः । के च समावनाया प्रमाणव्रन्रू
त्िवेक्तव्या नं च ददयदरनयारन्यतरस्याप नैरपक्षयेण समावना मवत्यन्यान्याश्रव-
दापात् | तथा च परस्परपुरस्कारण प्तघ्यङ्मय कल्पितमेव स्यादति मत्वाऽऽह
वि तद्रिति तद्र दशन वा [कमसत पृष्टे, विवेकिना नास्तोद्यवाच्यते, प्रागुक्त
दोष दित्यथः । किं च प्रामाणिकस्थव प्रामाणक्रा भदः ्षमभवत् | न च हरषद्रनया
खरूपे प्रमाणमस्तीत्याह--च्कषनतिं । कथं तहिं प्रमाणप्रमेयविभागा वार्दिभिगरह्यत्(/
तचित्ततादोषेगेल्याह--तन्मतेनेति । तत्र प्रथम पड़ वभनत-- जीति । ते नीव-
चित्ते इति सबन्धः । अन्योन्यददयत्वमितरेतरहयत्वं तदेव, स्पष्टयति --जीवादाति ।
द्वितीयपादं व्याच््े- तस्मादिति । तदेव स्फ़टयाति-- चित्त बाति | किं तदस्तीति
पृष्टे सति न किंचिदस्तीत्यच्यते विवेकिनेति योजना । उक्त्मवाथ दृष्टान्त विर
#
~~
»
न
==
१
श्व. श्व्येत छि । २ क. ग. च. छ. ^ति चोच्य' ।३च. चते । ख. ध. डः
ज. वा । नार्दीचिद" । ५ च. 'मिलयाशयः । ६ घ. चित्तचत्यं ।७ ध चित्तं तथैव । < छ. “व
गृह्यते तन्न दि । « ख. ग, ज्ञ, "ति । ते हि ' । १० ग. इ 'स्य हिः । ११ ग. व ।
~ १२क.न ट" । १३ ग. श्ल, “ना समस्याम्यो" । १ क. “ग विद्येत यदुः । १५१, इ ध्यदु
१६ छ. "मयोः क । १७ छ, ्यभेदो वाः 1.१८ गर छा तरावगाष्य । १९ छ. ताय पाद्
विभजते त° ।
= ©6-0. [€ ?ि।. 118111110181) 5118911 0016601 4 बा1110. 01911260 0/ 6680001 = ९.
4 + । ऋ 14 = ल
९६
२०० सगौडपादीयकारिकाथववेदीयमाण्डूकयापनिषत्-[अखतशान्तयास्यं ~ ,
न
णोति-न हीति । इहेति जागरितोक्तिः । द्वितीयाधं म्याचिख्याघ्ुतया प्रच्छति
क्तरिति । बदेवावतार्य व्याकरोति--लक्षगेत्यौदिना । यतस्ततो न ॒तंदधेदस्य
प्रामाणिकत्वमिति दषः । कथं तहिं छोकिकानां परीक्षकाणां च प्रमाणप्रमेयविभाग
्दृह्तिरित्याशङ्कय चतुथैपादाथमाह-- तन्मतेनति । तदव प्रप्चयति--न हाति।
। किं प्रमाणमित्यक्तं ज्ञानमित्यनुत्तरम्तिप्रप्तङ्गान्नापिं घपरज्ञानमन्यान्वाश्रयप्र्तङ्गा-
दतो न घटतञ्जञानयोमीनमेयभावः संमवतीत्यथैः ॥ ६७ ॥
[स [ (क
यथा खप्रमयो जावा जायत [म्रयतगप च|
[०
तथा जीवा अमां सवं भवान्त न भवन्त च ॥8८॥
यथा मायामयो जीवो जायते भ्रियतेऽपि च॑ ।
तथा जीवा अमी सवं भवन्ति न भवन्ति च ॥६९॥
यथा निपितको जीवां जायते प्रियतेऽपि वां ।
तथा जीवा अमी सवै भवन्ति न भवन्ति च ॥७०॥
सायापया मायाव्नां यः कृता लनापतक्रा, पज्रषध्यादामनघ्पा-
दितः। स्वम्रमायानिपितका अण्डजादयो जीवा यथा जायन्ते भरियन्ते
च तथा पर॒ष्यादलक्षणा अविद्यमाना एव चत्तावकदपनापाता
इत्यथः ॥ ६८ ॥ ६९ ॥ ७० ॥
हरयानामण्डजनादीनां ददोनातिरिक्तानामपरत्वानमानस्य ,मेदग्राहकप्रमाणबाधं, परि
हय दशनातिरेकेण तेषामप्तच्वे जन्मादिप्रयेयवोषः स्यादितयाशङ्कय परिदरति-
यैवलिीदिना । मायामयस्य निपितकस्य च जीवस्य विशेषं बुमुतपमानं प्रलाह--
मायाति । सरविदतिरेकेणाण्डजादीनां परमार्थतः सच्वामावानुमानर्य॑न॒जन्मादिप्रति-
माप्त्राधः । पत्वामावेऽपि खप्नादिषु जन्मादिविकल्पवाहुल्यो पटम्भादिति शछोकत्रयस्य
तत्िवमाह-- स्मरलयादिना ॥ ६८ ॥ ६९ ॥ ७० ॥
न कंञ्चिनायते जीवः संभवोऽस्य न विदयते ।
एतत्तदुत्तमं सस्ये यत्र चित्र जायते ॥ ७३ ॥
१)
१ ख. ग. च. याधन्याचिख्यासया । घ. ड. ज. ध्यार्धं व्याचिख्यासया । २ ग. क्ष. तदव ।
ताल्पयं व्या" । " ग. छ. इच. तत्र भेद" । ५ ख. ध. ङ. ज, श्व न भवन्ति भ ।
चतूर्थपरकरणम्४] आनन्द्गिरिृतरीकासंबल्तिशषांकरभाष्यसमेता । ` २० १
उ्यवहारपसत्यविषेये जीवारां जन्परणाद्रिः ख्नादिजीषवरित्यु-
क्तम् । उत्तम, तु प्रमाथप्तत्य न कशिजायते जीवर ईति । उक्ताथप्
न्यत् ॥ ७१ ॥
यस्त जन्मादि सत्यमिति मन्यते तं प्रति प्रागरक्तं स्मारयति-न किदिति ।
वत्तातुवादपूवकं -छकतात्पथमाह--ज्यवहारति । अक्षराणि न व्याख्येयानि
उयाह्यातत्वादेव्याह--उक्ताथपाते ॥ ७१॥
[चित्तस्पन्द्तम॑वेद प्राह्यग्राहकवद्दयम् ।
चित्तं निविंषयं नियमसङ्क तेन कीतिंतम् ॥ ७२ ॥
सय श्राच्य्राहकमचित्तस्न्दितमेव दय॑। चित्तं परमाथत आतैतरेति ^
निधिषयं तेन निधिषयतवेन निल्यमसङ्गं कीतितम् । ^ असङ्गो हयं
एरुषः" इति धुतः । सपिषयस्य हि विषय सङ्गः । निविषयत्वाच्चित्तमस-
क्गामत्यथ; |} ७२॥
८ 4
वेदनस्य करिपितैददयो पहितरूपेण ददयत्वार्चं द्रषटुव्यतिरकेण स्त्व ति स्वप्नर-
छन्तनोक्तमिदानीं ` तक्वतः संवेदनस्य विषयसंबन्धाभावादात्मव संवदनामिव्याह---
चित्तेति । अक्षराथं कथयति--सवेपिल्यादिना । निविषयलनाघतङ्गलच पद्ध
धतिमपि ्रवादयति--असङ्ा दीति । श्रतियुक्तिषिद्धमप ङ्त्व सावत सवित्
यस्येति ॥ ७२ ॥ ।
योऽस्ति कल्पितस्य ' परमाथन नस्यत्ता ।
| प्रतन््राभिरघरया स्यात्रास्ति परमाः ॥ ७२ ॥
नन नितरिषयत्वेन चेदसङ्गत्वं चित्तस्य न निःसङ्गता भवृति. यस्मा-
च्छास्ता शासं रिष्यश्ेतयेवमादेविपयस्य विद्यमानलात् | नप द(* 1
कसति । यः पदाथः चाघ्चादिियतास कदिपितसंदरलया, कल्पिता 4
| च सा,परमार्थपरहिपस्युपायत्वेन संतिश्र साया यो$स्ति(परमारथेन “ «
ॐ श्रं प तन्राभि- १/८ ,
नास्यतसौ न विद्यते । कति दै न विदत इत्युक्तम् । यथ पर २५३
संरृल्या परशा्चव्यवहारेम स्यात्पदाथः। स परमाध॑ता निरूप्यमाणो
नास्लेव । तैत &्तमसङ्ग तेन कौ तितमिति ॥ ७९ ॥
| १. "हारेऽस' ! २ ख. सल विः॥३ क. षयजा । “ च. प्च. इवयादुक्ता । ५ छ
$ ज. "पदद्योपातर" । ध. "तद्दोषं ॥ & क. च दधन्ति । ५ छ. यन्त ॥
: ८ एव, ज. “क्तम् 1 „^ ॥ ~
क © © ण 2
६ -0. 1 6 नि. 1/8111110118 9518511 0600 48117). 090
अ
२०२ सगौडपादीयकारिकाथर्वेदी माण्डूक्योपनिषत् -[अछतजशान्चाल्यं
विषयत्वेन चित्तस्यापतङ्गत्वं संगीतं, तदप्तगतं शाच्नादेविषयस्य सत््वादित्याश-
याऽऽ यौऽसतीति । नतु परमाथतो वैशेषिकाः पट्पदाथान्द्रन्यादि पमवाया
न्तानातिष्ठनते तथा च चित्तस्य कथम्पङ्गत्वं तघ्राऽऽह - परेति । वेरोषिकपारिमाषि-
कठ्यवहारानुरोयेन पदार्थो यो द्रभ्यादिः समवायान्तः स्यान्न स्र परमाथतोऽस्ति किं
तुदत्य परतिमाति तस्ादविरुढधमङ्गत्वमिल्यथः । व्यालय चोद्मत्थापयति--
नन्ति । तत्र यस्मादिति सामान्येनोक्तं हेतु विशेषतो व्यनक्ति-- शास्तेति ।
आदिशब्देन प्रमाता प्रमाणं प्रमेयभिलयादि गृह्यते । अपङ्खत्वा्षेपं परिहरति- नैषं `
दोष इति । तत्र निविषर्थत्वहेतुं प्र्षपूवकं पृवाधरयाजनुया साधयति-कस्मादि
त्यादिना । परमाथतो . द्वत्र वाक्योपक्रममनुगुणंमादरयति-- ज्ञातं इति ।
द्वितीया योजयति यश्चेति ॥ नाह द्रव्यस्य टक्षण गरुणाद्पञ्चकस्वय च तता व्याव
.“ तेकप्रातिखिकलक्षणप्रतिपत्तिमन्तरेण प्रकर्प्यते । तथा च तैद्क्षणतस्तत्प्रतिपत्तौ
+
त्रप्रातपात्तः । तत्प्रातपत्ता च| तछक्तणतस्तब्याबृत्ततत्तत्प्रातपात्तार ति परस्पराश्रयान्न
किचिदपि वस्तुतः तिष्येदिल्यथैः । वस्तृतो निर्विषयस्येव प्िद्धत्वादपसतङ्गत्व [चत्तस्य
प्रागुक्तं तगतमवत्युपत्तहरात- तनात ॥ ७३ ॥
अजः कलपितसन्रया परमाथन नाप्यजः ।
परतन्त्राभिनेष्पच्या स्रया जायते त सः ॥ ७९ ॥
ननु शाख्नादीनां संषटतित्वेऽनज इतीयमपि कल्पना सेति
स्यात् । सलयमवम् । शाञ्चादिकलिपतसंत्येबाज इत्युच्यते । परमार्थेन
नाप्यज्ञः । यस्मात्परतत्राभिनिष्पस्या, परशा्चसिद्धिमपेक्ष्य योऽन
इत्य॒क्तः स सत्या जायते । अतोऽन इतीयमापि कस्पना परमाथविष-
ये नेव क्रमत इत्यथः ॥ ७४ ॥
२०८ ^~
शाखादिभेदकरपनायाः सेतरंतिषिद्धवे, तदधीनात्मन्यज्त्वकल्पनाऽपि सेवरंतिपि
डव ॒स्यादत्याराङ्कयाज्ञा कर्ति--अजं ईति । कल्पितमात्मन्युजत्वमिल्त्न हु
माह परतत्राति । परिणामवादप्रप्निद्धजन्मना चान्त्येवाऽऽत्मा जायते जन्मनश्च
„१ ख. ह।प।२क.ख.ध. ड. छ. श्र प। ३ ग. “सत्वमि'। ४ ख. "यत्वं हे। ५
वार्ध योः। ६ ज. स्यतः! ७घ्. ग्वकं्रा । < घ. ङ. “कल्प्यन्ते । त । ९ क. ख. ड. ज
` तत्तष्ठ । १० छ. तरेतर । ११ घ. ड. ज. तत्त । १२ ध. 'स्तत्तव्याः । १३ ग, स्मैवं सि ।
१४क. तच्रोऽभि । १५ घ. ड. च. छ. 'वृत्तित्वे” । १६ ङः छ. ज. क. "वृत्तिः स्या ।
। लः ड. ज. .जनपरसि । १८ क. "सिद्धम" । १९ ग. क्ष, “द्विक । २० ग. घ. छ. ज. क्ष.
। २१ ग. घ. छ. ज, ज्ञ. 'वृत्तिसि" ।
[भथ 0. | 38 #ि†. ॥18117101121 5118511 (0601011 18111111. 01011260 0४ €6870ग7
<~
18)
चतुरथप्रकरणम्४ ]आनन्दगिरिकृतदीकासंबलितजशञांकरभाप्यसमेता । २०३
विश्रपत्वे तजनिषेधस्याजत्वस्यापि तथात्वं युक्तमित्थः | छोकव्यावत्परमाशङ्धामाह--
न्विति । शाखरादिभेदस्य कल्ितत्वे तत्प्युक्तमात्मन्यजत्वमपि कितं स्यादि-
ल्य किमजोऽयमात्मति व्यवहारस्य कलितत्वं [कं वा तदुपटक्षिते रूपस्यति
विकल्प्याऽऽचमङ्गी करोति- सत्यमिति । अजोऽयमिलमिधानस्य सब्रतिप्रयुक्तत्वा-
ततव्यवहारस्य कलिपितत्वमिष्टमित्यथः । कैवल्यावस्थायाम्नोऽयमिल्यमिधानामावमम्यु-
पेत्य ग्यावत्यं दशयति--परमाथनेति । आत्मन्य नत्वन्यवहरस्य करतत द्विती
या्म्याख्यानेन हेतमाह--यस्मादिति । परेषां परिणामवादििना शच या पर्णा
,सप्रततिद्धिस्तामपेक्ष्य तनिषेपेन योऽन इत्यातभाक्तः, स स्दृरत्वव यता जायतङऽतश्च
` प्रतियोगिनो जन्मनः सर्बरृतिधिद्धत्वात्तानिषधरूपम्नत्वमाप् तादृगेव | .अनत्वा
दिग्यवहारेपलक्षितैखरूपरस्याकसिितत्वम् । त्य करपनाधिष्ठानत्वात् | न॒ च क।र५-
तस्य शाखदिरकल्पितिन प्रमितिहेतुत्वं.प्रतिविम्धादो विम्बादि्रमितिहेतुलवस्य पप्र
तिपन्नत्वादिति द्रष्टव्यम् ॥ ७४ ॥
अभताभिनिवेशाऽस्त हय तत्र न पचत् ।
कवि
दयाभाव स बद्व नार्नमित्ता न जित ॥ ७८ ॥
(त +
यस्मादद्िषयस्तस्माद कष॑यमूते द्रेतेऽभिनिवेशोऽस्ति कवलपाभनि-
वेश, आग्रहमात्रम् । द्वयं तत्र न विदयते । मिध्यामिनिरजमान च ,
जन्मनः कारणं यस्पात्तस्माद्रयामावे वुद्ध्वा निनि नरहतार्मन्वा-
दयाभिनिवेशो यः, सं न जायतते ॥ ७५ ॥
नन॒ ज्ञानस्य कलितशाच्लादेजन्यत्व मिध्यात्वान्नापनरव्ृत्तिफदटप्राधनत्व
तत्राऽऽह-अगृतेति । यदि द्वितीयः ्तस्तारः पल्य: स्यात्त तननिवृत्र्थे साधनमपि
| । वस्तुभूतमभिधीयेत मिथ्यामिनिवेशमात्रस्य तु ।म४ म्रोपायजन्येनापि ज्ञानन वस्तुन
[4
निवृत्तिः सिध्यतीति छोक।थ कथयति--यस्मादियादिना ॥ ७५ ॥
यदा न कमत हेत्नत्तमाधममध्यमान् ।
तदा न-जायर्त [चत्त हत्वभाव फृटं कतः ॥ ७2 ॥
जालयाश्रमविहिता आ्षीवजितेरतु्ठी यमान धमा देवत्वादिभािहेतव
न
१ घ, ढः, ज. श्टयाश' । २ ग. क्च. वालन ॥ ३ ग. छ. क्ष. तस्व । ४ ख. ढः
स्य स्वरू° । ५ ग, घ. छ. ज. स. 'वृत्तिप्र । ६ मित्य" । ७ ग, च. "त्मोक्तस्तत्सवृ म प.
घ. ड, छ. ज. स. “वृ्तिसि* । ९ ग. स्च. "तस्याः । १० ज व्पितव्वेन 1.११ क. स्वादि ॥ |
१२ख च. छ. च. 'सदद्ैतविषः। १२३. ड. ज सद्धते । १८.श्न. "दा ततिन्दा त । १५. `,
छ. द्र. “वृत्तये सा" । १६, ड ज त्यर्थ सा" 1 १७ क, नाद्रमार्ेव । ५
. ©6-0. 198 रि. 18111018 91185111 0661101 4871111५. 010176५ 0 68700
~ ग + प
~
,
६।
२०७ सगौढपादीयकारिकाथरवषेदीयमाण्डूकयोपनिषत्- [अटातशान्बारूयं-
उरमाः केवलश्च चैमौः । अपरैव्याभिश्रा मनुप्यत्वादिमाप्त्यर्था
मध्यमाः । तियगादिप्रा्निनिपित्ता अधमपलक्षणाः प्रहत्तिविशेषाश्चाघमाः।
तानत्तमपध्यपाधपानव्रिद्यापरिकदसिपितान्यदकमवाद्वितीयमात्तचखं सवै-
कटयनाघजितं जानन्न रमते न परयति यथा बोटेदेशयमानं गगने
मरुं विवेकी न परयति तद्रत्तदा न जायते नास्पद्यते चित्तं देवाद्याका- .
रेरुत्तमाधपमध्यपफटरूपेण । न ह्यसति दता फर्पुत्पद्यते बाजाद्यभाष
श्व सस्याद् ॥ ७६ ॥
निरगिमित्तो न जायत इत्युक्तं तदरेतत्प्पश्चयति--यदेति । उत्तमान्देतृनिमनते--
जातीति । आशीः फलतरष्णारहिरथिकारिमिरिति यावत् । देवत्वादित्यादिरा-
नदेन्छृष्टं जन्म गृह्यते । केवरत्वं धमाणां प्राधान्यम् । मनृप्यत्वादीव्यादिशब्देन
मध्यमयोनयो गृह्यन्ते । तियगादील्या दिंशब्डेनाधमं जन्म संगृह्यते । व।वीवज्ञानाद-
्ञाननिवरत्तो तनिवरृत्य॑विरिनि- अविद्येति । अविदुषां प्रतीयमाना हेतवो
विदुषां न प्रतिमानतीयेतदष्टन्तिन स्फुटयति-- यथेति । उक्तऽ हेतुत्वेन चतुभैपादं
व्याचष्ट न हति ॥ ७६ ॥
न=.
अ्वप्रत्तस्य [चतस्य पाजनुत्पात्तेः समाऽहया |
अनजतस्व सर्वस्य ।चत्तदर५ ।ह तद्यतः ॥ ७७ ॥
हेत्वभाव चित्त तप्यत इति यक्तम् । सा पुनरनुत्तिधित्तश्य
नं
कदर तयुयते । प्रमायद्शेन निरस्तथमौधमीरूपो सप्तिनिमित्तस्या
<. निमित्तस्य चित्तस्येति या 1: ्पाऽनुत्पत्तिः)सा सवेदा सवौवस्थासु:.- ५
समा निनिषाश्रा च| त चित्तस्य स्वै“ “`
स्यादयस्वेल्थः । य्तौ्ीगपि `विन्नानाितदयं थं जन्म च"
तस्मादूजातस्य सवस्य सर्वदा चित्तस्य सपाद्रभैवलतिर पनः
कद्ाविद्धवात।कद्ाचिद्र न मनति पतदेकद्पेवेत्यर्थः ॥ ७७ ॥
2८1 ८
0
छ ०. ¢
५५ न जायत ।[चत्तामाते काटपरिच्छे परतातरागन्तुकत्वमाशङ्कय पारहर।त--
श
अनिमित्तस्येति । चित्तस्य हि ।न।भ॑त्३।नतस्य नितयप्िद्धस्य या प्तवदाऽनुत्पत्तिः सा
निविरेषाऽद्वितीया चेलयत्र हेतुमाद- अनसति । सवस्य द्वैतस्य चित्तद-
क तमा इयथः । ` । रक्ष. "लाघ ।२क. छ. "घम धः। ४ च. सर्वं क ॥
त्ख्म +६ कच. क्ष. स्यादिः ॥ ५६॥७क.ख. न्न, "श्नः । < क, छ
स्त्वन ध । ९ ख. ज. वाक्यार्थता", १०. ज स्य न द्र्य । ९१ छ. द्या चानु" । १२ज
° भ. 5, ज. नतीति 1 १८ छ, "रूपः \
26 रि†. 1/21177101181 5831 0016 तीणा चभाा५. 00260 0 ९680नौ।
` जकन ` रा कक क्क ~
„` चतरयप्रकरणम्४] आनन्दगिरिष्तरीकासवलितशांकरभाष्यसमेता । = २०९
छ
यतेन मिथ्यालवान्निलपिद्धस्य पूर्णस्य चित्तास्यस्य स्फूरणप्य जन्मायेगीत्तदनुत्प-
त्तिरुक्तक्षणा य॒क्तेलर्थः । उक्तमनू्ाऽऽकाङ्क्षपूतरकं -छोकमवता्यं व्याकरोति--
हेवभाव इत्यादिना । यथा रप्यकलयनक्रारेऽपि रुक्तररप्थत्वं स्वाभाविकं त्था
जन्मकट्पनाकलेऽपि संवि नि्िरेपाद्धितीयव्रह्मता स्वाभाप्रिकी । जन्सभ्रमानिवृत्त्य-
पेक्षया तु तदा न जायत इत्युक्तमिल्याह--सवेद्ति । न केवर मज्ञाकह्वस्+् चत्"
न्यस्याजत्वं करि तु घटाचुपरक्तस्यापीलमिधरयाऽऽह-- सव वस्था खाति ॥ सत्व
^ (^ च
-चित्तप्रतिविभ्स्य विम्बकर्पव्रह्मरूपत्वादिति हेतुभमिग्रेल्याऽऽद- अद्या चति। तृत
1
यप्रादाथं कथयति- पुरव॑मप। ति । तत्र हेतुमाह-- यस्माद्ाते । तस्माद्रज्ुपषवै |
9
तस्य जन्मनश्च ददेयत्वाद्वुस्तुताऽप्ताद्त यावत् ॥ -७७ ॥
बुष्ाऽनिमित्ततां सयां देतु एभगनाप्नुवच् ॥
वीतक्चोकं तथा काममभयं पदमश्नुते ॥ ७८ ॥
यथोक्तेन न्यायेन जन्मनिपित्तस्य द्रयस्याम मित्ततां च
सत्यां परषाथेरूग बडध्या हेतु चमाद्करारम दत् दियोनिप्राप्येपथग-
-नाप्तवन्नस.ददानस्त्यक्तवा्ेषणः सन्कापशोक्रादिवाजितपावचाद्र्
हितमययं पदपश्चते पनन जायत इत्यथः ॥ ७८ ॥
द्वयामावं स बुद्घ्चैव निनिमित्तो न नायत इत्युक्तं ०१६] ५ अयति वुः ।
्रेतामावोपठक्षितां एत्तामनाचनन्तां परमाथपतां प्रतिपद्य दत।द१॥ नवात धमोद्विह
तुमसांकर्येणाननुतिष्ठन्यदा विद्वानवतिष्ठते तदा ५६३ रणरहितं पदमश्रवाना
न पनः हरीर गरृह्णातात्यथः । छक ग्राच्--यथाक्तनति । दरपलवानन् हतुना
तस्य रञ्जुपरपादविषदेव कल्ितत्वं , यथोक्तो न्यायेन चतन जन्मनि यद्य
निमित्तं तस्यामावतामभावोपटक्चितां पततां निमित्तामावादिवानादयन्न्ता तप्मादेव सत्यां
दध्वेति योज॑ना । प्रथगिति देपरादिपकृष्टननमप्रा्तये प मतु-4लवरत धमीधर्मा
तिथेगा्यधमयोनिप्रा्षये चाधर्मतां करयणननुतिठतिति यावत् । प्ररकृतप्य ज्ञानवतो
धमीचनष्ठानायोगे हैतं सचयति--त्यक्तति । कायमतप्तवनथेराहिलमुक्त्वा पृनरभय-
मिलयस्या्थमाह--अविदयति ॥ ७८॥
१ छ. "गादः । २ छ. रूपक । ३ ज दोऽपि नि । क्च चस्थेव । ५ छ. 'विम्बि-
तस्य । ६ छ तोऽभावादि 1७६ थोक्तन्या १५ क, द्यामा ॥ ९. पादा । १९ च
प त
न्व. ° ते न पनजौयः । ११ क्ष. सप्रकारणसंसार' । १२ ख. रकर । १३ ख, वताश्र 1 १ ४५
°ध्यत्वादिधा । ग. शष, “ष्यप्रा' 1 १५ ग. घ योगद्धितुं 1 । 4
@©6-0. [€ रि।. 1/81111101181) 5112811 0016601 ५
२०६ सगौढपादीयकारिकायर्वेदीयपाण्डुकयोपनिषत्--[अखतशान्यास्यं -
अभतामानवशाद सह्य तद्प्रवत्त |
वस्त्वभाव स बदध्वव ननंःसङ्ग [वनिवततें ॥ ७९ ॥
भ
(=>
यस्पादमूतामिनित्रेशादसति द्रये$द्रयास्तित्वनिश्चयोऽभूताभिनिवेश
सतस्मादतियाव्पामोहरूपाद्धि सरे तद नुरूपे तचत्तं मवतेते । तस्य
द्यस्य वस्तुनोऽभावं यद्। बुद्धवा स्तदा तंस्मानिःपङ्गं निरपेक्षं सद्विनि
वतैतेऽपूताभिनिवेशविषयात् ॥ ७९ ॥
~+
यथोक्तपदप्राप्ति पदाऽसीत्याशङ्कयाऽऽह-अथतातिं । व्याभेचारेत्वादेहेतुमि-
रद्वयात्मदरनन वा सताध्यप्ताषनात्मन। द्वतस्य वस्तून।ऽमाव यदा पुमान्बुद्धवास्तदा
वस्त्व्नाव परुषा बृदष्वव नःत्तज्ग चत्त यथा पुनन प्रवतत तथा ताच्ननर्(तमर्नूवृत्ता
वतीयः । अक्षराणि तरिमनते-- यस्मादित्यादिना । यप्मादमूताभिनिवेशात्तदन
रूपे चित्त प्रवतत।तस्माननिःपङ्कं निवतंत इति संबन्धः । अमूताभिनिवेरामेव विराद-
[१
याते-अप्ततातं । अभनिनवंशस्यावेद्य।ग्यामाहरूपत्वमन्वयव्यातेरकापद्धमति वक्तु
1
[3
हीत्युक्तम् । तदनुख्पं इत्यत्र तच्छब्देनामिनिवेशो गृह्यते । तस्येति । अभिनिवे
श्विषयस्येल्यथंः ॥ ७९ ॥
। निहृत्तस्यापरहत्तस्य निशा हि तदा स्थितिः।
स 4 विषयः स हि बुद्धानां तंसाम्यमज्ञमहयम् ॥८०॥
निवृत्तस्य द्तावपयाद्रषयान्तर् चाप्रवृत्तस्याभाव्दशसनन चत्तस्य
नखा, चर्नवाजती ब्रह्मस्वरूपव तदा स्थितिर्येषा ब्रह्मस्वरूपा
स्थिताधत्तस्याद्रयाविज्ञानेकरसघनलक्षणा । स ह यस्पराद्रषया,
गाचरः; परमाथदाशनां इद्धाना तस्मात्तत्साम्य पर् नाविशेषम
जमद्रय च ॥ ८० ॥
२१
अभय पद्मश्त इयत हतुमाह- निदत्तस्येति । विद्रदनभवेकगम्यत्वादरो पक-
#
1
रमनापितिलाच। तद्ध मक्षप्यामयादिरूपत्वनित्याह--विषय इति । अक्षरां कथ-
त~ निरतलैलादिना ॥ <° ॥
# >
च
१
५ घ. ज. "पे चित्तं।२ख.घ्. ङ, ज तास्मानेः । २ स्ल. बुद्धयेव 1 ४ छ. `नुनिवु ।
छ. राथ विः।६ग. छ. च्च जगं विनिः।
जग. क. यमोः। -ख. घ. ड. “पभिदय ॥
6 निल । १० क. ततसवाल्यम्"। 9१ ख. च कष. रे वाञ्प्र। १२६. ड. ज. छवः 1 “
१३ क, तास्व ।११्च.सा। १५ क. "षयगो ॥ च. “षयागोः ।
` ©6-0.1 ८ सि. ॥/8117101121 5118511 (0601011 41817111. 01011260 0४ €©6810गी7
(2
=;
चतर्प्रकरणम् ४ आनन्द गिरिकृतदीकासंवलितशांकरभाष्यसपेता । २०७
[कठ ® (~ =
अजमानेदरमख्वप्ं प्रभातं भवति स्वयम् ।
सकृद्िभातो देवेष धमां धातिस्वभावतः ॥ ८१ ॥
वनरपि कीद्शश्ासो बुद्धानां विषय इत्याह -- स्वयमेव तत्मभातं
भवति नाऽऽदिलाचपेक्षं स्वयंज्योतिःस्वभावमिल्यथः । सकृद्विभातः
सदैव विभात इल्येतत् । एष एवंलक्षण आलमाख्यो धर्मो धौतुखभी-
वतो वस्तुखभावत इयथः ॥ ८१ ॥
यो मोक्षो विदुषां विषयो दरितस्तमेव पुनर्विशिनष्टि--अजपिति । खय॑प्रमा-
तवे हेतुमाद- सकृदिति । कल्ितस्य सर्व॑स्य धारणादरमो, नापो, कथमपि परत्र
मवितुमरहत्यनवस्थानाइतः खयेन्योतिरित्याह--धमं इति । किं चं धीयते, निधीयते
स्त निक्षिप्यते सपप्तादावस्मिचिति धातुरात्मोच्यंते । तथा च सर्वस्य ज्ञानप्ताधनस्यो
पसंहारेऽपि सर्तारौ प्ताक्षितयाऽऽत्मनः पिद्धेः खयज्येतिष्टमष्टग्यमियाह --धातु
रिति । किं चाऽऽत्मत्वदिवाऽऽत्मनः खयंज्योतिष्टमन्यथा घट्वद्नात्मत्वप्रघङ्गादि-
त्याह- स्वभावत इति । आकाङ्ज्षापूवक छकमवतायं तदन्षराण याजयत
वनरपीलयादिना । धातुखमावत इष्येकं पदं गृहीत्वा व्याचष्ट --वार्तवते । विवि
धितार्थस्त पर्वस्मान्नातिरिच्यते ॥ ८१ ॥
सुखमाव्रिथते नियं दुःख वि्रेयत सदा ।
यस्य कस्य चं धर्मस्य अरहेण भर्गेवानस। ॥ ८२ ॥
(सि
एवयच्यमानमपि परमायथेतखं कस्पाह्धा किकेनं गद्यत इत्युच्यत -
यस्माद्यस्य कस्यविद्यवस्तुनो धर्मस्य ्रहेण ग्रदणाविरेन,मिथ्याभिनि-
रक
विष्टतया सखमींतियतेऽनायासेनाऽऽच्छा्त इत्यथः । द्यापृन्िनि-
4
पित्तं दि प्र्ाऽऽवरणं न यत्नान्तरमपेक्षते। दुःखं चं विव्रियते, भरकट।
इत्यथः । अतो बेदान्तैराचायें बहुश्च उच्यर्मानोऽपि नव ज्ञाहु शक्य
इत्यथः । “आश्रयो वक्ता कुशखाऽस्य न्धाः” इति श्रतेः ॥ ८२ ॥
१क.च. छ. धातः स्वः। ध. धातुंस्वः। रक्ष. पुनः कीः । दक. च. छ. घुः
स्व" । * ख. भवे व । ५ घ. शस्य साधा । ६ख.ग.ध.ङड.ज. क्ष चनि । ७ ढः, छ
षुप्टयादौ । ८ ख, “तत्प्र । ९ क. “खेकप । १० क्ष पि बदृः पः । ११ च. च्वं यस्मा ।
१२ च. शचिद्रस्त॒ः । १३ घ. "माद्विय' । १४ क. “थः । अद्र । १५ख.घ्. ड. ज. तत्वात् ॥
१६ च. चत्रि। ज. च वव्रि"। १७ न्ञ ते द्वितीयद्र भयं भवतीति श्रतेः । पर । १८ च
मानेऽपि 4 १९ च, क्ल, यत इ" । २० ध. लब्ध इति । 33
©©-0. 1-98€ रि. ॥811111011811 51185111 00661011 4817110. 01011780 0\/ न्वगण्णणं = ^ < ४
२०८ सगौडपादींयकारिकाययैेदीयमाण्टूकयोपनिषत् --[रातशानतयास्यं-
आत्मा चेदक्तसक्षणो विवक्षिनस्ताद किमिवयपो श्रत्याचार्योपदिष्टस्तथेव सैष
गृहयो तत्राऽऽह - सुखमिति । मिथ्यामिनिवेशाद सत्तम्वरूपपुल त५१।५ऽ्खघते
तस्मद्धिव वप्तुतोऽपरदपि दुःखं पवद प्रकट। क्रयत् तनाप्ता भगवानात्मा श्चत्याचा-
योपदिष्टोऽपि न वि्पष्टो मवतील्थैः । -छोकव्यावलया शङ्का दरयति --एवामाति ।
स्वयंज्योतिष्दिप्रागुपदिष्टप्रकारणति यावत् 1 तत्न -छाकमवताय ज्याकरात--
उरं इलयादिना। द्वत हयमणिऽपि कथमात्मस्वरूपस्य सुखसखरूपस्यानायातिनाऽऽ-
च्छायमानलवं त्ाऽऽ्ह- द्रति । इतश्चाऽऽत्मतच्वं यथावन्न प्रतिमातीयाह दुःखं
चेति । यथावदात्मध्र॑थामवि हेतुमाह --परमाथाते } देवा याधातिथ्यन न भातीति
शेषः । ख्य विद्यमानप्याऽऽवरणभग्ि्यमानस्य दुःखस्य विवरणमिति स्यते फ
तमाह- अतं इति । श्रुलाचा्योपदेशस्य तात्पय॑शुन्यत्वं॑वार्यति-- बहुश इति ।
आत्मानि प्रवचनस्य परिन्ञानस्यं दुढमले प्रमाणमाह--आश्चय इति ॥ < ॥
अरिं नाशय सिन्नास्तीति नास्ति्नास्तीति वा एनः ।
चरखस्थरोभयाभविराषहणायेव ब।शः ॥ < ॥
4
आस्त ' नास्तालयादसृक्ष्मविपया आपं पाण्डताना ग्रहा भगवतः
परमात्मन आर्वैरणा एव ¦ पत प्रूढजनाना बुद्धूखक्षगी इदयवपय
४1
[न
प्रदशेयन्नाइ-- अस्तीति । अ॑र्त्यात्मेति वादी कश्चिलतिपद्यते । नास्ती
लयपरो वेना्चिकः । अस्तिशननास्तीलषसोऽधवेनारिकः । सदसद्रादां
व 1; । ना्िव्नास्तीयलयन्तशन्यवादीं । तजास्तिभावश्चखः;
1 त । नास्तिभावः स्थिरः सदाविशेषत्वात् ।
उभव, चलस्थिरविषयत्वात्सद्सद्धावोऽमावोऽर्यन्ताभावः । .यकरारच
तुष्टयस्यापि तरतश्चरस्थिराभया भावः सदसदादिवादी सर्वोऽपि भगव्-
न्तपावृणोद्यव, वाशा ऽविषेक । यद्यपि पण्डितो बािश्र एव परमाथ-
तच्वानववाधातकयु स्वभावमृहा जन इत्यभिप्रायः ॥ ८३ ॥
४. परीक्षकामिनिवेज्ानामप्यात्मावरणत्वे सति, छोकिकपरुषाभिनिविश्चानां तदावरणत्व
किमु वक्तव्यमिति प्ताधयति- अस्त।्यादिना । छोकप्य तात्पर्यमाह-स्तीति ।
ऋ १ग. ज्ञ. कस्य व्यावो" । २छ. वत्यौमाश'। ३ क्ल. ^त् ! श्रद्ाचार्योपदेशस्य
` तातलयञशुन्यत्वं वारयति । वहुशा इति । त* । ४ ग. छ. ज्ञ. स्वस्याः । ५ ख. ज. “्रययाभा" ।
£क्ष.ति।भआ। ख. ^स्यदु"। <ग. छ. क्च. ^स्यचदु" । ९ ख. ज्ञ. अस्यास्ति ।
र. अस्ति द्यत्मे । ११ च. “तरिषयन्वाः । १२ च. "भयचः । १३ ध, ^लात्सद्धा' । १ च.
। १५ च. सदासद्रादी सदपद्रादी असदपद्रादी ।
1. 1/8111101180 91188111 00661101 481111५. 01011260 0/ 66810011
ध धा ,
“|
|
|
|
1
चतुभप्रकरणम्४] आनन्दगिरिकरतदीकासंवछितशांकरभाष्यसमेता । २०९
प्रमाता देहादिव्यतिरिक्तोऽस्तीत्याद्यो वैगेषिकरादिषक्षः । देहारिव्यतिगिक्तोऽपि नापौ
द्धभ्यतिरिच्यते लषणिकष्य विज्ञानस्यैवाऽऽत्मलवाद्धिति द्वितीयो विजञानवदिषक्षः।
तृतीयो दिगम्बरपक्षः। चतुर्थ तु रन्यवादिपके शन्यस्याऽऽययन्तिकत्वयो तनया वीपा ।
द्वितीयार्थं विमजते-- तत्रेत्यादिना । अनित्येभ्यो घटादिभ्यः सुखा्यकारपरिर्णा-
मितया वैरक्षण्यादस्तिभावो योऽयं प्रमातोक्तः स॒ चछः सविशेषः सन्परिणामीलय्थः । `
देहौ चतिरिक्तोऽपि प्रमाता बुच्यतिरिक्तो नास्तीति यो नास्तिभावः सश्र निधि- “~
शेषत्वा्तदमावस्येत्याह-नास्तिभाव इति । प्रकरारचतुष्टयस्यासित्वस्य नास्तिल्वस्या-
सिना्तित्वस्य नास्तिना्तित्वस्य चेति यावत् । बाहिशत्वे तिद्ध फितं न्यायमुपपं
[+
हरति-किस्वति ॥ ८६॥
कोवश्वेतश्च एतास्तु प्रहैर्यासां सदाऽऽत्रतः।
भगवानाभिरस्प्रणो येन दृष्टः प॒ पवद ॥ ८० ॥
` कीदक्पुनः प्रमाथं यदववोधादवाटिशः पण्डितो भवनील्य
- ' कोव्यः पावादकरश्ाद्वनिणयान्ता एता उक्ता अस्ति नास्त्या
तैश्लो यासां कोटीनां प्रैश्रहणेरुपलन्धिनिधयंः सदा सवंद्ऽदत
आच्छादितस्तेषमिव् भावादुकानां यः स भगवानाभिरस्तिनास्त।लाद-
कोटिभिथतशभिरप्यस्पृषटोऽस्त्यादिविकस्पनावनित् इत्येतत् । न 'युनि
ना दषो ज्ञातो वेश्ैन्तष्वोपनिषर्दः एषः स सवेदकतवेज्ञः परमाथ
ण्डितं इत्यथः ॥ ८४ ॥
आत्मनो यदावरणमुक्तं तदुपपंहरति-कोष्य इति । यापना कोटीनां, परीक्षकष-
रकिलितनि$यनिहूपणीयानां म्रहैरमिनिविशविरेषेराप्मा सदा समन्ततः, खल्वे
ता्चतलः कोय्यः सन्ति. । तश्र चाऽऽत्मनो न य्वदात्मप्रभनमित्यथः । यदि.
दाऽऽत्मा समावृतो, न तहिं तस्य ज्ञान ज्ञनं वा नासति; नर कऋङ्<4 ज्ञातव्ान्तरपरि- 1,
शेषदिलाशङ्कयाऽऽह - मोतरौर्निति । आत्मा हि वसतुताऽस्ताया रकस रहता = ८1.
येनोपनिष्परवणेन प्रतिपन्नः धं स््ञो ज्ञातव्यान्तरमपदयन्परमाधपण्डिता निर् ऋ[ङकषा
मवतीत्यभैः । छोकनिरप्यामाकाङ्क्तं दरीयति--कर्िितिं । किमिति परमातत्त
अ
१६ ङ. ज. ष्वादपः 1 २क.््थशु ।३घ इ ना्वी । » ग. क्च. "णामत' । ५ ग,
छ. हाव्यति । ६ स्च. रेषात । 9 च. श पतत्पराद्ष्तु ग्रहेस्तासि। । ८ प तश्चम्र ।५च्.
त॒त्परायास्तासां। १० ख. यः पुन स। १9 क. रस्ट्। १२ख. घ. ङ दिक ॥ १३ च
दान्तदष्टौपः । १८ च. षदः स । १५. तस्ता । १६ ध. धाञऽ्त्म ।,१५ ख. “वत्प्रथः ।
१८ क, "नाहि । १९ ग. स्वै" ।
4
छ
न ॥ 3
8' =
|. २ ९५-69021 ४. ५८ ° ४,८.०१ 4
च ©©-0. [अ रि. 81110118 91181 60661011 चबा ५. एरी र७५ 0\/ 68001 ०
अः
हा =. = क
२१० सगौडपदीयकारिकाथरवतेदीयपाण्डूकयोपनि पत्-[अलतशान्तय्यै-
जिज्ञास्यते, तज्ज्ञानात्पाण्डितयतिच्यभमित्याह रवचधादिति ) तत -छाकमव-
तार्यं ग्याकराति-आहसया्रिना । तेषामव प्रावादुकानापपटन्थिनिश्वयरिति
वन्धः । या भगवानुक्तविश्र्षण स यनात याजना ॥ ८४ ॥
प्य स्न्तां कृसरं बरह्ण्यं पद्मद्रयत् ।,
अनापत्रारिमध्यान्तं फिमतः परपाहते ॥ <4 ॥
तां यथकतां इृत्लां समस्तां सवज्ञतां ब्राह्मण्यं पदं स
ब्राह्मणः । “एष नित्यो महिमा ब्राह्मणस्य" इति श्रुतेः । आदे पध्यान्ता
उत्पत्तिस्थितिख्या अनापन्ना अप्राप्ता यस्याद्रयस्य पदस्य न शरिच्न्ते
तदनापनादिमध्यान्तं ब्राह्मण्यं पदम् । तदेव प्राप्य ब्ध्य क्रमतः
परमस्मादात्मला मादृध्वेणीं हते, चेषते निष्मयाजनामिलयथः । ` नवे तस्य
कृतेनाथः'' इत्यादिस्मृतेः ॥ ८९ ॥
ज्ञानवताऽपं यावज्ञतिादश्रतितविश' िहात्रादि कतव्यामत्याशङ्कयाऽऽह-षा
प्येति । यक्ेक्तां चनतुष्कोटिविनिमुक्तामिति यावत् । समस्त्वं ज्ञातम्यरोपशन्यतवं
पारपर्णज्ञपिरूपत्वम् । तच ब्राह्मण्यपद प्रयोगे ` प्रमाणमाह -स व्राह्मण इति । स | |
, निद्भातप्राक्षाक्तेत्रह्मसततत्वः पन्फछखवप्था मुख्या ब्राह्मणा मवतीत्व । व्राह्मणस्य
ब्रह्मविदा] विद्याफखावस्थस्यत स्वमा्वा,माहमत्यक्तो निविकारा ब्ाद्धदहुपामादादक-
रूपो भवतीति वक्रयान्तरस्याथेः ॥ तदव, पदं विक्ञिनष्टि अनापन्ादवध्यान्त-
३
पिति । तव्याक्रराति- आद्ानि । अन्वयं दशयन्नवशष्टं व्याचष्ट - तदत प्रःप्पि।
ज्ञानवान्फटावस्थः सन्क्रतकरल्या, न तस्य [कचदास्ति कतेव्यमित्यासमन्नथं भगवद्वर्क्व
प्रमाणयति -- नेव तस्यति ॥ ८९ ॥
विप्राणा विनया दवष चमः प्राक्त उच्यत)
व न विह ञ्शमं प्रसद् ॥ ८६ ॥
विप्राणां व्राह्चेणानां विनयो बिनीतत्वं स्वाभाविकं यदेतदात्मस्व-
स्पणावस्थानम् । एष क्रियः रपोऽप्येप एव .प्राङरतः स्वाभाविक्रीऽ-
>+ कृतक उच्यत । द्माऽप्यष एर परकृतिदान्तत्रार्स्वमावत एव चापशा-
न्तरूपत्वाद्रह्यणः । एवे यथोक्त स्वभावोपशान्तं ब्रह्म विद्राञ्शपमुष
शान्त स्वाभाविका ब्रह्मस्वरूपां व्रजट्रद्य्वरूपणावतिषएरत इत्यर्थः
॥ ८& ॥
`~ न= ~
1
ड्
४ न १ घ. प्रमाणमिः.। २ च. “व स्वमतस्थापनं विना परमतखडनं न . संमवति । परमत।
(811111011811 51189171 06011 4811171. 01011260 0 60681901
स्वमतस्थापनं न संभवतीति प्र । ३ छ 'न्तस्व॥ ५. छ. ^त्वाद्रह्य' । ५.घ. ह्यरू।. `
र)
¢
चधुरथप्रकरणम् ४} आनन्दगिरिङृत्ीकासंवखितिशाकरभोप्यसमेता । ` २११
याव्रजीवादिश्रतेर विद्र द्विषयत्वद्धिदुपो नारिहोत्रारि करष्यपित्युक्तम् । "इदानीं
(= न नि ~ नि [43 म (~ (~ ९ ६ ५
स्था ।नत्रबताऽ। स्त कतव्वामचाशङ्कयऽऽट्-(नत्राणा तावि । बद्यातना त्राह्वः
~
णानमिष विनयः स्भूवतो न निथोगावीनां कव्वतामविकदति । शमेऽपि वाभा
विकि न निधागन क्रिषते दमोऽपे स्वनव्रतिद्धत्वात् निधोगसक्षते। षव कूट्थमात्म-
तक्छं द्ध} मानज्ञेषवरिक्र पायतयव्रहमस्वरूपेण तिष्ठतीं यथः । अरां कथयति--
दिषाण्डनित्यादिना । तमेव स्वाभाविकं विनधं विवृगोति--यदेतदिति । एष ए"
त्यात्भस्वमाव) यद्ये ॥ <६ ॥
प्वेरतु सोपठम्भं च हयै छक्िकतरिष्यते ।
अदस्व सोपर्स्भे च श्चु्धं खोकिङ्मिष्यते ॥ ८७ ॥
एवपन्योन्पपिरद्ु्वात्यसारकारणानि रागद्रेषदोषास्दानि पावाहु
कानां दर्दनाःनि। अतो मिथ्यादश्ेनानि ताली ददुक्तिभिरेव दशेष्व
चतुष्कोटिवजितत्याद्रायादिरोषनासदं स्वमादशान्तमृ्रतदेदोनमेव
समस्यण्दर्नमित्युपमंहतम् । अथेदानीं स्वभक्रियायदरनाधे आरम्भः
सस्त संतति ॥ सता वस्तुना सह वतेत इति सवस्तु । तथा चाप
॑ व्थिरुपटम्भस्तेन सह वतत उति सोपलम्भं च. शाखःदिसवनव्पवहारा-
स्पदं ग्राह्यग्राहकलक्ष द्यं छोकिक, लाकादनपेतं ल।करिक जागारेतषि-
दयेत् । एवंलक्षणं जागरितमिष्यते वेदान्तेषु । अवस्तु सदर चरप्या-
वात् । सोपलं, वस्तुवदुषलम्भनमुपलम्भोऽ सत्यपि वस्तुनि तन सद्
वर्तत इति सोपलम्भं च । ुदधं केवरं । भविभक्तं जागरितात्सयखाछा- ` ` ` `
किक सवेपाणिप्ाधारणत्यादिष्यते स्वम इयथः ॥ ८७ ॥
ग ©,
पन्थापमखनापरि तदवध।रथितपवस्थाद्रयमुषन्यस्यति--स्षवास्त्वाव | वृत्तानुवादपूतक
प्रकरणरपत्य तात्य दरायति--ए्रापाते | शिष्यस्याष्यारापदष्टेमाश्रय जभ्रिदा-
| दिपदाभरपरिदय पूर्वको बोधप्रकारः स्वप्रिया तया तप्यवाऽऽसतृत्वस्य दगु
अमं 3 =
मन्थराष इत्यथः । तत जाग(रतमुरा रति- सव्रास्त्वात् । यद्ध 1/0 + ठयाव- `
=-=
१ च. °भावोऽतो । २ छ. 'द्वानः। ३ग. शून्यनन्र ।४ख णाभितितः + ५ घ.ङ
ज. तत्तयुः , ६ च "दानीमघ्वप्रा्रिय्रमरः ।७ छ. नाथमार् । ^ क वतिः । स । ध. च. "वृत्ति
। सतता 1 2 वति ॥ क वतर
१२ क, प्रतिपिव्रिक्तं । ड. छ. प्रविविक्तं । १३ घ स्थाद्रयोः 1 १४्ग. क्ष. षता `। १५ छ ५
यै कथय” । १६ घः तच्च जा" । क्ष. सजागः । । प 2
|
| परमतनिराकरणपृखनाऽऽत्मतस्छमव॑धःरितम् । अद्ुना स्व प्राक्रययाऽवस्थच-
©6-0. 1 8€ र. 1481111011811 5113811 06) अआ]. 01010260 0४ ©©8
4.
(नः ४१ ध; ।॥
ह `»
क
२१२ सगौडपांदीयकारिकायैवेदीयमाण्टूक्योपनिषत् -[अटातशान्तयस्यै-
हारकं च स्थटमर्भनतिमादित्यादिदेवतानुगृहीतैरेन्दियेरुपलम्यते तज्ञागरितमिल्य्थः |
द्रयमित्यस्याथमाह- शाख्ादाति । तत्न छक छोकप्र्तिद्धमिलयेतदुच्यते-- खां करि
[~
कमिति । तद्याच लोकादिति । न केवटमिदं जागरितं लकम्रतिद्धम् । किंतु |,
बेदानेष्वपि परम्परया ज्ञानोपायत्वेन प्रपिद्धमिव्याह-- एव लक्षणमिति । खमोप \
न्यासपरमृत्तराधं योजयति--अतरास्त्वाति । वाह्यान्द्रयत्रयुक्ता ग्यवह।रः ्द्रत्तिरा- |
[थैः सतोऽपि स्थलर्थवन्न खन्न संमवति । तथा च बाह्येषु करणेपूपपंटतेषु जागरित |
. वाप्तनानुप्तारण मनप्रस्तदथ।माप्ताकारावभासन सखम्मशाव्दतामत्यथः । शुद्धामत्यस्य
केवछ[माते पाय गृहात्वा विवाक्षतमथमाह- प्रावभक्तामात । तस्यापि छकप्रास्त- |
|
द्रत्वं छकिकमित्यनेनाक्तं तद्विवृणाति--सवप्राणात ॥ ८७ ॥
अवस्वनुपलर्म्भ च छकित्तिरामात स्मृतम् |
ज्ञान ज्ञेयं च विज्ञेय सदा बह: प्रके[तितम् ॥ << ॥
अवस्तवनुपलम्भं च ग्राहंग्रहणवजितमियेतलोकोत्तरम् । अत एवं
[3 41
छकरातातमर् । ग्राह्व्रहणावषया [ह खाकस्तदभावार्सवप्रचतिद्ाज सुषु
प्रमित्येतद्वं स्मृतं (सापाय परमायत्तख ला।क्कम् । शुदलाकक
छोकोत्तरं कमेण येन ज्ञानेन ज्ञायते तज्ज्ञानं ज्ञेयमेतान्येव चीणि,।
एतदयतिरेकेण ज्ेयातुपपत्तेः । सवेभावादुककरल्पितवस्तुनोऽतरवान्तभ-
वाद्रि्ञयं परमायंसैदयं तु्याख्यमद्रयमजमात्मतचमित्यर्थः । सदा,
सेद् तलो किकादि विज्ञेयान्तं बद्धः, परमाथेद्िभिव्रद्यविद्धिः परकी-
तितम् ॥ ८८ ॥
संप्रति धुप दशेथति--अवस्त्विति । स्थूरं सृक्षमं च वस्तु विषयमूतं चन न `
विद्यते तत्तथा । इन्दियाथेपंप्रयोगजन्यो वा स्थ्र्थावगाही। वाप्ननात्मको वौ यत्नप
ष्मा न॒पंमवति तदशेपविरोषविज्ञानश॒न्ये सुषुक्तमिति विशिनष्टि-अनपलम्भं
चेति । नन्विदं कारणात्मना बुद्धेरवस्थौनम् । न च कारणं छोके प्र्िद्धम् । काय
स्वववस्थाहबात्सकस्य तथालवादयामिप्रयाऽऽह--छाकात्तरमिति । तस्य सान्तिघ्रात्ि-
©
डत्वं विवक्षित्वा ्तम्-इति स्मृतमिति । सौ नन्ञेयातमकावस्याच्रयं तुरीयं च परमाथ
१ सष. कारत्वभा । रक. ङ. छ, ज. प्रविचिक्तमिति। 3 छ, ्यग्राहकव । = ख
लोको रेकाभा । ५ क. छ. शुद्धं लौ" । ६ च. °रं च जाम्रदादिक्' । ७ ख. ज्ञाय" ! ८ छ
। शरीप्येव तः । ९ घ. “सत्वं तु । च. ®सद्यतु" । १९ -ज. "कावि" । ११ च. शेय तद्वुदैः ।
१२ छ. सुषि । १३ क्ष. यन्न वि" । १४ ग, ला्थवि । १५ क्ष. वाञ्त्र सोप" । १६ ख. छ |
तवेदं । ग, नत्विदं । १७ ग. “स्याद । १८ क. “्तमिलयाइ--स्मृः । १९ ग, श, जञानेन जञे' ।
©6-0. 18 रि. 1121111161181) 51128811 00166101 42171171. 1011260 0\/ 68001
ु्प्रकरणम्४] आनन्द गिरिद्तदी कासंबखिविशां करभाष्यसमेता ।.. २१३
तसं विद्रदनमवप्तमथिगस्यमित्याह-- ज्ञानमिति । छोक्रगतं पदद्रयमनूय वरिवक्षित-
मथ कथयति- अबार्त्वाते । ग्राह्यग्रहणरैभागव। नत 1३ कुना डाकाततत।गलया-
शरङ्याऽऽह--ग्राह्यति । सुपृप्त चद्; छाककं कथं तदुवगम्यतामत्याशङ्कय।ऽऽ
सवेप्रवृत्तीं ति । अवस्थाद्रयनीनं सुपुप्तमिलयतत्प्रपरद्धं शाच्लवद्।मत्याह-- एवामातं ।
अवस्थात्रयमेवमक्त्वा ज्ञानपदाथ कथय।त-- सापायापाते । ज्ञानमत्र मनाब्रात्त्प
.विवक्षितमवस्थान्नयाति।रक्त मप पर् क्षकपारेकास्पतं ज्ञेय पमततत्यारङ्कयाऽञह--
सदेति । सवरव प्रावादुकः दुप्कतकेजल्पनश)छः पारक। तरय कायक्रारणादर्पव-
स्त॒नाऽवेस्यात्रय नियमेनान्तमोवाज्ज्तयान्तरं नास्तत्यथः । ज्ञेयमेव ।वेराषण ज्ञय।।वज्ञ-
मुच्यत तन तदाप नावस्थाचयातिरिक्तमसतीत्यारा याऽ ऽह-- व्ि्नयापाते । उषा-
यार्पयभूतं यथाऽ विदुषामभिमतिमादरायति- सदेति ॥ << ॥
क
ज्ञाने च परिविषे ज्ञेये क्रमेण गादत स्वयम् ॥
सवृज्ञता हि सवत्र भवतह् महाविषः ॥ ८९ ॥
्ञनि च छोकिकादिविषये । जये च छौक्रिकादौ त्रितरिषे,
लोकिकं स्थूलम् । तदभावेन पधाच्छंद छाककम् । तदूपातरेन, लो 3
त्तरमित्येवं कमेण स्थानत्रयाभत्रेन परमाय्षत्य॒तुचदर ज
विदिते सयमेवाऽऽत्मस्रूपमेव सवेक्नता, सवधा ध् सूश्च सद्दा
सर्गता । इहा स्मटीके भवति मदाधियो "महाबुद्धः । सवलाकरातरव
वस्त्विषयबुद्धित्ादेवंव्रिदः सवत्र, सवेदा. भवति । सछृ&[९त इपर 1
व्यभिचाराभावादियथः । न हिं परमायावदा ्ञानोद्धवाभिभवौ स्तोः
यथाऽन्येषां प्रावादुकानाम् ॥ ८९ ॥ स
आत्मनि विज्ञति सवेमिद विज्ञाते भवतति श्रुत्वा यत््तिन्ञातं तदुक्तवस्तुजञाने
फटतीति कथयति--ज्ञाने चेति । ज्ञानज्ञेयत्रदने ।च१ ति क्रममनुक्रामति--पूत-
मिल्यादिना । यतपुनरवस्यात्नयातीतं तुरीय तत्परिज्ञन विवक्षितं कप ३९१५
स्थानोाति । त् [तदत सतीति सबन्धः । तस्य स्थानत्रयात्मद्वैतामावापलाक्षतत्वमाह
अद्रय इति। जन्मादिषवैविक्रियारहितत्वेन क।द््व कथयति-अ मन्. इति ॥
कार्यपतबन्धस्तत्न नास्तीति वक्तु कारणम्ताविद्याबन्धामावममिदधाति-- अभय इाति।
# 1
~~ 31
22
१ ग, भाविवः । २ ग. घ. ज. नमात्र । ३६ जनन । ४ ग. क्ष. कैः क । ५ ख
ग, छ. स्र. पस्य व। ६ छ. तेनेदमपि । ७ घ. न < । ८ क. ञ्ल.श्येचप्। घ.ङ 6
९ च, चच्छृद्धदो".1 १० छ. ^तं वस्तु त" । ११ ग. नः यन्तान । १२६्. ड. ति 1 स्
९३ के, करटस्थं ।
©©-0. 1.98€ रि. ॥811111011811 91185111 00661011 4800110. 01011760 0/ 6680001 न अ.
क छ, [ए ` क चै
क)
€ ४ ० 0
२१४ सगौढप्रादीयकारिकाथवेवेदीयपाण्डुकयोपनिषत्- [अलातश्चान्याख्यं -
` १
यथोक्ततत्तज्ञानस्य ` पि ति छ णावह्धान फल्माइ्--स्वभपवाते } न्ञानवतो
यथोक्त फलमभिरादि गा तधिति सङ्का वारयति-इ६ति। उक्तज्ञानवतो महाबु
(=
तमाह सवेखोकेति ¦ ज्ञानवतो यये कल्ला कराचिद्धते.वरपि) काढान्तरेऽभि-
ह
भूतमूपकस मविप्थतीत्यारा उइ-- एष् इतिः । श्रुलाचायप्रप्तादाष्धिदिते
स्दह्प स्वेषूपम्दरणस्य 2|> (र[भावस्(रवम स |प्दूपता ] चदु {1 भवत।त्यक्त र्फट्
0, ` भयो
य्] ग ह |
<
हेयक्ेयाप्यपाक्यानि विज्ञेयान्यद्रयाणतः।
फ् यत्र [अज्ञ दु१ॐ७ञअ चइ स्तः ॥ ९० \
` ` ' छाकरिकादीनां कमेण ज्ञेयत्वेन निर्देशलादस्तित्वाशङ्का परयाथतो
मा भूदियाह--हिवानि च लौकिकादीनि अणि जागरितस्वम्रघ्षद्ना-
न्यात्मन्यससेन रज्ज्वां सपबद्धातव्यानीत्यथः। जञेयपिह चतष्कोटि
जित परपाथतमर् । आप्यान्याप्नग्यानि स्यक्तबाश्ेपणाज्रयेण भिष्चणा
पाण्डत्यव्स्यभानाख्यानि साधनानि । पाक्यानि .रगद्रेषपोद(दयो
दापाः कषाया. (ग) पक्तव्यानि । सर्वाण्येतानि देयज्ञेवाप्य-
४५ ४ पाक्यानि कपानि नक्षगुपतवेनेखयः | अग्रयागतः प्रथमतस्तषां &
&& ८1 हेयाः नामन्यत विगीत रमायष्ठत्य वज्ञे ब्रह्मकर वजेपित्वा । उपः
` लम्भनू<ुलम्माऽत्रद्याकरपनामायम् । हेयाप्यपाक्येषु त्रिष्वपि स्मरतो
ब्रह्मविदे परमायप्तलता तरयागपिलथेः ॥ ९० ॥ श
अवेस्थानिथस्य ज्ञयत्वानद् रात्परमाथतोऽ स्तत्वमाराङ्कय परिहरति त ।
राङ्क।तरत्न -8।कमवताय हयङठ्दथं भ्य चष्टे लौ किकादीनामिति | तान्येव
न०| ।तमजत-जागारेताते । १।।५इत्य , वर्] तताय नज्ञतवमाद्114३र परि [र्
चतप्ारनष्यन्न श्रवण | नह्वि/९नमद१।हकारदिराहिवयब् , युक्तित 11
नु्त्रानङ्कुराद्त्वम् | ५११, मनेः कथं ज्ञानाभ्याप्ररक्षणं निरदिःध्याप्नशजि म् । ॐ
4
तान्यतान्यरात्तव्यानि । यद्यपि ज्ञेयस्य विज्ञः युक्तं तश्राङपं कथं हयरादौनां विज्ञय
तमल्यरिङ्कयाऽ5-- उपाय नेति । तदेव प्रकटयितं प्र ६;
९ उपरतः कटायतुं प्रथमत इत्यक्तम् । उत्त
राध व्याच्-तेषा्ि
शाङ्कुत्यथः ॥ ९० ॥
त । हयादानां रच्जुतपवदविद्याकल्सितत्वाचास्ि परमाथत्व-
१. गङ् ।२ छ. स्वरू । ३ ग. ज्ञ. "तुफलम।*) क छ. वेऽपिक्राः।५ छ
स. उपा । ७ ज्ञ. “मुषा । < ख. घ. ड. ज. प्त्नमाः। ९ ग, न्च. श्चेकरा-
विच्चातु" । ११ छ. दम्भेः ।१२घ्, ड ज. तान" । १३ ग. छव. “पि विज्ञे ।
11 ५ ग, ये ।
१९ नि. 1/8111110118 9012811 ©016610) 0 01011260 0 6681001
४५ ¢
चतुषप्रकरणम् ४] आनन्दमिरिदतरटीकासंबचिवक्करभाप्यस्तभेवः । 9
|
मङयु155
[शश्च (५ स 9
वृद्युत् न 1ह नन
प्रप्रा्थतस्तुं भद्रः स्दभा
्नसपेग॑ततवेः सर्वे धमां या
वहुववनश्तमेदा शङ्कां निगक्र
[क
पाइ --कचन चन पिचिदणुमावपषि
तेषां न विद्यते नानात्वमिति ॥ ९१॥
यदक्तं ज्ञेयं चनुष्कोदिवीजतं परमाथतत्वमिति तदिदानीं स्फुटयति --पर्तयेति ।
बहवरचनप्रयोगर््॑ं दपं प्रयादिराति-- विचत् इति । कलिपतभदनिवन्धनं बहुवच.
मत्यः । चनेति दे रकारावस्थाग्रहणम् । अणुतात्रसपीति कार्थकारणमाव्यां
शांशिमावस्य चोपादानम् ॥ ९१ ॥
71 दिबद्धाः प्रकृरयेव पतव धनाः सुनिश्वताः ।
स्येव भवति क्षान्तिः सोऽपरतखाय कलपते ॥ ९२॥
५५.
जञेयताऽपि धणाणां संरयंव न परमाथत इलयाह- यस्पादाद्। इद्धा,
हि 1
(न
आदिबुद्धाः प्रकत, स्वभावत एव, यथा [निलययकाशस्वस्पः साव
तेषं निलवोधस्वसूपा इत्यथः । सवं धषाः स्च जात्सनिग | न च
9
तेषां निश्चयः कतेव्यो निलयनिधितस्वरूपा इत्यथः । न सादह्वमान
स्वरूगा) एतं नें चति । यस्य पुपुक्षारेवे यथाक्तपकारम सवदा वार्ध +
श्वयनिरपक्चताऽऽत्मायं पराथ वा यथा सावता (चत्व प्रकारान्तरानेर- ~
पक्षः स्वार्थं परा चेत्येवं मवति क्षान्तिवािकतेव्यतानिरपक्षता सदी
स्दात्पति सोऽएतत्ायाग्रतयात्राय # त,। पोक्षायं सम् यवती-
9 १4
त्यथः ॥ ९२ ॥ < स ष
जञेयशठ्दप्रयोगान्मृल्यमेव ज्ञेयत्वं ब्रात प्रतयुरस्ति --आद्ुद्धा इत । च,
क्तरीत्या सम॒त्पन्नस्य ज्ञान्य फलमाह --यस्वति । प्रथमपद्विरय त।त्पवमाह् -ज्ञय
[थ
ताऽपांति । उक्तमथ दृष्टान्तेन स्पषटयात--- ययु 1 पादान्तरस्यार्थ कथय।त१- नच
322 5 <
ष्वेति । निश्चितस्वरूपत्वमव व्यातर्कद्रा स्फारया7-नेयाद्ना । न खवा न्त्त- भ ध
तायामेवं नैवमिति संद्िद्यमानस्वरूषो भवितुपटम् । त स्फरणाग्यभिनाराततद्रपेत्वस्य
==
9 छ, “वत्सवे ज्ञेया धः । २ क. "गतत्वे स" । छ. गत्व स ।३ॐ ज. आत्ममं ॥
च, श्भदश्ः 1५ ख, चि" ६ ग. सष. शाप्त" 1.७ घ. बुद्धाः । ८ च. अ ॥ त स' ॥
९ छर, सर्वध। १० छ, ज. क्ष. आत्मनः । ११ छ निश्वयस्व* । १२ घ्न. थं वेय" । १३ च. ।
दाऽऽम । १४ ज. योन म । १५ज. पतं ्वुद् 1१६९ अ त्मा स^ १७ क्. च, ज, पस्य) _ `
©6-0. 1 अ= ९. ।५अा70ौ क 38 001९601 4८. 01011260 0\/ ©
3 र [15
व र 0 `का
२१६ सगौडपादीयकारिकाथरवबेदीयमाण्डुक्यापनिपषत्-[अलतशान्तयस्यं- |
प्रागेव स्राधितत्वादिवय्थः । द्वितीयार्थं व्याकरोति--यस्येल्ादिना । आत्मस्वरू
9
पस्य स्फ़रदपत्वं यथेक्तप्रकारः । बेधाख्यो निश्चयो बोधनिश्वयस्तस्मिनिरपे्षत्वं
स्वार्थमन्यार्थं वा यस्य भवति सोऽमृतत्वाय कल्पत इति संबन्धः । तदेव दृष्टान्तेन
प्ाधयति-य्थँलयादिना । इतिशब्दो यथल्यनेन संवध्यते ॥ ९२ ॥
आदशान्ता द्यनसपन्नाः प्रहप्यव कनहताः ।
सवं धमाः समाभन्ना अज साम्य विश्चारद्म् ॥९ |
, तथ नापि शान्तिकतेव्यताऽऽत्मनींलयाह--यस्पादादिशान्ता |
नित्यमेव शान्ता। अनुत्पन्ना अजाश्च कृत्येव सुनि्रेताः सृष्ूपरतस्त- -*“« |
भावा इत्यथः । स्वै धमाः समाधाभिन्नाश्च समाभिना अन सास्य 1,
विशारदं विश्युद्धमा्मतच्वं यस्मात्तस्माच्छानितिमाक्षां वा नास्ति कतेव्य
इत्यथः । नं हिं नित्यकस्वभावस्य कृतं किचिद्थवत्स्यात् ॥ ९३ |,
साङमतत्वायल्यादवचनादागन्तुकमम्ततव प्रव्युदस्यात-आटश्रान्ता इतिं ।
-छोकस्य तात्पयमक्षराथं च निदिरति- तथा नापीत्यादिना । उक्तमेवार्थं चतुथं
पदिन संक्षिप्य दशेयति-अजमिति । छोकाथमुपप्तहरति-विद्ुदधमिति । उक्त-
रूपतानङ्धाकार् मक्षिस्युुरूपाधता स्यार्दत्याह- न दहाति । प्प्तारड्ःखापरामन
खनन्म वा यदि क्रयत्, तदा कृतकष्यानिल्यत्वमवरैयमावीदर्थः ॥ ९३ ॥
तरार ठ व नास्त, भद विचरता सदा ।
भद नभ्नाः एथग्वादास्तस्मात्ते कृपणाः स्मरताः ॥९९॥
य यथाक्तं परमाथत प्रतिपन्नास्त एवाकृपणा। रोके, कृपणा एवा-
न्य इयाह- यस्माद्धदनिन्ना भेदानुयापिनः, संसारानगा इत्यथैः ।
क ॥ वृथग्वाद्ा; पृथङ्नाना षस्त्वित्येवं वदनं येषां ते पृथग्बादा द्रेतिन
इत्यथः । तस्मात्त कृपणाः श्क्षा; स्मृता यस्पद्रैशारच्ं विुद्धिनास्ि
, .तपूहमद् विचरतारदतमानेऽत्रिद्याकल्पिते सवेदा बतेमानानामिल्यधैः ।
अता युक्तमव तेषां कापण्यमित्यमिपरायः ॥ ९४ ॥
इदानी मुपृकुपररोचनार्थमद्निन्दां दर्शयति- वैशारं तिति । शोकस्य
तात्पर्य दरीयति- यै यथोक्तमिति । उत्तरार्थमादौ योनयति- यंसीदिति ।
१क. थाक्त म्र ।२ ज्ञ. बोद्धव्यो नि। 3 ज. निभिताः।.* च, श्थाऽपि न शाः ।
५ क. रस्व । ६ ग. छ. ज्ञ. “तं प्राप्तं तत्प्रत्युः । ७ घ. “रूपान । ८ ज. ज्ञ सुखं ज । ९ षः
९. 9 ॥ १० च. क अन्ये कृपणा एवेदया । ११ क. "णास्त्वन्य । १२ च, वस्त्वस्ती- |
॥ (४ ष ५ 2 ग द ्
` ©6-0. 188 ?1. 1/811110118॥ 5118511 00661101 4811110. 0101260 0 66810011
र ~ 2 9 / ७ <
चतुर्प्रकरणम् ४] आनन्द गिरि कृतदीकासंव लितं कर भाष्यसपेता । २१७
तस्मादिव्युत्तरेणास्य संबन्धः । प्रथमारष॑मुक्तेऽथं॑हेनुत्वेन व्याचष्टे--यस्मादिल्या-
दिना । समनन्तरोक्तप्य यस्मादित्यस्यापेक्ितं पूरयति--अत इति ॥ ९४ ॥
ञे प्ताम्ये ठय कचिद्ध(वव्यान्त सुनिशिता
ते हि रोके महाज्ञानास्तच्च खोकां न गाहते ॥९५॥
यद्द् परमायथतच्वपमहात्माभरषाण्डतवद्ान्तबा हृष्टः ्षदररप्रज्र
वगाष्वपित्याह् - जं सास्य परमायेतच एवमवात य काचत्हेयाद-
सुनिक्िता भविष्यान्त चत्त एवं हह काके पहाज्ञनिा नरतः
श्यत िषयज्नाना इत्यथः । तच्च तषा वतम तषा वदते परमा
थतं सामान्यबुद्धिरन्या छक न गाहते, नावत्तराति.न [वृष्या
करातालययेः ।
‹‹ सवेभृतालभतस्य सवमृतहितस्य च।
देर अपि मा बुद्यन्लयपदस्य पद्षिणः
दंकुनीनामिवाऽऽक्रारे गतिनेवोपछम्यते ” ॥
इत्यादिस्मरणात् ॥ ९५ ॥
एवमनविदरनिनदां प्रदं विद्वत्ता प्रतारयति --अज इति । कृषटसय वस्तूनि
निविरोमे यषामप्तमावनाविपरीतमावनाविरहि निधो{रूपं विजनं संभावनेपनीतमलति,
~ 9९५
ते दि व्यवहारभृमा महति नरातंराय तत्त पारज्ञ।नवत्वान्महानुभावा भवन्तालयथः ।
$
ध्न
५ 4
६
ननु तत््वविषयन्ञानस्य सवाक प्ताधारणत्वात्तत्वन्ञानवता करिमिति प्रशाप्ता प्रस्तूयत
तत्राऽऽह- तचेति । छछोकस्य तात्पयैमाह--यादेदपिति । यदित्युपक्रमात्तद्१-
त्मभिरनवगाद्यमिति योजनीयम् । अमहात्मत्वं,धुद्ह्दयत्वम् । तत्र हतुः-अपाण्डित्
रिति। अपाण्ित्यं विवेकरहितत्वम्। तत्र हेतूरवदीन्तेयादिना सूच्यते । तेषा १।३।१५
` पयालोचनीपरस्िचियपराङ्मखेरित्यथः । विचार च।तुयामवि द्वि पदाथवाक्याथावमागावि-
गमशुन्यत्वमाह--अट्पपर्गरिति । तहिं पारम धक तत केषामेव मनीषा समुन्मिषे-
०) ^~ र,
ति
दित्याङ्ङ्कय येषां केषांचिदेव तन्निष्ठानामययाह--य काचाद्ात् | उयादानामुपान्-
न = ~ - --------------------
१. 'दिष्कतैः । क्षु" । २ क. 'तपज्ै' । ३ च. ताद त एव॥ “श. श्वलोः। ५ ज,
ज्ञानि” । ६ च. तचचेषां । ७ घ. पयं क । ८ क. वामागञपमु । वापि।९ क. क्ष.
ह्यन्ति यप । १० घ. ड. ज श्च. “कुनाना' । 9 ^ क्ष. पपत । १२ घ. ड, “टस्थवः ।
१३ क्ष. “रणं रू । १४ क. छ. ज्ञानसं । ज जञाने सं' । क्र ज्ञ'तव्वसं । १५ घ. ङ. , शातव् ॥
ग, प्च, "लोकस" । १७ ग, घ्न, “चनप । १८ ग, इ, चायभा । १९ग.. मव म" ।
€
©©-0. 1.98 नि. 81111011 51185111 0066101 4970110. 01011780 0 २०५ ।
स ह ~ >
अन््ः क 3
२१८ सगौडपादीयकारिकार्ववेदी पमाण्डूक्योपनिषत्- [अखातशञान्वाल्यं -
षट्रारा ज्ञानाधिकरिमावअप द्रारान्तरप्रयुक्तस्तदथिकार पसभवतात्यामप्रलाप्त्युक्तम् 1
त॒त्वज्ञानस्य द्रखमत्वममभ्युपत्य दित्युक्तम् | चत॒थपार् ग्याचष्ट- तचति । ज्ञान
वतां वेज्ञात परमाथतच्छमन्यपामनवगृह्यामल्यत्र प्रमाणमाह-सवभ्रतात । सवेषां
भताना, बह्यादात्ता स्तम्बपयन्तानामात्मा पर ब्रह्मत दूतस्य [विद्रषः त्वनत्राऽऽत्समतस्य
9.0५ सवषु भूतु निरूपच।रतसखदखू्पत्वादव परमाहतस्य परमप्रमास्पदत्वादव परमस्ुखात्म- |
कस्य, प्राप्यपुरषावावराहिणा मार्गे द्व्}; विद्यवन्ताञप पदमन्वषमाणां ववार्वेव बाह्म
पगच्छन्त।व्यथः । महात्मना ज्ञानवता गन्तव्यपद्राहतस्य परपृण्य गतिरवगन्त॒मज्ञ- |
कथेति निदङेनवशेन विशदयति- रकन नामिति ॥ ९५ ॥
अजंष्वजमृपक्रान्त धमघु ज्ञानामष्यत |
यता न क्रमतं ज्ञानमसङ्ग तन कर्तितम् ॥ ९& ॥
ध) पहाज्ञानत्वामरल्याह- अजष्रनुतपनष्व चष धमष्वात्मस्जमः-
चलं च ज्ञोनमिष्यते सवितरीवाष्ण्यं प्रकाशश्च यतस्तस्मादसंक्रान्तमथां-
न्तर् ज्ञानपरजापष्यत । यस्मान्न क्रमतञयान्तर् ज्ञान तन कारणनासङ्ग ।
तत्क[[ततमाक्रारकलपामत्युक्तम् ॥ ९६ ॥
9.० #
अजं प्ताम्यितयुक्तं प्रमेयम् । तद्विषयनिश्चयवान्प्रमाता । प्रमाणे तथाविर्धृनिश्चय-
ज्ञानमिति वस्तुपरिच्छेदे कथं महाज्ञानत्वमित्याशङ्कयाऽऽह--अर्जष्विति । अजां
छः धमाश्चितमतिविभ्वा जीवा विवक्ष्यन्ते । तेष्व ज्ञान कुटध्यदषटिषूपं बिम्बकर्पं ब्रह्म
ल्लपातमूमूतमम्युपगम्यते । तथा च मानमेयाद्विमावस्य कल्पितत्वेऽपि वस्तुतो वस्तुप-
रिच्छदभावादुपपन्नं तर्ज्ञानवतां महाज्ञानेतवमिल्यथः। किं चास्मन्मते ज्ञानस्य यदपतङ्-
त्वमङ्ग।कृते तदपि विषधामावदिव त्िध्यति । ततश्च पुक्त्ये निविषयं मन इति यदु-
च्यत तदप्युकवरुद्धामेत्याह-- यता नेति । आकाङ्क्षापूर्वकं पूवष योजयति--कथ-
पल्यादना । उत्तरा व्यचि --यस्पाज्नति | नत्यविज्ञपतिरूपस्याऽऽत्मनो ऽस्गत्व
प्रागपि सूचितमित्याह--आकाराति ॥ ९६ ॥
| जंए॒म्रऽपि वैधम्य जायमनिऽविपश्ितः।
असङ्गता सदा नास्ति किमुताऽऽवरणच्यतिः॥ ९७॥
१@. नाना 1२ख.घ. ड. ज. सवैभृतात्म"। छ. सवौत्म' । 3 ग. "तरू । ४ग. स्च.
इ. १२५ । ५ घ. ईज. स्च. दाकुनानामिति । ६ च. “थं तेषां महान्ञानवत्वमित्यत आइ । ५ .क्च |
छन्ना । < च. न्न.संक'।९घ्. ड, ज. भमिति द्यक्तः। १० ध. ज. ज्ञा । ११ ग. तत्र
॥ क्ष । १२.@छ. 'नवत्त्वमिः । १३ क. पयभा- 1 १४, ञ्च सुक्ते तिर्वि ॥ १५ ज. “पिस्वङू ।
<=
ईः ^ द ©6-0.अ€ शि. 1811171011811 51188171 0601 4917717. 01011760 0 60681901
चतुप्ररणम्४} आनन्द गिरिङृतदीकासवङ्तिशाकरभाष्यसमेता । २१९
क =
इतोऽन्येभां वादिनापणपातेऽस्येऽपि देधस्थै वस्तनि बहिरन्त्बा
जायमान उत्पायपानेऽविपशितोऽविषेकिनोऽसङ्गताऽपङ्लवं सदा नास्ति
त वक्तव्यपावरणच्यतिबेन्धनाज्ञो नास्तीति ॥ ९७ ॥
1
कूटस्थं ब्रह्येव तत्समिति स्वमते ज्ञानमपङ्ग ्िध्यतीत्युक्तम् | मते{नतर परमैः ष
षयत्वाञ्ज्ञानस्यापतङ्गत्वमषगतं प्रषन्येतेत्याह--अणपात्नऽपीति । अबिद्ड्ष्य क्स्य-
चिदापै पदाथस्य जन्माङ्खीकारे ज्ञानस्य तदनुपङ्ञतेनासङ्गत्वायोगे अन्धध्वरसेणं
प्रयोजनं द्रायां मवतीत्याह--किपतेति । छोकाततसणि व्याकरोति--इत इति ।
विद्वानदरैतवादी पञ्चम्या पराण्दयते ॥ ९७ ॥
^ ई £
[ङुट्थावरणाः स्वं धमाः प्रङ्नतिनमलखः ।
[कर्प
आदं बुद्धास्तथा सुक्ता इुष्यन्त इत नायके ॥९<८॥
तेषापावरणच्य॒तिनास्तीति वुवतां स्वसिद्धान्तेऽभ्युप्गते ताह
धर्माणापावरणैम् । नेत्युच्यते । अख्ब्धाव्रणाः । अङ्ब्धमु््तमातर
णपवरिच्यादिवन्धनं येषां ते धमां अलब्धावरणा . बन्धनात् ९१५
प्रकृतिनि्पलाः खभाव्ुद्धा आदं इुद्धास्तथा पुत्ता यस्मान्निखयुद्ध
बद्धगुक्तस्वभावाः ,। यथव कथ तह § यन्त॒ इत्युच्यते । नायकाः
स्वामिनः समथा बोद्ध बोधशक्तिपत्खभावा इत्यथः । यथा लन्
काक्चश्वरूगोऽपि सविता भकाैत इत्युच्यते यथा दा नित्य निवृ ततपतव
पि नित्यमेव रखास्तिषठन्तीस्युच्यते तद्वद् ॥ ९८ ॥
चदावरणच्यातारष्धत ताद स्वीक्रतमावरणमिलयाश इ याऽऽह् ~ अछब्धेति |
बोदधत्वं तहि कथमित्याशङ्य बोधनशक्तिमत््ादित्याह धयन्तं इति । राङ्क.
तरते छोकमवतारयति- तेषामित्यादिना । अविद्दृष्टयवाविारण। धिध्यति
न तचवरष्टयलयामिप्रत्य व्याचष्ट-अखब्धेति । उक्तंऽथ इत॒कथनाय [विशरषणन्नयाम्
त्याह-यस्मादिति । तस्माहन्धनराहता €॥ पर्वेण संबन्धः । आत्मना यथाक्तस्व- `
मावते बीत न पिध्यतीदयक्षिपति--यचवरमिति । पादान्तरणात्तरमाहि- उच्यत
इति । मुर्यविव क्रियाकतारौ प्रकृति्रययाम्याममिधेयाविलरि कय नियममुदाहर- “~
सन्त
णाभ्यां निरस्यति--यथेलयादिना ॥ ९८ ॥
१ख. घ. ड.ज. षातुवा ।२्ख गत्वं । ३. तवना । ५ क, छ. किमु ।५च
, शति ॥ ९७ ॥ अलब्धावरणाः । & क. नः स्वव । » न्च, ° गेस्त्वं द् । < ख. क्षिणत्र ॥
९ च. "णतेत्यु° । १० ज. ^रणब' । ११ घ. त्यवु । १९ बोधः । १३ च. श इ । १४५ ख.
छर, ज्ञ. "त्यच्यन्ते त" । १५ ग. ष, दाङान्त्रं । १६ क बाधत्वं । १७ सल. -“वेवाक्रि' 1
@©-0. 19€ शि. 81111018 51185111 00166101 44211110. 01011760 0\/ €6800नी। =
८
` निगमयति-ः
१
((“ 1 ८ ८ ( “<~ ८ {4 र
२२० सगौडपादीयकारिकाथरववेदी यमाण्टूक्योपनिषत्-[अलतशान्वास्यं-
क्रमते न हि ब्दस्य ज्ञानं धमष तापि(तयेनः।
सष धमास्तथा ज्ञान गतदब्रदन भाषितम ॥ ९९॥
, यस्मान्न हि क्रमते बुद्धस्य परमाथद् दिनो ज्ञानं विषयान्तरेषु, धर्मेषु
9.
"धर्मसंस्थं सवितरीव परभा । तापि(यि)नः)) तापोऽ(योऽ)स्यास्तीति
तापी (यी), संतनवतो निरन्तरस्याऽऽकाशकर्पस्येलयथः । पूजावतो घा
प्रज्ञावतो बा सवे धमा, आंत्मानाऽपि तथा ज्ञानवदेषाऽऽकाशकरपत्वास्
क्रमन्ते कचिदप्यथान्तर इत्यथः । यदादावुपन्यस्तं ज्ञानेनाऽऽकाशकस्पे-
नेत्यादि तदिदमाकर्विर्िरपस्य तापि(यि)नो बद्धस्य तदनन्यस्ादाकाश-
कटपं ज्ञानं न क्रपते कचिदप्यथान्तरे। तथा धमां इति। आक्राशमिवाचलम-
(विक्रियं निरवयवं नित्यमूद्विती यमसङ्गमेदर्यमग्राहममरनायाद्यतीतं बह्म
त्मतस्म्। नह द्रए६।११२लोपा वियते " इति श्तेः । ज्ञानतनेयज्ञातभे-
द्रहिते परमाथतच्वमृदयमे््न बद्धेन भोषितम् । यपि वाद्यारथनिराक-
रणं ज्ञानमीक्षरपना ,चोद्रयवस्तुसामीप्ययुक्तम् । ददं त परमार्थत -
देत बेदान्तेष्वेव विङ्ञेयमित्यथंः ॥ ९९ ॥
>)
“किमिति मुख्ये ब।द्ूत्वे पेभाविते तदेव ने्टमिल्याशङ्कय ज्ञानस्य विद्रहधा विष-
यपंनन्धौतभ।दित्याह- क्रतं इति । किं च जीवानां ब्रह्मात्मना विभत्वादाकाराव-
त्कियप्तमवाय[योगानञ मुख्यं बरोद्धत्वं पदधपवभत्याह समे इति । ज्ञानमात्रं पारमा
चक तनैव ज्ञातृज्ञयादिं कलिपतमिति सोगतमतेमेव \ मवत।ऽपरि संगृहीतमिलयाश्च-
इया ऽऽह जानापि । तत्र पूवधक्षराणि ग्याकरोति-- यस्मादिति । यद्धि पर-
माधद्।शना ज्ञानं तज्ञ विषयान्तरेषु क्रमते करं तु सवितरि प्रकाशवदत्मन्येव प्रतिष्ठितं
यप्मारिप्यते तस्माजञसमन्ययं बोद्धतं पेडुमर्हतीलर्थैः । परर्थदशिनो विरोषणम्-
की
तापि(यि)न इति तव्याच-त र ऽ(याऽ)स्येलादिना । आत्मनो सुरस्य बोद्धत्व-
१५१ हत्तम् संब धम्(स्तथेति । तद्विमनते- सवे इत्यादिना । प्रकरणादावुक्त-
भव ।कस्थ पुनारहाच्यते तत्राऽऽह-- यददीतिति । तदेदमिहोपपरंहृतपिति शेषः ।
४ राभमुपपतहरति-- आरकिकिरपस्येति । स्व धमीस्तेतयस्यारथं
। धमा न क्रमन्ते क्चिदपीति हषः । तथा च नाऽऽत्मनि सख्यं
~ =
च. तरिभ्र। २छ. यो यस्याः। ३क. छ. “पी तस्य सं", = क. च, "तापव।
५ ॐ ग. च. ज. जात्मनोऽ । ६ न्ञ. "यान्त इ" । ७ छ. समद" । < छ. "न मातं बद्धेन य ।
९ च्. भावितम् । १० च. रणा" । ११च. "मात्रं क" 1.9 र्ग्. क्ल. न्धाभावाः। १३ ग
व । १२ ज. ` तमेव । १५ क, “नमख्यतवं । १६ ज. "मात्मद्' । .१५ छ. “पो यस्ये" । १८ ग
क्ष. “ख्यगो* । १९ छ. सर्वधः ।
=
+ 0. 818 गि. 1/8111101180 5118511 (06610) 48171111. 01011280 0 ©6800जी1
चतुधप्रकरणम् ४] आनन्द गिरिकृतरीकासवलितशांकरभाष्यसपेता। २२१
[^ [> “©^ २ ५९
बोद्धत्वं किं त्वोपचारिकमिति प्रक्ृतमुपपरहतुमितिश ब्दः । पर्वाधस्य तातयमाह-
न, ५ | ५
आकार्ेपिति । ज्ञानमित्यादि व्याचष्टे--न
छ
[नधनं ज्त(पतिपाचम॒पनिषदेकप्तमधिगम्यं तत्त्वामह् प्रतिपाद्यत । मतान्तर् ठ नैव 1
कृत् मतततांकर्यारा ्काऽवकाज्ञमाप्तादयेदिल्थ ॥ ९.९. ॥
दुंईशमातगस्भारमज सास्य विशदम् ।
बद्ध्वा पद्मनानालं नमस््ुमा यथाबरूम् ॥१००॥
इ[तं गडपदाचार्यकृता माण्ड्कयापनषच्का्छा
सप्रणाः ॥ ॐ तत्सत् ॥
शराल्समाप्तौ परमार्थतखस्तदर्थं नमस्कार उच्यते । दुर्दश, दुःखेन
दशेनपस्येति दुदेशम् । अस्ति नास्तीति चत॒ष्कोटिवजितत्वाह विज्ञेय-
पिलर्भः। अत एवातिगम्भीरं दुष्पवेरं महासयुद्रबदतमङ्गैः । अनं `
साभ्यं विज्ञारदम् । इदटकंपदम्नानातवं' नानाल्व्वानतं बुद्भाऽवगम्थ
तद्धताः सन्ता नपस्कपरस्तस्मं पदाय । अव्यवदहायपाप व्यवहारगाचर्ः
मापाद्य यथाबलं, यथाशक्तौलयथंः ॥ १०० ॥
प्रकरणचतष्टयावाशेष्टस्य शासख्रस्याऽऽ डा ववान्तञ।प् परदेवतातत्व मन॒स्मरस्तन्नमस्कार-
श्प मङ्गढखाचरण सपादयात-दद्दाभात | द विज्ञयत्व प्र्यक्ता प्रमाणानाधमम्धत्व
तु विवक्षित्वा विहिनष्टि-अ।तगम्भारामात । प्रतयक्षादिमिरनवगाह्यत्व दटश्यत्व
[ने।वराषत्व सवेत्तबन्धावधरत्व चति हेत्॒रयममिप्रयाऽऽह-अजापलयाद्ना | ¢
विह्यषणत्रय ताह ताश्च तन्नास्त्यवाते श्रतं यक्तम्) प्रम।णाधीनत्वात्प्रमेय- ‡ .`
घिद्धेरित्याशङ्कयोपनिषद्धिर्तद्धम।ध्याप्तुपाकरणद्वारेणावगम्यमानत्वान्मवाम ल्ह पद्
पिति | तन्न त्[ह् सक्कट्विमागावेक कुता नमस्कार।क्रया स्वाक्रयामहताव्याश-
ङ्य।ऽऽह-अनानात्वाबात | यद्य।पे वरस्ठतस्तास्मन्नानात्व नावकटप्यते तथाप
यथाप्तामथ्यं मायाबमवछम्ब्य काटप।नक नानाल्वमर्तृघ्त्य ११ प्रचयादि
प्रयोजनवती प्रामाणक्तरमेप्रतल्यथः । कष्य तातसयेमाहइ- शाक्त | यादं षर्
माथेत॒त्व २।।खस्याऽऽडावतान्तअष नमास््रयतें तदा तस्याऽडद्न्तमध्यष्वनुप्तवयतया
१ क. श्पकरारि । २ ग. क्ष. “शब्दप्रयोगः । पू । ३ घ. ड. त्पयाथमा । * घ. शकल्प-
स्येति ।५ख. ग. ज्ञ. “नं विज्ञप्तिः । ६ ख. घ. ठ. "पैक । ७ च लयर्थन° । < चः स्तीत्या-
दिचः । ९ स्च. 'द्दज्न १० दी. "म्यज्ञत्वात। ११ख.छ रतामा।१२घ.ड.ज दिवि"।
१३ छ. "गतलान्ना । १४ माधी १५ ख. ध, ड. ज, स॒तरैवि" । १६ ख. “स्तुतोऽस्मि
१९ क, शनुस्रय । १८ घ. इ. ज. राज्ञादा । „ अ
©©-0. 1.98 रि. 81110118 31185111 00661011 48170110. 01011780 0 व्छ्गणण = ^
२२२ सगौडपादीयकारिकाथरवेदी यमाण्टूकयोपनिषत् -[अलातशान्स्यं- |
न |
सततिः पतिष्यति । तेन तदैमादानिवावसा ऽपि श्रह्वीमावस्ता 2 ।
तथ्] च् प्रतिपाद्य ब्रह्मणो महामहिमत्व प्मधिगतमिल्यथः । दुदेश्चत्वमुक्तं ग्यनक्ति-
अस्तीति । सरवैषामेव यथोक्ते परमाथतत्वे प्रवेशानुपपत्तिमाशङ्कय संप्रदायर हितानां
तथात्वेऽपि तद्वतां मेवमिल्याह-अक्रतेति । के।टर्थ्यादिपिद्यथ व्याख्यातमव पदच- ।
ध | उक्तं ॒वेदान्तैकगम्थं तत्य द्वतामावोपलक्षितमिल्याह --
टू गिति । यथोक्तं ब्रह्म ज्ञात्वा ज्ञानप्तामथ्याद्र्यीभतश्चदाचायस्तहिं कथ॑तस्मे नम-
। सवर | न [ह पारपृण वस्तु वस्तुता व्यवह्ारगाचरतामाचरताघ्याशङ्कयाऽऽह्-
अन्यवहायेमिति । परमाथतो व्यवर्हीरागोचरत्वेऽपि परमाथतत्वस्य मायाराक्तेमनु
ख्य॒ व्यवहारगोचरतां परिकर्प्य नमस्कारक्रिया तास्मन्प्रयाननवदादाश्रते-
त्यथः ॥ १००॥
|
||
|
|
"2
अजपमपि जनियोगं प्रापदेश्वययोगा-
द्गति च गतिमतां ापदेकं यनेक ।
विविधविषयधपग्राहिमुग्धेक्षणानां
१०.५५.
भरणतमभयावहन्तु ब्रह्म यत्तन्नताऽस्म ॥ १॥
इदानीं भाप्यकारोऽपि माष्यपरिपतमाप्तो शाच्प्रतिपादितपरदेव्तत््वम॑नुंसल
तन्नमस्कारख्पं मङ्गलाचरणमाचरति--अजमपीति । यद्रहयारेषोपनिपत्प्रभिद्धं स्वै
परिच्छेदरहितं तदहं प्रत्यमृतं नमस्ये(नतोऽस्मि) तद्विषयं शरह्ठीमावं करोमीति संबन्धः।
प्रणामप्रयोजनमाह--प्रणततिं । ये हि प्रणता ब्रह्मणि प्रकटोमतास्तनिष्ठसति्ठन्ति
तेषां यदविर्याततकायौत्मकं मयं तदाचार्योषदेशजनितबुद्धिवृ ्तिफछकारूढं नद्येव हनत ।
न खलु नड इद्धिवृत्तिवप्तुप्ामथ्यमन्तरेणाज्ञानं पतका्थमपनेतुमम् । बुद्धीद्धा बोधो “^
बेधिद्ध। वा बुद्धिरुक्तं फटमादधार्तत्यरथः । तस्येव ब्रह्मणः सप्रति तरस्यलक्षणं विव-
्षति--अजमिल्यादिना । यपि जन्मादिपवैविकरिय जन्यं वस्तुतो बरं कूटस्थमा-
स्थायत। तथाऽपि तद्श्वथण), तद्।यशक्त्यात्मकेनानिवौच्याज्ञानेवेमवेन योगादाकाशादि
काय।त्मना जन्मप्तबन्धं प्राप्य जगते निदानमिति व्यपदेशमागभवति।तथा च श्रुति
पूत्रयान्र्मणा जगत्कारणत्वं प्रतिद्धमिल्थः । यद्यपि चेदं ब्रह्म कटस्थतया विभुतया
ह, १ क. श्रुतिः । २ कः प्रकटीमा" । ३ ख. “षयः शोः । ग. घ, 'दितवं।५ख. घ. डः
ह ज. धाक्तप । ६ ज. पणव" । ७ घ. ड. ज. ^रमा* । ८ क, श्ारगोः । ९ च, ग्योग्यप्राः ।
१०, नमस्य ॥१॥ ११. "दितंदे । १२ ड. ^तात्वम" । १३ ग. छ. ज्ञ. नुसृखय ।
१ क. परकटीमा"। १५ क. "डा वुः । १६ क. न्नं स्वका । १० क.षद्वावुः । १८ ख. ज.
। १९. क्षते। अ ।२० ग. छ. स, वव्रेः | २१ घ, च. (मणः कारः ।
|; /81111101181 51185111 @0॥661101 44801100. 01011260 0 6680001
चतूभभकरणम् ४]आनन्द्गिरिदृतरी कासंवङितक्ंकरभाष्यसमेता-- ‰ २२३
च गतिवजितमवतिष्ते तथाऽपि यथोक्ताज्ञानमाहात्म्यात्कार्थब्रह्यतां प्राप्य गतिमता
गन्तव्यतां बाद्यधिकरणन्यायेन प्रतिपयते तदाह--अगति चति । यद्यापि चदं ब्रह्म
वस्तुतो निरस्तप्तमस्तनानात्वमेकरपतमद्वितीयमुपनिपद्धिरभ्युपगम्यते तथाऽपि जीवो जग-
दरीश्वरश्रयतद्यदना्निर्वाच्यावि्यावरादनेकमिव प्रतिभातीत्याह--एकमिति । केषां
दृष्या पुनरनेकस्वं ब्रह्मणोऽवगम्यते तदाह--विव्रिधेति । विविधाश्च ते विषयधमाश्च
तदग्राहितया मुग्धं विप्स्तं विवेकविकलमीक्षणं येषां तेषां द्या ्रह्मणोऽनेकत्वधीनं
त तत्वतः } श्न्तदृश्या तु तसिन्नेकत्वमेव प्रामाणिकमित्य्थः ॥ १ ॥
भङ्नावेक्ताखवेधक्चभितजलनिषेर्वेदनास्नोऽन्तरस्थं
भ्रतान्याछोक्य मप्नान्यविरतजननग्राहषेरे समुद्रे ।
कारूण्यादुदधारामृतमिद पपरेदुखेभं भूतहेतो- ‹ \ `
येस्तं पएज्यामिषएज्यं परमगुरुपधं पादपातेनेतोऽस्ि ॥ २ ॥
सैपरति अन्थप्रणयनप्रयोजनप्रदशंनपूर्वकं परमरमुहनागमन्ञा्रप्य व्याख्यातस्य प्रणे-
ततेन ज्यवस्थितान्प्रणमति -भर्ञेति । यो हि कारण्यादिदं ज्ञानार्यमपृतं मूतहेतो-
स्तद्पकारार्थमृदधारं तं परमगुरं नतोऽस्मीति संबन्धः । अमुमिति तस्य पुरोदेशे
संनिहितववनापरोक्षत्वं भूचितम् । परमगुरु्वं पूज्यानामपि गुरूणामतिरोयेन प्य
त्वादाचार्यस्य समधिगतमिलयाह-- पृञ्येति । नमस्कारप्रक्रियां भकटयति-पादषा-
तैरिति । पादौ तदीयो पादो तयाः स्वकयस्यात्तमाङ्गस्य पाता मय भूया नयाम
वासतैरिति यावत् । आचार्यो ज्ञानाख्यमुमृतं कथमूतमृद्धतुबानलपन्तायमक्तमू---
अन्तरस्थमिति । कष्यान्तरस्थमिति विवक्षायामाह- वदति ।.कथामलयन्नाऽ=ह-
भ्रज्ञोति । मधाप्ताहिता प्रज्ञ वशाखा (1>१[स्व वेधो, वेधनं, क्षेपणं तेन क्षुभित] विलो
डितो जटनिधिर्वेदनामा तस्यान्तरेऽम्यन्तरे स्थितमिदममत[*।त यावत् । उक्तस्य
ज्ञानामतस्य प्रपतिद्धादमतादवान्तेपम्यमादरेयति--अमर रिति । या मगवता
नारायणेन क्षोरप्तागरान्तरावस्थितममतं समुद्धृत तदेव कथचिदमरा छमिर् । ई तु
तैरनायाप्तम्यं न भवति । ज्ञानपतामग्रीप्पनेरेव छम्यत्वादिद्यथः । याद कारुण्याद्
दुमुम॒तमाचयण वेदोदुधेभूतोपकराथमुदत कथं तहि कारूण्य तस्य प्रादुरभादलयाश-
ङथाऽऽह--गरतनीति | योऽयं समृद्रवहुरुत्तारः सप्ारस्तस्मित्तविरतमनवरतं , सत.
१)
= ---------------------------
१क. "ति तः । २ छ. सताग ।३ग. था जीः। ख. “णोरागः 1५ ग
विकर । ६ ख. €. छ. ज. शाघ्रर । ध शाच्लतो द । ७ घ. गृरुगम्यश्ा । < ध.डज,. श
च॒ सं" । ९ ज. सूचयति । १० ङ शायत्वेन । ११ ड. पुज्याच” । १२ इ, प्रकथयति । १२ ख.
यात ।१य्य् कीयोत्तः! १५ ग. क्ष. ता भयो न । १६ खं. मन्थस्त । {
©©-0. 19& रि. ॥2111101181 51181 ©0॥€0) 4911110. 010गछप। 0४ न ५
षे
“क
।
र
„2२२४ सगौडपादीयक्रारिकाथवववेदीयमाण्डुकंयोपनिषत्-[अखतशान्याख्ये-
तमेवं यानि जननानि, विग्रह मदग्रहणानि तान्यव ग्राहय जटचरस्तघार् त्तुर् भयकर्
मैय्यानि, भ्प्कसरपानि परवश्ानि मृतान्युपटम्य कर्ण्यमाचायत्य प्राडरात्तात् । तत्-
श्चेदममतमद्धत्य भूतेभ्य दत्वा तान रक्तितवानत्यव ॥ २ ॥
यं्जनाोकभासा प्रतिहतिम॒गमत्स्वान्तमाहान्धकारी
मजोन्भलचच घोरे ह्यसकृदुपजनोदन्वति त्रासने मे ।
यत्पादावाश्रितानां श्रुतिङ्षमविनयप्राप्निरग्या ह्मषोषा
तत्पादों पावनीयां भवभयविनुदां सवेभावनपस्यं ॥ २ ॥
इति श्रीगोविन्दभगवत्पूज्यपाद शिष्यस्य परमहंसपरिव्राजका-
चायस्य श्रीरंकरभगवतः ठता गाडपाद्।यागपदाक्च-
विवरणेऽखातशान्ल्याख्यं चतुथपरकरणं
समाप्तम् ॥ ४ ॥
ॐ तत्सत् ।
अथाधना स्वगरुभक्त वय प्राप्तावन्तरङ्गत्वमङ्ख करत तद।यपादप्रसारुहयुगड प्रण-
५
यूर
मति-यल्यन्ञाते । तेषामस्मदखूणां पाद्। प्वमावेव।ख्बन।दहानां प्रह्वी भावेनमस्य
नम्री मवामीति संबन्धः । तो च जगर्तः स्वस्यापि पावनाय, पावेन्नतया पवत्नत्वम्~
पाद्य नेवेणात तो च स्वप्तत।न्धना सवषा । भवः, स्प्तारस्तत्प्रयुक्त भय स्वकरणन
सहापनु्य पुरुषाथपारसमाप्त कुवात । तानेव गृरून्व शना - यद्यङ्ाति । म मम्
+
स्वान्तमृन्तःकरण तास्मन्माह्। व्याकुखताहतुर(वेवकस्तस्य कारण यद्ना्यज्ञान त॑यषा
१3
प्रजञवाऽऽछाकस्तस्य भा,दा्षस्तया प्रतिहति,विनाशमगमद्वतवत्तत्पादात्रिति सबन्धः ।
न कवटमज्ञानमवाऽऽचायप्रप्ादादपगच्छत्तच्छी मवति कं तु तत्कायमनथजातमपि कार
णनिवृततो स्थितिमृममानमामाप्री भवतीत्याह मज्नोन्मज्ञदिति । अपक्ृदनेकशो |
दवतियगादियानिषु याऽयमुपजनां , नान।विधदृहमदपंग्रहो ऽपतावेवादन्वानुद पि स्त।स्मन्न-
तिन प्ने, भयावहे कदाचि्थोक्तमन्ञानं कर्यरूपेण मजदनमिन्धंक्तमवतिष्ठते । तदेव
चवस्थाविशेषे तदरूपणानमञ्जदमिन्यक्तमनथंकरं पारेवतते । तदेवमतिकरूरे पपारप्तागर्
प।रवतमानमृज्ञान सकमाचयभ्रततादाद्पनीतमापीदिल्थ | न केवल्मेकस्य मम
यथक्तफल्प्रा्षरचियप्रपतादादाविरमूत्कि तु तच्चरणपरिचयापरायणानामन्येषामाप,मृय-
१ ग. छ. ज्ञ. 'रादयस्तै। २ छ. विममरानि। ३ घ. °न्तमौहा। ४ ख. ड. ज. श ^न्मजं(ज्जं)
श्धो'।५ग. स. अधुना। ६ क. प्रकटीमाः। ७ घ. ड. ज. "तः स्वस्या"। ८ ग, ज्ञ. 'मापय ।
९घ. ज. पादयते नि'। १० ख. निर्ण्वाति । ११ क. कु्ैननेता। १२ ख. छ. “व स्वगु" । १३
म तत्स्वान्त । १५. ज. तदेषां । १५ छ. प्रह* । १६ ख. (ति नाः । १७ ज, 'चासिन म ।
१८ फ. [वषयं त । १९क., ननं स्वकाः । ` #
1. ५ ~ ©6-0. 1 छ शि. 12101181} 5118511 ©0166101 44817111. 01011260 0 €06810011
चतुरभप्रकरणम् ४] आनन्द गिरिकृतरीकासंबलितश्चांकरभाष्यसमैता। २२९
सामिव्याह--यत्पाद्ाविति । येषां गुरूणां पादद्भयमाश्चितानामन्येषामपि शिष्याणां
तदीयङश्रषाप्रण॑यिमनीषानुषां श्रुतिर्मनननिरिष्या्तनप्तद्ृतं श्रषणज्ञानम् । शम
्ानितरिन्दियोपरतिः । विनयोऽवनतिरनेोद्धत्यं तेषां प्राप्तिरम्या, श्रष्ठा प्रतिष्ठिता
विष्यति 1 यस्मादमोचा सफला श्रवणादीनां प्रा्ठिस्तस्मादग्यत्वं तस्यां सेभाग्यते तदं
वमाचा्भप्रषादादात्मनोऽन्येषां च वहूनां पुरुषौरथं परितमातिप्त॑भवादाचायपरिचरणं
ुरुषार्थकमिराचरणीयमिलथः ॥ ३ ॥
विष्णं कृष्णं स्वमायाविरचितविविधद्तवर्गं निपतगौ-
[3
द्यातानथपाथं निरवधिमधुरं सचिदेकस्वभावम् ।
>
[ भ 4
आज्ञायाऽऽत्मानमेकं विधिमुखविमुखं नेति नेतीति गीत
३ वाचां धियां चापरमपि जगतापास्पदं कल्पितानाम् ॥ \ ॥
गौ डपादीयमाप्यस्य व्यास्या व्याख्यातुसंमता ।
संमिता निर्मिता सेयम्षिता पुरुषोत्तमे ॥ २ ॥
इति श्रीमत्परमहंप्तपरि्राजकाचायश्रीशुदधानन्दपूज्यपादशिप्यमगवद्-
नदज्ञानविरचितायां गोडपादीयभाप्यदीकायामलातशान्त्यास्य
चतुथं प्रकरणम् ॥ ४ ॥
ॐ तत्त् ।
समप्रियमानन्द्गिरिकितरीकासवरितिरशांकर-
भाष्यस्षमेता सगौडपादीयकारिकाथववे-
दीयमाण्ड्क्योपानेषत् ।
~~ न
१ क. मय" । ख. णयिनां म । ग. क्च. “णयनभ" । ज. "णयिनीम" । २ ग, तस्या
भाः 1३ क. घ. ज, पाधप् | *च.@. प्च, इद्वाता । ख. ड. दुत्खता ।
२९
©©-0. 1ओ€ गि. 14811018) 5186111 ©0॥660) 41877111. 01011260 0४ 6©68070गी1 ^^ + गिक
शंकरानन्दभगवक्ता साण्ड्क्योपनिषदीपिका ।
माण्डूवंयोपनिषद्यख्यां करिष्ये पद्चारिणीम् ।
ओमात्ामेदपंगोधादानम्दात्प्रकाशनीम् ॥ १ ॥
तामनामिनोलोकरे भेदस्याप्रपिद्धताद्स्ततश्चो कारस्य बह्यविवतैतवाद्धिवतोनां च किव.
तपिष्ठानिन मेदशन्यत्वादत ओकारं ब्ह्मनामपेयं बरह्मद्टयाऽऽह--ओंमर् । अषति
नहबुद्या दष्ट द्रष्निलयोम् । इति, ओंकारानुकरणाथः । एतत् । उक्तम्।करस्प्
जगत्पर्णस्य शाङ्कस्यानीयं ब्रह्मणा तादात्म्यं प्रां ब्रह्मणो ककिर नामधेयं न |
अक्षरम् । वणौत्मकम् । इदं विविधप्रल्ययगभ्यं चेतनाचेतनात्मकं जगत्स निति
तस्य सर्वात्मकस्यकारस्योपन्याख्यानमुप सामीप्येन विष्पष्टमा प्मन्तात्कधनमुक्ता-
भविवरणमिल्य्भः । भरृतमतीतं भब्दरतेमानं भविष्यदनागतमिलयनेन प्रकारण सुव
निखिलर्पोकार एव प्रणव एव न त्वन्यत् । यच्च यदपि प्रसिद्ध सदेप्रदालिकरमन्यहु
्ताद्यतिरिक्तं तरिकालारीतमक्तकाठ्रयापतसष्टं तदप्युक्तं ब्रह्म नरविपाणाद्विकमपि ।
अपिदाव्दः पर्ण प्तमुचयमाह । ओंकार एव । व्याख्यातम् । ओंकारस्य ब्रह्मणो
नामवेयत्वादिषंम्यापिरितयमिप्रायेणाऽऽई-- सव निखिं हि निश्चितमतस्पपश्चनात
जह्य लन्ञानादिलक्षणं बृहत् । जडस्थेव ब्रह्मत्मत्वमुक्तं न चेतनस्येतिश ङ्कानिर् क~
रणा्ैमाह--अयमनुमूयमान आतमाऽप्मस्रलयाटम्बनश्चतनस््वपदाथः । ब्रह्मोक्त
तत्पदार्थः । स कार्यकारणमावमन्तरेण ब्रह्मणा तादात्म्यं प्रत्तेऽवमाला व्याख्यातम् ।
चत॒ष्पाचत्वारः पादा यस्य स चतुष्पात् ।
गोरिव किं चतुप्पादिलयाशङ्कय नेव्याह-जागारेतस्थानां जागरितं स्थानं यस्य
स्त जागरितस्थानः । वहिभ्मज्ञो बही रूपि चक्षरादिग्राह् प्रज्ञा यस्य स्त बहि
प्रज्ञः सप्ताङ्गः स्तप॑स्याकानि दुपूयेवास्वाकशरयिष्मिव्याहवनीयाष्यानि मूच
प्राणङ्रीरान्तमागमताशयपादस्यान्यङ्गानि यस्य त सक्ठद्धः। एकोनविशतिपुखः;
पश्च्तानकर्मन्दरियप्राणान्तःकरणचतृष्टयरूपाणि मृखान्यकानवेशतिप्तख्वाकराने यत्य त
एकोनविंशतिमुखः । स्थूलभुक्; स्थ रूपाद्धिकं भृङ्क इति स्थृटभुक् । वैश्वानरे
विश्वेषामयं नरो विश्च वा नरा यस्य विश्वश्वाप्तौ नरश्चेति[वा] विश्वानरः, स॒ एव वेश्वा-
न ~
‰ भत्र नियं समासेऽनुत्तरपदस्थस्येतिषल्वाभावस्तु च्छन्दसि दृष्टानुविधेराश्रयणात् ॥
१ ग, शवेलयाद । २ ग, “पत भवति । ओंत्र' । ३ ग. पृस्णट । ८ ग. ह--शरीरन्त-
भौगं स" । ५ ग. इवारिषु । „ |
©6-0. 13€ ?{. #481111011810 ऽ185111 @0॥661101) 48101001. 01911260 0# च्उनाधनी। 1 <
[~
+, क १४. 4
- क
4
५ शंकरानन्दभगवत्कृता-
नरः ॥ अथ "व्[ विश्वेषां नरशब्दवाच्यानां चतुर्विधानां स्थूखानां देहानामधिष्ठाताऽयं
वैश्वानरः प्रथमः पाद्; । अत्मनोऽयं सर्वैः सुकरावगमत्वास््थमोंऽशः ।
इदानी द्वितीयं पादमाह--खम्रस्थानः स्वभ्ं जागरितवाप्तनाजन्यं स्थानं यस्य
स स्वभरस्यानः । अन्तःपरज्ञोऽन्तर्मानसवाप्तनाविटासे प्रज्ञा बुद्धिर्यस्य सोऽन्तःप्ज्ञः ।
सप्ताङ्ग एकोनाविंशतियुखः । व्याख्यातम् । पवि विक्तयुक्परविविक्तं सूक्ष्मं मुद इति
प्रविविक्तभुक् । तेजसस्तजोऽन्तःकरणं कतरैकरणकरायादिमावेन पारेणतं तदेव स्थु्श-
रीरादिहीनं यस्य प्र तेनप्तः । अन्तःकरणस्य स्वामीत्यथः । जागरितानन्तरभावित्वात्।
द्वितीयः पादः । स्पष्टम् ।
इदानीं तृतीयं पादं वक्तुमाह--यत्र यस्िन्काटे सुप्र उपरतेन्दिययरामो न
कचन कामं कामयते कमपि पुण्यपापहेतुमूतं पुत्रकषत्रादिकं नामिल्षति । न कंचन
स्वभ्रं परयति कमपि शुभमशुभं वाप्तनाविलाप्तं नावोकयति तत्कामाकामनस्वम्रानव-
लोकनखूपं सुषुप्तं गाढनिद्रप्रा्िस्यानम् । सुषुप्तस्थानः । सुषुपं वयं श्रुत्या व्या-
ख्यातं स्थानं यस्य स सुपुपस्थानः । एकीमुतः सरवेनगद्वीनमूतस्याऽऽवरणात्मकस्या-
जञानस्यानुपरमादनेकोऽप्यन्तःकरणविक्षेपोपरमादेकतां गतः प्रज्ञानघन एव प्रज्ञानमा-
त्मना ङ्प ब्रह्मणा भेद्रहितं स्वप्रकाशं त्य घनः पिण्ड इव प्त एव न त्वन्तःकर्-
णादिबाह्यं च । न च निरानन्द इत्याह- आनन्दमयो विक्षेपाणामुपरमादावरणस्या-
नदततेश्च स्वरूपानन्दध्रचुरो हि यम्मात्तस्मादानन्द भगानन्दो विक्षेपामावोपलक्षित
आत्मा तमेव भूङ्कऽज्ञानत्रात्तिमिरवगच्छतीत्यानः । चेतामखश्चेत आत्मस्वहूप-
नधः पत एवाऽऽवरणशक्तिप्हितो मुखं यस्य प्त चेतोमुखः । प्राज्ञः प्रकृष्टे स्वय॑प्र-
काशा आनन्दात्मनि साज्ञान ज्ञपिरज्ञानवृत्तिरूपो बोधो यस्य स्त प्रज्ञः प्रज्ञ एव
बराज्तः । उक्तवस्थाद्वयाभागनावगम्यमानत्वात् । ततीयः पादः । स्पष्टम् । इदानीं
प्राज्ञ भ्रस्त।।ते प्वकारणत्वात्तस्य । एष उक्तः प्राज्ञः सर्वे्वरः स्वनियामक एष
भर्गः सभेन्नः सवश्वाप्त। ज्ञश्वति प्तवकायात्मकत्वादज्ञानस्य वा जानातीति सरन्न; ।
एष. बर्ञान्तय। म्यन्तयमायता । एष प्राज्ञो योनिः कारणं सवस्य निचिर्स्य `
चैतनाचनात्मकष्य जगतः । -योनित्वे हतमाह-प्रभवाप्ययावत्पत्तिविनाशो दहि
यप्माद्धुताना चततनाचतनष्पाणामितो भवत ९।त राषः॥
(त [११
इद् तराय पदुमाह- नान्तःप्रज्ञं न मानप्तवाप्तनाविटाप्तद शेनलारप्तं न बहिः
~ =
भृङ्ग १।द्५।नषयावल]कनपरं नाभयतःपरज्गं जागरणस्व्यान्तराटवस्थावबोधशन्यं न
४,
भङ्ञानघन न ज्ञानमत्रवाधं न मर्गं निपिकसपवोधशुन्यं नाप्गं न बोधामावरूपम् ।
अद
ब्रत्यज्ञारि्प्रमाणेरनवलोकिंतम् । अव्यवहाय वचनादानाद्ग्यवहारग-
| ~ ०९०८० शि. 1811171011811 5118971 ©0॥€नी0ा1 481111८. 01011760 0 6068001
पाण्डक्योपनिषरीपिका । ३
न्धरहितम् । अग्राह्य स्वप्रकार्रहणायाग्यम् । अखक्षण ग न्घवत्वादिनोधकशन्यम् |
अविन्ल्यमन्तःकरणव्र्य।वषयभूतम् | अव्यपद्रय् प्राथेवीदयादिग्यपदशवह्वयपदश्ा-
योग्यम् । एकात्पप्रलययसार् सवाद्रेतप्रत्ययः सारभूताञवगातहतुत्तन य।स्मस्तदरक्ा-
त्पप्रतल्ययपतारं वाद्यनपतातीतमप्यात्सवाधनावगन्तु शाक्यमिलयथः । प्रपञ्चापङ्म त्ष
चस्य कायकारणात्मकस्यापराम।[ऽनावा यस्मिसतत्प्रपञ्चापशमम् । | शान्त सष्टम् । |
[सव स्वयप्रकारामानन्दात्मस्वरूपत्वान्पङ्गट्म् | अद्रेतमानन्दात्मव्याति।रक्तशून्य चतथ
तरीयं पादे सन्यन्ते सख्याद्चन्यमापष पव पक्षयाऽवगच्छन्त स वस्त॒तस्त्वतुर यरूषाऽप्य-
विद्यया चतुष्पादातमाऽऽनन्दात्माऽस्मव्प्र्ययन्यवह्।र।ग्य स॒ तुरायदूपाऽपगततत-
मस्तविशेषा विज्ञेयो विशेषेण सतक्षत्कितेव्य |
इदानीमात्माकारय।रभड् कण्ठत आह-साऽयमात्पा व्याख्यातम् । अध्यक्षर.
मक्षराण्यकारोकारमकाराधमात्राख्यान स्वपादपंमितान्यथिक्रल्य वतेत इ्यध्यक्षरम् |
ओंकार ओकारस्वरूप ` अ॥कारस्याऽऽत्मस्वरूपत्व साम्यम् । आधमात्रमकसिदयाश्न
तसो मात्रा विश्चादिपादप्तमप्ंख्याका अधिकृव्याधमाच्रम् ॥ आत्माक।रयारभदं कार्
णमाह- पादा विश्चतैजपतप्राज्ञतरीयाख्या प्रात्र अकारोकारमकाराधमात्राः ।
तादात्म्य ददीकलमक्तं विपयेयेण निदरति- मातरा पादाः । चकार एवकार |
नायं विपर्बयनिर्देशस्त्वमहपितिवदुपचाराथः 1 तु वट कल्दाः क्श चट इ३।तत्।न-
रुपचरितं मात्राणां पादानां च तादत्म्यभिलयवकारच | व्याख्यातमन्यत् । अधमातरा-
यास्तरीयपाद्रूपत्वात्तर(यस्यः च पर्वपादत्यादत्यन्तवैलक्षण्यादताऽवमात्रा पारेत्यज्य
होषमात्रा आह-अकार् उक्रारां मकारः) स्म् । इति मात्रात्रयानररा ॥
इदानी विभागेन मात्राणा पादरूपतामाह--जागारेतस्थाना वेश्वानराऽकार
प्रथपा मात्रा । पवा मात्रा । याख्यातमन्यत् । अकारस्य पर्वेमात्रात्व उपपत्ति-
माह-आप्रेव्योषः 1 अकारा ।ह जागरितस्थानादिकं सवमाम्नोति । प्रकारान्तरण् पुन-
विरुक्तिमाइ-आदिपच्वाद्रा । अ आई इल्येवमादेराडिः प्त यस्मिन्नसि साञय- `
मादिमा्तस्य भाव आददिमत्वम्॥ रे पामान्यवक्वमिव्यथः । प्रथमपाद्।ञ।१ यथा पादाना- `
मादिरत एव तत्सामान्यवाना्नोति चतरत्यदनति पवेमावित्वात्। वार्ड पक्षान्तराथैः।
विश्चा।कारमेरेक्यमाप्तिवाऽऽदिमच्वाद्वलथः । इदरामौ विश्वाकारयोरा्ा(प्लयप्रिदेमत्त्व- `
ज्तानात्फटमाह-आम्नाति । प्राति ह् प्र सद्धान्व स्मयेमाणान्सबानातखन्कामा-
न्काम्थमानान्पु्क्षेत्रादीन्। आप्तः फटमुक्त्वाऽ>। मत्वस्य फलमाह- आदेश्च स्वाना
मध्ये सर्वषु कायषु, प्रथमगण्वः । चकारादपि प्रथमं फ भवात) स्पष्टम् । यस्य
फठं तमाह- यः पादमातरातादाप्म्धज्ञ एवमुक्तेन प्रकारणाक्तय(ः पादुमात्रयोः
४.
१क ख, भेदका । रग. “रेषा तन्न ॥
©6-0. ।आं€ शि†. 181111011811 5118511 06611011 18111111. 01011260 0 €68000ी1 प ॐ. 4 दुः
~ ५०
ति #
पि
कि ~
0 शंकरानन्दभगवत्कृता माण्डुक्योपनिषरीपिका ।
सामान्यं वेद जानाति स आमोतीलयन्वयः । स्वमरस्थानस्तेनस उकारो द्वितीयां
मात्रा । स्पष्टम् । तजप्ताकरारयस्तादात््य हतुमाह-उत्कषट्ध्वमा [त्क्ष
त्वात् । पुनरन्यत्प्तामान्यमाह--उभयत्वाद्रा विश्वाकाराम्यां तेजपोकारयोद्वितीय
त्वात् । वाशब्दः पूर्वत् । इदानीमुक्तन्ञानप्य फटमाह--उत्कर्षतति ह पै
ज्ञानसंतति रिष्यप्रशिष्यादिज्ञानपतलयोत्कृष्टो मवति । व्याख्यातमन्यत् । उभयत्व-
ज्ञानस्य फटमाह- समानश्च भवति, यो हि स्वावस्थानदेशे काठे वोत्छृष्टस्तत्ष-
मानः । चकारात्तस्मदुतछृष्टोऽपि मवति । इदानीमुभयन्ञानस्य प्ताधारणं फलमाह--
नास्यात्रह्मवित्छुले भवति । अस्योत्कर्षोभयत्वज्ञानवतः कुटेऽन्वये रिप्यप्रशिष्या-
दिरूपेऽहं ब्रह्मस्मीलयेतज्ज्ञानशून्यो न मवति । य एवं वेद्, व्याख्यातम् । सपृ
स्थानः प्राज्ञा मकारस्तताया मात्रा; स्पष्टम् । प्राज्ञमकारयाप्तादात्म्य हतुमाह--
मितेभिनोति हि प्राज्ञः पवमात्मनि तादात्म्येन मकारोऽप्यकारोकारौ प्रक्षिपयेवमात्म-
खरूपेऽन्यपेकारस्यानिप्पत्तेः । अधीतेरवां मकारो द्योकरे वर्षमानः स्पष्टं नोपलभ्यते
ततः प्रलयः प्रज्ञश् प्ररयः प्रतिद्धः प्र्यप्तामान्यात् । वाशब्दः पूववत् । इदानीं
मितिज्ञात(न)प्य फटमाह-- मिनोति ह वा इदं सर्म्। इदं विविधप्र्यगम्यं नग-
तसि प्रस्थमिव यावत् , मिनोति सवौत्ममावेन स्वात्मनि प्रक्षिपति । अपीतिन्ना-
नस्य फलमाह--अपीतिश्च भवति, सवौिक्धेन प्रयः सरस्य, चकारात्खयं प्रख्य-
शून्यश्च भवति । य एवं. वेद्, ग्याख्यातम् । अ्धमात्राया अवयवस्योकारस्या-
वयविनश्चभिदमुररीकृतल्य चतुपादरूपनिरज्ञनातमस्वरूपतामो कारस्याऽऽह--अमा-
नार रागमानरून्यश्चतुथाऽव्यवहायः प्रपञ्चोपशमः रिवो रेतः, स्पष्टम् ।
एवमुक्तन मात्रातदाल्म्यनकार् आत्मेव, स्पष्टम् । संविशति सम्यक्परवेशं करो-
त्यात्मनाकारणाऽऽत्मानमानन्दत्मखष्पं य॒ ओकारात्मनज्ञ एवमुक्तेन प्रकारेणोंकारा-
त्मनस्तादल्म्य बद् जानाति ते्याक्त।कररूपानन्दात्मप्राप्तिफल्मथेतिद्धं ततः श्रलया
नाक्तम् । अथ वा संविशत्यातमनाऽऽत्मानमितीद्ं फटठवाक्यमस्त ॥
३0 श्र।मत्परमहपतप।र्त्राजकाचायानन्दातमपृज्यपादशिष्यस्य श्रीरोकरान-
न्दमगवतः कते। माण्डूकयापनिषदहौ पिका समाप्ता ॥
©6-0.1.86 रि\. 148111110118॥ 5118511 0660) 4717111. 0101260 0 €68001ं
्रीमद्वोडपादाचायैविरचितमाण्डूवयोपनिषकार्कि-
दचरणानामकारादिवणानुक्रमदयुची ।
आद्यचरणप्रतीकानि । पृ०। ` उयचरणग्रतीकानि। ध्र०। कारि
अ.
अक्ररपकमजं ज्ञानम् .... १४९१-२
“ अकारो नयते विष्वम् .... ५८२
अजः कदिपितसंबृस्या .-.. २०२७
अजपनिद्रमस्व्म् -.. १४४-३६
अजमनिद्रमस्वम्नं ...“ >२०७-८१
अजति्सतां तेषाम् -.~ १८७४३
अजातस्यैव धर्मस्य ... १६०- ६
अजातस्यैव भावस्य .... १२८-२०
अजातं जायते यस्मात्... १७९२९
अजौ जायते यस्य -.~ १६४-१२३
अनेष्वजपसक्रान्तं .... २१८-९६
अजे साभ्ये तु ये केचित् २१७९५
अणुमातरेऽपि वैधर्म्ये ~... २१८९७
अतो वक्ष्याम्यकापैण्यम् १०४- २
अद्रयं च द्रयामासं -.. १२९२०
अद्यं च द्रयाभासं |
अदीर्धत्वाच कारस्य ... ६६ २
आैतं परमार्थो हि ~. १२६१८
अनादिमायया सुप्नो -.- ५९-१६
अनादेरन्तवचं च॒ “ˆ १७९-२०
अनिमित्तस्य चित्तस्य... २०४-७७
अनिधिता यथा रज्जुः... <८१-५७
अन्तःस्थानात्तुभेदानां &< ४
अन्यथा गहत; स्वमनो... ५०-!?५
अपुत्र स्ानिधर्मां दि. ७१- ८
©©-0. 1.98 रि. ॥॥811111011811 91185111 00661011 4801110. 01011760 0/ 6680001
आद्यच्रणप्रतीकानि ।
अभावश्च रथादीनां
अभरूताभिनिवेराद्धि -.““
अगभ्रताभिनिवेशोऽस्ति....
अपा्रोऽनन्तपाच्रश्च ....
अङ्न्धावरणाः सर्वे ....
अलाते स्पन्दमाने वै ...
अवस्त्वनुपलम्भं च
अव्यक्ता एव येऽन्तस्तु
अराक्तिरपरित्तानं
असज्नागरिते द्र
असतो मायया जन्म ..-.
पु०। कारि ०।
६८- ३
2०६-७९.
२० ३-७५
६०४--२९
२१९-९८
१९०-४९
„ २९१२-८
\७८- १९
. १६७१९
0, (८५
९१३८-८
अस्ति नास्स्त नास्तीति २०८- ८१
अस्पन्दमानमलातमर् ...-
अस्परयोगो वे नाप ....
अस्परयोगो व नाप
आः
आदावन्ते च यन्नास्ति
आदावन्ते च यन्नास्ति
आदिबुद्धाः अरक़यैव ....
आदिश्चान्ता दयतुत्पन्नाः
आत्मसलयानुबोधन
आतमा ह्याकारवजीवे-
आश्रपाद्धिविधा दीन-
इ.
इच्छामात्रं प्रमो; खष्टि-
१९.०-४८
१४८-३९
१५८ म
७०- ६
१८०-३१
२१५९२
२१६९२
> ९५५
१०९५ ॐ
६५.५५९
३९- ८
दयचरणप्रतीकानि ।
उत्पादस्याप्रासद्धत्वात्
उभयवारत वतस्य
खभ ्यन्योन्यदरश्ये ते ....
. १५०-४१
उत्सेक उदधेयद्त्
ऋ.
नदनुवक्रादिकाभासम् ...
ए.
० (१
एतरपा-प्थग्भावः
एवं न चित्तजा धर्मा...
एवं न जायते चित्तम्...
जम्.
` माण्डुक्योपनिषत्कारिकायचरणानां--
पृ०। कारि०।
१८६-४२
१८८- ४४
.. , १५०-४२
. १०३ १
१८२-२८
७४-११
१९९-&७
१८९-9७
4 ९- ३ ©
१९ २-५
१८९-४६
ओंकारं पादशो विद्यात् ६१-२४
क.
करपयल्यात्मनाऽऽत्मानम् ७५-१२
का.
कायंकारणवद्धौ ता-
कारणाच्यद्रनन्यत्वम् ....
कारणं यस्यवैका्यं ...
1 इति कारविदां
४८- ११
१६३१२
१६२११
८५-४
आद्यचरणम्रतीकानि ।
ख्या.
^ न्रे,
ख्याप्यपानापजात तः
म ४
ग्रहणाज्ागारतवत्
ग्रह न तत्र चात्सम-....
चरञ्ञागरिते जाग्रत् ..
। >
चि
चित्तकाला हि येऽन्तस्तु
चित्तं न संस्पृश्षलयर्थ ....
चित्तस्पन्दितमेवेदं
च ज ।
जरापरणनिरयुक्ताः
जा.
जाग्रचिततक्षणीयास्ते ....
जाग्रदषत्तावपि त्वन्त----.
जालाभासं चलाभासं
[क
जी.
ज।वात्मनोः पृथक्त्वं यत्
जीवात्मनोरनन्यलम् ...-
जीवं कस्पयते पूर्व
त
पृ०। कारि
१५९ ९
. १८ ३-३७
१५७-३८
१०७- ¢
१९८-६५
१७६- २६
„ >०१-७र
- १६२१०
१९८-६&
\७४- १९
१८८-४९५
११९.- १४
१९१७-५ २
०. अ
१० १- # <
भ्न
र
वणोतुकेषसूची ।
आयचरणप्रतीकानि । ए) कारिर।
भ
तैजसस्योत्वविज्ञाने .... ५८-२०
[क
र.
त्रिषु धामसु यन्तरं .... ५^८-रर
त्रिषु धामसु यद्धोज्यं ३३- ५
द.
दक्षिणाक्षि विश्वो... २६- २
दुःखं समनुस्मृलय “~. १५१४१
र्दृरमतिगम्भीरम् ....२२१-१००
र.
द्रव्यं द्रव्यस्य देतुः स्यात् १९२५२
ह.
दरयोदोधुज्ञाने ..“ ११६-१२
च्ल,
दर.
देतस्याग्रदणं तुर्यम् .... ४८-११
घ्.
धर्मा य इति जायन्ते .... १९५५८
न्.
न कधिलायते जीवः... १५५-४८
न कथिज्लायते जीवः... २००-७१
न निर्म॑ता अलातात्ते .... १९१५०
न निर्मतास्ते विज्ञानात् १९२५२
न यक्तं दशनं गस्वा ..- १८१- रष
चैन निरोधो न चोत्पत्तिः ९१-३२९
न मवलयमृत मर १२५५
न-मवरल्यमूतं मलय.“ १६०7 ७
आद्यनरणपरतीकानि ।
ग्].
रै
ए०। कि
नाऽऽकाक्षस्य घटाकाशो १११ ७
नाजेषु सवधभैषु
नाऽऽत्मानं न परैव...
नाऽऽस्वादयेत्सुखं तत्न
नानेद्....
„ १८५.-४०
नास्त्यसद्धेतुकमसत्
न्.
निगरदीतस्य पनसो
निस्त॒तिभिनपस्कारो
निमित्तं न सदा चित्त
निहत्तः सवेदुःखानाम्....
„ >०६--८ ०9
निरत्तस्याप्रहृत्तस्य
निधितायां यथा रञ्ञवां
नेद् नानेति चाऽऽन्नायात्
“1 ११९९५
७७-.१
१५२४५
९७ है
१४२--१४
१००-३७
१७६ २७
४६१०
८२.१८
१३१-२४
प्.
पृश्चविशक्र इट्येके ८६->९
पा.
पादा इति पादविदो .“ ८४--२१
प्रः
र्वीपरापरिङ्ञानम् “^ १६५९१
प्र,
रक्रलाऽऽकाक्षवञ्जयाः १५“ १
प्रणवं दीश्वरं विधात “^
प्रभवः सर्वभावानां
प्रणवो चपर ब्रह्म
प्रपश्चो यद्वि विद्ेत ^.“
रङ्गपते; सनिमित्तत्वम्
पतैः सनिमित्तम् ..“
©©-0. 16€ नि. ॥॥8111101181 5118511 00166101 4497110. 01011780 0
७४-२ _
६३-२८
१३- ६
६२-६
५२.-- १५७५
१५३-९४
, पएृ०। कारि०।
„~
८ ३- १९
न् १ 0- ५ ९९
१६९६-१७
२५- १
ब],
वीनाङ्करास्यो दृष्टान्तः १६८२०
ब,
५
ध्वाऽनिमित्ततां सटां २०५-७८
भा.
४) (~ =,
भावरसाद्धरवायम् ... ९५३
भर
र.
भूततोऽभूततो वाऽपि .... १३०-२३
भूतस्य जातिमिच्छन्ति १५८८- ३
> 0
शरत न जायते किंचित् १५९- ४
भा.
षिरिलन्ये ३७- ९
म.
तालस्य ८८-२१
८... , ८६-२५
आद्यचरणप्रतीकानि ।
[यि
स.
मित्राचैः सह संमन्त्य
ह व
©;
गृ्ाहनिस्फलिङ्गाचे; ....
सु,
यथा निभितको नीचो...
यथा मदति बवाखानां
यथा मायामयाद्वीनात्
यथा मायापयो जीवों
यथा स्व्ममयो जीवो ....
यथा स्वये द्रयाभासं ....
यथा खघ्न द्वयाभासं ....
यथेकस्मिन्धटकादे ..
यदा न लभते हेतून् ..
यदा न रीयते चिर्तं .
यदि देतोः फटात्सिद्धि
या
याव्रद्धेतुफटावेशः
यावद्धेतुफरवे्ः
युञ्जीत प्रणवे चेत
नि
या.
योऽस्ति कल्पितसंद्या
यं भावं दशेये्यस्य
यु.
1
(१
1
प्र०। कारि०।
१८२-३५
१९
२.० ०-७०
११३-
१९६-५९
२० ०-६९,
२० ०-६८
१९९१६
१९७ -६१
. १०७- &,
„^ २० ३-७६
१५९३-६
१६७-१८
१९४५५
श ९४- ९९६
५
द१-२५ 4
2
२० १७९
५; < र
वणौरुक्रषसृची ।
धि आदयचरणम्रतीकानि । पए०। कारे °। ध आयचरणपरतीकानि
॥ .. र. सवस्य णवो यादि
1 ~ ५१४५ | सवाभिलाप्विगतः
4. ख्य संबोधयचितत _ ,... १९५१-४ सव षी
। ^ ख. सवस्तु सोपलम्भं च ..“
च: रीयते दिसु तत् ८.“ १४६२५ भ.
^ य संघाताः स्वसरवरसवे ...
॥. लोदाठीकादिदः पाः... ८७-२७ संभवे देहफल्यो-
6 6) (> संभृतेरपवादाच्च
4 ( संृत्या जायते सर्वै ....
| विकरोखयपरान्भावान.... ७६-१३ |
ततरङूो विनिवतत .. ५३-१८ | ,_ 8
॥॥ ` दिप्यसाचया जग्रत्... १८६-४१ सांसिद्धिकी स्वाभाविकौ १६१- ९
|| वेभाणां विनयो चेष .-.. २१०-८३ै दु.
विभूति पर्वं तन्ये .... ३५- ५७ | सुखमाध्रियते निलयं... २०७८२
विश्वस्यास्वविवक्षायाम् ५७-१९ भू.
विश्वो दि स्थूरयङनिलं ३२- 9 £
॥-; विज्ञाने खन्दमाने वै... १९१५९ | पूष इत अमाव ८
॥. वी. ५८ (
} ५ 8 1 क खृषटिरिति खषटिविदो .. ८७-२८ `
॥ ~ | स्थ
| 1 - + स्थूरं त्यते विश्व॑... रर ४
षुः रशा षदविदा -२२् ख.
॥ ५ स्वतो वा परतो वाऽपि १७०-२२ \ ।
¢! वैतथ्यं सवैभावानां “. ६५- ९ | स्वपविचत्तदश्यास्ते.... १९८-६४ 4
वेवारचं तु वं नास्ति “~ २१६९-९ | सवसहदभचरन्खमे „““ १९७-६२ = |
. .& स्वमनागरितस्थाने &९- «
जनता तषा
~ से प्रष नेति नेतीति
सतो दि पायया जन्म
.„. १८०-३२ |स
१२५-२६ | स्वप्ननिद्रायुतावा्ौ .-..
१३७-२७ | स्वञ्ममाये यथा दे
७०- ७ | खम्न्ृत्तावपि खन
८९ १
माण्डूक्योपनिषत्कारिकावय चरणानां व्णानुक्रपसूची ।
1 आद्यचरणग्रतीक्रानि । एर०। कारि०। आदयचरणप्रतीकानि ।
स्वभावेनामृतो यस्य .... १२९२२ | हेतोरादिः फलं येषाम्
सभावेनाएतो यस्य ... १६०- ८ | हैतोरादिः फटं येषाम्
स्वसिद्धान्तव्यवस्थासु.... १२५-१७ | हेयज्ञेयाप्यपाक्यानि .
स्वस्थं शान्तं सनिवांणम् १५४-९७ व
५8 ह. नि च भििभे ज्ञे
4 देतुनै जायतेऽना्ैः .... १७२-२२ । ज्ञानेनाऽऽकाशकस्पेन
५ ४
॥ ॥
समाप्रयं श्रीमदरौडपादाचार्यविरचितमा- `
णड्कंयोपनिषकारिकाद्यचरणानां
वणानुक्रमसूची ।
परु०। कारि०।
१६४-१४
१६५-१९
. 2१४९०
२१३-८९
१५६- १
क ~= "र कः